ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [353]    Nava   sattāvāsā   santāvuso   sattā   nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamo   sattāvāso   .   santāvuso   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā   ayaṃ   dutiyo   sattāvāso   .   santāvuso   sattā
ekattakāyā    nānattasaññino   seyyathāpi   devā   ābhassarā   ayaṃ
@Footnote: 1 Ma. Yu. itisaddo na dissati .  2 Ma. itisaddo na dissati.
Tatiyo  sattāvāso  .  santāvuso  sattā  ekattakāyā  ekattasaññino
seyyathāpi  devā  subhakiṇhā  ayaṃ catuttho sattāvāso. Santāvuso sattā
asaññino   appaṭisaṃvedino   seyyathāpi   devā   asaññisattā  1-  ayaṃ
pañcamo   sattāvāso   .   santāvuso   sattā   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto  ākāsoti  ākāsānañcāyatanūpagā  ayaṃ  chaṭṭho  sattāvāso .
Santāvuso   sattā   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanūpagā    ayaṃ    sattamo   sattāvāso  .
Santāvuso   sattā   sabbaso  viññāṇañcāyatanaṃ  samatikkamma  natthi  kiñcīti
ākiñcaññāyatanūpagā   ayaṃ   aṭṭhamo  sattāvāso  .  santāvuso  sattā
sabbaso    ākiñcaññāyatanaṃ   samatikkamma   santametaṃ   paṇītametanti   2-
nevasaññānāsaññāyatanūpagā ayaṃ navamo sattāvāso.



             The Pali Tipitaka in Roman Character Volume 11 page 277-278. https://84000.org/tipitaka/read/roman_item.php?book=11&item=353&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=353&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=353&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=353&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=353              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]