ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [278]   Atthi   kho   āvuso   tena  bhagavatā  jānatā  passatā
arahatā    sammāsambuddhena    pañca    dhammā    sammadakkhātā    tattha
sabbeheva     saṅgāyitabbaṃ     .pe.     atthāya    hitāya    sukhāya
devamanussānaṃ    .    katame    pañca    .   pañcakkhandhā   rūpakkhandho
vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.
     [279]   Pañcupādānakkhandhā  rūpūpādānakkhandho  vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho.
     [280]   Pañca   kāmaguṇā   cakkhuviññeyyā   rūpā  iṭṭhā  kantā
manāpā  piyarūpā  kāmūpasañhitā  rajaniyā  1- . Sotaviññeyyā saddā.
Ghānaviññeyyā   gandhā   .   jivhāviññeyyā  rasā  .  kāyaviññeyyā
phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā 1-.
     [281]    Pañca    gatiyo    nirayo   tiracchānayoni   pettivisayo
manussā devā.
     [282]     Pañca     macchariyāni     āvāsamacchariyaṃ    kulamacchariyaṃ
lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ.
     [283]    Pañca    nīvaraṇāni    kāmacchandanīvaraṇaṃ    byāpādanīvaraṇaṃ
thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ.
     [284]     Pañca    orambhāgiyāni    saññojanāni    sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando byāpādo.
@Footnote: 1 Ma. Yu. rajanīyā.
     [285]    Pañcuddhambhāgiyāni   saññojanāni   rūparāgo   arūparāgo
māno uddhaccaṃ avijjā.
     [286]      Pañca     sikkhāpadāni     pāṇātipātā     veramaṇī
adinnādānā    veramaṇī   kāmesu   micchācārā   veramaṇī   musāvādā
veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī.
     [287]    Pañca    abhabbaṭṭhānāni   abhabbo   āvuso   khīṇāsavo
bhikkhu   sañcicca   pāṇaṃ   jīvitā   voropetuṃ   abhabbo  khīṇāsavo  bhikkhu
adinnaṃ   theyyasaṅkhātaṃ   ādātuṃ   1-  abhabbo  khīṇāsavo  bhikkhu  methunaṃ
dhammaṃ    paṭisevituṃ   abhabbo   khīṇāsavo   bhikkhu   sampajānamusā   bhāsituṃ
abhabbo   khīṇāsavo   bhikkhu   sannidhikārakaṃ   kāme  paribhuñjituṃ  seyyathāpi
pubbe āgārikabhūto 2-.
     [288]    Pañca   byasanāni   ñātibyasanaṃ   bhogabyasanaṃ   rogabyasanaṃ
sīlabyasanaṃ    diṭṭhibyasanaṃ    .   nāvuso   sattā   ñātibyasanahetu   vā
bhogabyasanahetu   vā   rogabyasanahetu  vā  kāyassa  bhedā  paraṃ  maraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .   sīlabyasanahetu  vā
āvuso   sattā   diṭṭhibyasanahetu   vā   kāyassa   bhedā  paraṃ  maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
     [289]   Pañca  sampadā  ñātisampadā  bhogasampadā  ārogyasampadā
sīlasampadā    diṭṭhisampadā    .    nāvuso    sattā   ñātisampadāhetu
vā    bhogasampadāhetu    vā    ārogyasampadāhetu    vā   kāyassa
@Footnote: 1 Ma. ādiyituṃ. 2 Ma. āgāriyabhūto. Yu. agāriyabhūto.
Bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti  .  sīlasampadāhetu
vā   āvuso   sattā   diṭṭhisampadāhetu   vā   kāyassa   bhedā  paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     [290]    Pañca    ādīnavā   dussīlassa   sīlavipattiyā   idhāvuso
dussīlo   sīlavipanno   pamādādhikaraṇaṃ   mahatiṃ   bhogajāniṃ   nigacchati   ayaṃ
paṭhamo   ādīnavo   dussīlassa   sīlavipattiyā   .   puna   caparaṃ  āvuso
dussīlassa    sīlavipannassa    pāpako    kittisaddo    abbhuggacchati   ayaṃ
dutiyo   ādīnavo   dussīlassa   sīlavipattiyā   .   puna   caparaṃ  āvuso
dussīlo   sīlavipanno   yaṃ   yadeva   parisaṃ   upasaṅkamati  yadi  khattiyaparisaṃ
yadi    brāhmaṇaparisaṃ    yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ   avisārado
upasaṅkamati    maṅkubhūto    1-    ayaṃ    tatiyo   ādīnavo   dussīlassa
sīlavipattiyā   .   puna   caparaṃ   āvuso  dussīlo  sīlavipanno  sammūḷho
kālaṃ   karoti   ayaṃ   catuttho   ādīnavo   dussīlassa   sīlavipattiyā .
