ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [317]  Cha  sārāṇīyā  dhammā  idhāvuso  bhikkhuno  mettaṃ kāyakammaṃ
paccupaṭṭhitaṃ   hoti   sabrahmacārīsu  āvi  1-  ceva  raho  ca  ayaṃ  2-
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā  ekībhāvāya  saṃvattati  .  puna  caparaṃ  āvuso  bhikkhuno mettaṃ
vacīkammaṃ   ...   .   mettaṃ  manokammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvi   ceva   raho   ca  ayaṃpi  dhammo  sārāṇīyo  .pe.  ekībhāvāya
saṃvattati   .   puna   caparaṃ   āvuso   bhikkhu  ye  te  lābhā  dhammikā
dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi    lābhehi
appaṭivibhattabhogī    hoti    sīlavantehi    sabrahmacārīhi    sādhāraṇabhogī
ayaṃpi   dhammo   sārāṇīyo   .pe.   ekībhāvāya   saṃvattati   .   puna
caparaṃ   āvuso   bhikkhu   yāni   tāni   sīlāni   akhaṇḍāni   acchiddāni
asabalāni     akammāsāni    bhujissāni    viññupasatthāni    aparāmaṭṭhāni
samādhisaṃvattanikāni     tathārūpesu     sīlesu    sīlasāmaññagato    viharati
sabrahmacārīhi    āvi   ceva   raho   ca   ayaṃpi   dhammo   sārāṇīyo
.pe.   ekībhāvāya   saṃvattati   .   puna   caparaṃ  āvuso  bhikkhu  yāyaṃ
diṭṭhi    ariyā    niyyānikā    niyyāti   takkarassa   sammādukkhakkhayāya
@Footnote: 1 Yu. āvī .  2 Ma. Yu. ayampi.
Tathārūpāya     diṭṭhiyā     diṭṭhisāmaññagato     viharati    sabrahmacārīhi
āvi   ceva   raho   ca  ayaṃpi  dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 11 page 257-258. https://84000.org/tipitaka/read/roman_item.php?book=11&item=317&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=317&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=317&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=317&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=317              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]