ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [238]  Cattāri  padhānāni  saṃvarappadhānaṃ pahānappadhānaṃ bhāvanāppadhānaṃ
anurakkhanāppadhānaṃ    .    katamañcāvuso    saṃvarappadhānaṃ   .   idhāvuso
bhikkhu   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati   cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati  .  sotena  saddaṃ
sutvā   .   ghānena   gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ  sāyitvā .
@Footnote: 1 Ma. ṭhitoti.

--------------------------------------------------------------------------------------------- page238.

Kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati idaṃ vuccatāvuso saṃvarappadhānaṃ. {238.1} Katamañcāvuso pahānappadhānaṃ . idhāvuso bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti 1- anabhāvaṅgameti uppannaṃ byāpādavitakkaṃ .pe. uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati .pe. uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti idaṃ vuccatāvuso pahānappadhānaṃ. {238.2} Katamañcāvuso bhāvanāppadhānaṃ . idhāvuso bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . dhammavicayasambojjhaṅgaṃ bhāveti . viriyasambojjhaṅgaṃ bhāveti . pītisambojjhaṅgaṃ bhāveti . passaddhisambojjhaṅgaṃ bhāveti . Samādhisambojjhaṅgaṃ bhāveti . upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ idaṃ vuccatāvuso bhāvanāppadhānaṃ. {238.3} Katamañcāvuso anurakkhanāppadhānaṃ . idhāvuso bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷuvakasaññaṃ vinīlakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ idaṃ vuccatāvuso anurakkhanāppadhānaṃ. @Footnote: 1 Ma. byantiṃ karoti. evamuparipi.


             The Pali Tipitaka in Roman Character Volume 11 page 237-238. https://84000.org/tipitaka/read/roman_item.php?book=11&item=238&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=238&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=238&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=238&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=238              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]