Puna   caparaṃ   āvuso  dussīlo  sīlavipanno  kāyassa  bhedā  paraṃ  maraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   ayaṃ   pañcamo  ādīnavo
dussīlassa sīlavipattiyā.
     [291]   Pañca   ānisaṃsā  sīlavato  sīlasampadāya  idhāvuso  sīlavā
sīlasampanno    appamādādhikaraṇaṃ    mahantaṃ   bhogakkhandhaṃ   adhigacchati   ayaṃ
paṭhamo   ānisaṃso   sīlavato   sīlasampadāya   .   puna   caparaṃ   āvuso
sīlavato    sīlasampannassa    kalyāṇo    kittisaddo   abbhuggacchati   ayaṃ
@Footnote: 1 Yu. maṅkobhūto.
Dutiyo   ānisaṃso   sīlavato   sīlasampadāya   .   puna   caparaṃ   āvuso
sīlavā   sīlasampanno   yaṃ   yadeva   parisaṃ   upasaṅkamati  yadi  khattiyaparisaṃ
yadi    brāhmaṇaparisaṃ    yadi    gahapatiparisaṃ   yadi   samaṇaparisaṃ   visārado
upasaṅkamati     amaṅkubhūto     ayaṃ     tatiyo     ānisaṃso    sīlavato
sīlasampadāya   .   puna   caparaṃ  āvuso  sīlavā  sīlasampanno  asammūḷho
kālaṃ   karoti   ayaṃ   catuttho   ānisaṃso   sīlavato   sīlasampadāya  .
Puna   caparaṃ   āvuso  sīlavā  sīlasampanno  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ    saggaṃ   lokaṃ   upapajjati   ayaṃ   pañcamo   ānisaṃso   sīlavato
sīlasampadāya.
     [292]   Codakena   āvuso   bhikkhunā  paraṃ  codetukāmena  pañca
dhamme   ajjhattaṃ   upaṭṭhapetvā   paro   codetabbo  kālena  vakkhāmi
no   akālena   bhūtena   vakkhāmi  no  abhūtena  saṇhena  vakkhāmi  no
pharusena   atthasañhitena   vakkhāmi   no   anatthasañhitena   mettacittena
vakkhāmi   no   dosantarenāti   .   codakena   āvuso  bhikkhunā  paraṃ
codetukāmena   ime   pañca   dhamme   ajjhattaṃ   upaṭṭhapetvā   paro
codetabbo.
     [293]   Pañca   padhāniyaṅgāni   idhāvuso   bhikkhu   saddho   hoti
saddahati   tathāgatassa   bodhiṃ   itipi   so  bhagavā  arahaṃ  sammāsambuddho
vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ    buddho    bhagavāti    appābādho   hoti   appātaṅko
Samavepākiniyā     gahaṇiyā    samannāgato    nātisītāya    nāccuṇhāya
majjhimāya   padhānakkhamāya   asaṭho   hoti   amāyāvī   yathābhūtaṃ  attānaṃ
āvikattā   satthari   vā   viññūsu   vā   sabrahmacārīsu   āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā    daḷhaparakkamo    anikkhittadhuro   kusalesu   dhammesu   paññavā
hoti   udayatthagāminiyā   paññāya   samannāgato   ariyāya   nibbedhikāya
sammādukkhakkhayagāminiyā.
     [294]   Pañca   suddhāvāsā   avihā   atappā   sudassā  sudassī
akaniṭṭhā.
     [295]   Pañca   anāgāmino   antarāparinibbāyī  upahaccaparinibbāyī
asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī.
     [296]  Pañca  cetokhīlā  1- idhāvuso bhikkhu satthari kaṅkhati vicikicchati
nādhimuccati  na  sampasīdati  .  yo so āvuso bhikkhu satthari kaṅkhati vicikicchati
nādhimuccati   na  sampasīdati  tassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya  padhānāya ayaṃ paṭhamo cetokhīlo. Puna caparaṃ āvuso bhikkhu dhamme
kaṅkhati  .   saṅghe  kaṅkhati  .  sikkhāya  kaṅkhati vicikicchati. Sabrahmacārīsu
kupito   hoti  anattamano  āhatacitto  khīlajāto  .  yo  so  āvuso
@Footnote: 1 Ma. Yu. sabbavāresu cetokhilā.
