ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [354]    Nava   akkhaṇā   asamayā   brahmacariyavāsāya   idhāvuso
tathāgato   ca   loke   uppanno   hoti  arahaṃ  sammāsambuddho  dhammo
ca  desiyati  upasamiko  3-  parinibbāniko  sambodhagāmī  sugatappavedito.
Ayañca    puggalo    nirayaṃ   upapanno   hoti   ayaṃ   paṭhamo   akkhaṇo
asamayo   brahmacariyavāsāya   .   puna   caparaṃ   āvuso   tathāgato  ca
loke   uppanno   hoti   arahaṃ   sammāsambuddho   dhammo  ca  desiyati
upasamiko    parinibbāniko    sambodhagāmī   sugatappavedito   .   ayañca
@Footnote: 1 Ma. Yu. asaññasattā. 2 Ma. Yu. santametaṃ paṇītametanti na dissanti.
@3 Ma. Yu. sabbavāresu opasamiko.
Puggalo   tiracchānayoniṃ   upapanno   hoti   .pe.  pittivisayaṃ  upapanno
hoti   .pe.   asurakāyaṃ   upapanno   hoti   .pe.  aññataraṃ  dīghāyukaṃ
devanikāyaṃ   upapanno  hoti  .pe.  paccantimesu  janapadesu  paccājāto
hoti  milakkhakesu  1-  aviññātāresu  yattha  natthi  gati  bhikkhūnaṃ  bhikkhunīnaṃ
upāsakānaṃ   upāsikānaṃ   .   majjhimesu   janapadesu   paccājāto  hoti
so  ca  hoti  micchādiṭṭhiko  viparītadassano  natthi  dinnaṃ  natthi yiṭṭhaṃ natthi
hutaṃ   natthi  sukatadukkaṭānaṃ  kammānaṃ  phalavipāko  natthi  ayaṃ  loko  natthi
paro  loko  natthi  mātā  natthi  pitā  natthi  sattā  opapātikā natthi
loke    samaṇabrāhmaṇā   sammaggatā   sammāpaṭipannā   [2]-   imañca
lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti  .  majjhimesu
janapadesu  paccājāto  hoti  3-  duppañño  jaḷo  elamūgo  nappaṭibalo
subhāsitadubbhāsitānaṃ    atthamaññātuṃ    ayaṃ   aṭṭhamo   akkhaṇo   asamayo
brahmacariyavāsāya  .  puna  caparaṃ  āvuso  tathāgato ca loke na uppanno
hoti  arahaṃ  sammāsambuddho  dhammo  ca  na desiyati upasamiko parinibbāniko
sambodhagāmī   sugatappavedito   .   ayañca  puggalo  majjhimesu  janapadesu
paccājāto    hoti    3-    paññavā   ajaḷo   anelamūgo   paṭibalo
subhāsitadubbhāsitānamatthamaññātuṃ     ayaṃ     navamo    akkhaṇo    asamayo
brahmacariyavāsāya.



             The Pali Tipitaka in Roman Character Volume 11 page 278-279. https://84000.org/tipitaka/read/roman_item.php?book=11&item=354&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=354&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=354&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=354&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=354              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]