Bhikkhu   sabrahmacārīsu   kupito   hoti  anattamano  āhatacitto  khīlajāto
tassa   cittaṃ   na   namati   ātappāya  anuyogāya  sātaccāya  padhānāya
yassa  cittaṃ  na  namati  ātappāya  anuyogāya  sātaccāya  padhānāya  1-
ayaṃ pañcamo cetokhīlo.
     [297]   Pañca   cetaso  vinibandhā  idhāvuso  bhikkhu  kāmesu  2-
avigatarāgo     hoti     avigatacchando    avigatapemo    avigatapipāso
avigatapariḷāho   avigatataṇho  .  yo  so  āvuso  bhikkhu  kāmesu  2-
avigatarāgo     hoti     avigatacchando    avigatapemo    avigatapipāso
avigatapariḷāho    avigatataṇho    tassa   cittaṃ   na   namati   ātappāya
anuyogāya   sātaccāya   padhānāya   yassa   cittaṃ  na  namati  ātappāya
anuyogāya   sātaccāya   padhānāya   ayaṃ  paṭhamo  cetaso  vinibandho .
Puna  caparaṃ  āvuso  bhikkhu  kāye  avītarāgo 3- hoti. Saṅkhittaṃ. Rūpe
avītarāgo  3-  hoti  .  saṅkhittaṃ  .  puna  caparaṃ āvuso bhikkhu yāvadatthaṃ
udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  anuyutto  viharati.
Puna   caparaṃ   āvuso   bhikkhu   aññataraṃ  devanikāyaṃ  paṇidhāya  brahmacariyaṃ
carati  imināhaṃ  sīlena  vā  vatena  vā  tapena  vā  brahmacariyena  vā
devo   vā  bhavissāmi  devaññataro  vāti  .  yo  so  āvuso  bhikkhu
aññataraṃ    devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ   sīlena
vā  vatena  vā  tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi
devaññataro   vāti   tassa   cittaṃ   na   namati   ātappāya  anuyogāya
@Footnote: 1 Yu. yassa cittaṃ ... sātaccāya padhānāyāti ime pāṭhā na dissanti. 2 Yu. kāme.
@3 Yu. avigatarāgo.
Sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho.
     [298]    Pañcindriyāni    cakkhundriyaṃ    sotindriyaṃ    ghānindriyaṃ
jivhindriyaṃ kāyindriyaṃ.
     [299]     Aparānipi     pañcindriyāni    sukhindriyaṃ    dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [300]     Aparānipi    pañcindriyāni    saddhindriyaṃ    viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ.
     [301]  Pañca  nissāraṇīyā  1-  dhātuyo  idhāvuso  bhikkhuno kāme
manasikaroto   kāmesu  cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  na
vimuccati    nekkhammaṃ    kho   panassa   manasikaroto   nekkhamme   cittaṃ
pakkhandati    pasīdati    santiṭṭhati    vimuccati   tassa   taṃ   cittaṃ   sugataṃ
subhāvitaṃ   suvuṭṭhitaṃ   suvimuttaṃ   visaṃyuttaṃ   kāmehi   ye  ca  kāmapaccayā
uppajjanti   āsavā   vighātapariḷāhā   2-   mutto   so   tehi   na
so taṃ vedanaṃ vedeti idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
     {301.1}   Puna   caparaṃ  āvuso  bhikkhuno  byāpādaṃ  manasikaroto
byāpāde   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
abyāpādaṃ  kho  panassa  manasikaroto  abyāpāde  cittaṃ  pakkhandati pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ   byāpādena   ye   ca   byāpādapaccayā  uppajjanti  āsavā
vighātapariḷāhā  2-  mutto  so  tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ
@Footnote: 1 Ma. nissaraṇiyā .  2 Ma. Yu. vighātā pariḷāhā.
Byāpādassa nissaraṇaṃ.
     {301.2}   Puna   caparaṃ   āvuso   bhikkhuno  vihesaṃ  manasikaroto
vihesāya   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
avihesaṃ    kho    panassa   manasikaroto   avihesāya   cittaṃ   pakkhandati
pasīdati   santiṭṭhati   vimuccati   tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ
suvimuttaṃ   visaṃyuttaṃ   vihesāya   ye   ca  vihesapaccayā  1-  uppajjanti
āsavā  vighātapariḷāhā  2-  mutto  so  tehi  na so taṃ vedanaṃ vedeti
idamakkhātaṃ vihesāya nissaraṇaṃ.
     {301.3}   Puna  caparaṃ  āvuso  bhikkhuno  rūpe  3-  manasikaroto
rūpesu   cittaṃ   na   pakkhandati   na   pasīdati  na  santiṭṭhati  na  vimuccati
arūpaṃ   kho   panassa   manasikaroto  arūpe  4-  cittaṃ  pakkhandati  pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ  rūpehi  ye  ca  rūpapaccayā uppajjanti āsavā vighātapariḷāhā 2-
mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
     {301.4}   Puna   caparaṃ   āvuso  bhikkhuno  sakkāyaṃ  manasikaroto
sakkāye   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
sakkāyanirodhaṃ   kho   panassa   manasikaroto   sakkāyanirodhaṃ   5-   cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ
suvuṭṭhitaṃ    suvimuttaṃ    visaṃyuttaṃ   sakkāyena   ye   ca   sakkāyapaccayā
uppajjanti   āsavā   vighātapariḷāhā   2-   mutto   so   tehi   na
so taṃ vedanaṃ vedeti idamakkhātaṃ sakkāyassa nissaraṇaṃ.
@Footnote: 1 Ma. Yu. vihesāpaccayā. 2 Ma. Yu. vighātā pariḷāhā. 3 Yu. rūpaṃ.
@4 Yu. rūpesu. 5 Ma. Yu. sakkāyanirodhe.
     [302]   Pañca   vimuttāyatanāni   idhāvuso  bhikkhuno  satthā  dhammaṃ
deseti   aññataro  vā  garuṭṭhāniyo  1-  sabrahmacārī  .  yathā  yathā
āvuso  bhikkhuno  satthā  dhammaṃ  deseti  aññataro  vā  garuṭṭhāniyo 1-
sabrahmacārī   tathā   tathā   so  tasmiṃ  dhamme  atthapaṭisaṃvedī  ca  hoti
dhammapaṭisaṃvedī   ca  .  tassa  atthapaṭisaṃvedino  dhammapaṭisaṃvedino  pāmojjaṃ
jāyati  pamuditassa  pīti  jāyati  pītimanassa  kāyo  passambhati  passaddhakāyo
sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ paṭhamaṃ vimuttāyatanaṃ.
     {302.1}  Puna  caparaṃ  āvuso  bhikkhuno  na  heva kho satthā dhammaṃ
deseti   aññataro   vā   garuṭṭhāniyo   2-   sabrahmacārī  apica  kho
yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  deseti  .  saṅkhittaṃ .
Apica   kho   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  vitthārena  sajjhāyaṃ  karoti
.pe.   apica   kho   yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  cetasā  anuvitakketi
anuvicāreti   manasānupekkhati   .pe.   apica   khvāssa   2-   aññataraṃ
samādhinimittaṃ   suggahitaṃ   hoti   sumanasikataṃ   sūpadhāritaṃ   3-   suppaṭividdhaṃ
paññāya   .   yathā   yathā   āvuso   bhikkhuno   aññataraṃ  samādhinimittaṃ
suggahitaṃ   hoti   sumanasikataṃ   sūpadhāritaṃ   3-  suppaṭividdhaṃ  paññāya  tathā
tathā   so   tasmiṃ   dhamme   atthapaṭisaṃvedī   ca   hoti   dhammapaṭisaṃvedī
ca   .   tassa   atthapaṭisaṃvedino   dhammapaṭisaṃvedino   pāmojjaṃ   jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ pañcamaṃ vimuttāyatanaṃ.
@Footnote: 1 Ma. Yu. garuṭṭhāniko. 2 Ma. khvassa. Yu. kho assa. 3 Yu. supadhāritaṃ.
     [303]   Pañca   vimuttiparipācaniyā   saññā   aniccasaññā  anicce
dukkhasaññā    dukkhe    anattasaññā    pahānasaññā    virāgasaññā  .
Ime  kho  āvuso  tena bhagavatā jānatā passatā arahatā sammāsambuddhena
pañca   dhammā   sammadakkhātā   tattha   sabbeheva   saṅgāyitabbaṃ  .pe.
Atthāya hitāya sukhāya devamanussānaṃ.
                  Saṅgītiyapañcakaṃ niṭṭhitaṃ 1-.



             The Pali Tipitaka in Roman Character Volume 11 page 246-255. https://84000.org/tipitaka/read/roman_item.php?book=11&item=278&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=278&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=278&items=26              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=278&items=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=278              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]