ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [421]   Cha  dhammā  bahukārā  cha  dhammā  bhāvetabbā  cha  dhammā
pariññeyyā   cha   dhammā   pahātabbā   cha   dhammā   hānabhāgiyā   cha
dhammā  visesabhāgiyā  cha  dhammā  duppaṭivijjhā  cha  dhammā  uppādetabbā
cha dhammā abhiññeyyā cha dhammā sacchikātabbā.
     [422]   Katame   cha  dhammā  bahukārā  .  cha  sārāṇīyā  dhammā
idhāvuso   bhikkhuno   mettaṃ   kāyakammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvi  1-  ceva  raho  ca  ayaṃpi  dhammo  sārāṇīyo  piyakaraṇo garukaraṇo
saṅgahāya     avivādāya    sāmaggiyā    ekībhāvāya    saṃvattati   .
Puna   caparaṃ   āvuso   bhikkhuno   mettaṃ   vacīkammaṃ   paccupaṭṭhitaṃ   hoti
sabrahmacārīsu    āvi   ceva   raho   ca   ayaṃpi   dhammo   sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati   .   puna   caparaṃ   āvuso  bhikkhuno  mettaṃ  manokammaṃ  .pe.
Ekībhāvāya   saṃvattati   .  puna  caparaṃ  āvuso  bhikkhu  ye  te  lābhā
dhammikā    dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi
lābhehi   appaṭivibhattabhogī  hoti  sīlavantehi  sabrahmacārīhi  sādhāraṇabhogī
ayaṃpi     dhammo     sārāṇīyo     piyakaraṇo    garukaraṇo    saṅgahāya
@Footnote: 1 Yu. āvī.
Avivādāya  sāmaggiyā  ekībhāvāya  saṃvattati  .  puna  caparaṃ āvuso bhikkhu
yāni   tāni   sīlāni   akhaṇḍāni   acchiddāni   asabalāni   akammāsāni
bhujissāni   viññūpasatthāni   aparāmaṭṭhāni   samādhisaṃvattanikāni   tathārūpesu
sīlesu    sīlasāmaññagato   viharati   sabrahmacārīhi   āvi   ceva   raho
ca   ayaṃpi  dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo  saṅgahāya  avivādāya
sāmaggiyā   ekībhāvāya   saṃvattati  .  puna  caparaṃ  āvuso  bhikkhu  yāyaṃ
diṭṭhi    ariyā    niyyānikā    niyyāti   takkarassa   sammādukkhakkhayāya
tathārūpāya     diṭṭhiyā     diṭṭhisāmaññagato     viharati    sabrahmacārīhi
āvi   ceva   raho   ca  ayaṃpi  dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo
saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya   saṃvattati   .   ime
cha dhammā bahukārā.
     [423]   Katame   cha  dhammā  bhāvetabbā  .  cha  anussatiṭṭhānāni
buddhānussati    dhammānussati    saṅghānussati    sīlānussati    cāgānussati
devatānussati. Ime cha dhammā bhāvetabbā.
     [424]   Katame   cha   dhammā   pariññeyyā   .  cha  ajjhattikāni
āyatanāni     cakkhvāyatanaṃ     sotāyatanaṃ     ghānāyatanaṃ    jivhāyatanaṃ
kāyāyatanaṃ manāyatanaṃ. Ime cha dhammā pariññeyyā.
     [425]   Katame   cha   dhammā   pahātabbā   .   cha  taṇhākāyā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā. Ime cha dhammā pahātabbā.
     [426]  Katame  cha  dhammā  hānabhāgiyā  .  cha  agāravā idhāvuso
bhikkhu   satthari   agāravo   viharati  appatisso  dhamme  agāravo  viharati
appatisso   saṅghe   agāravo   viharati   appatisso  sikkhāya  agāravo
viharati  appatisso  appamāde  agāravo  viharati  appatisso  paṭisanthāre
agāravo viharati appatisso. Ime cha dhammā hānabhāgiyā.
     [427]  Katame  cha  dhammā  visesabhāgiyā  .  cha  gāravā idhāvuso
bhikkhu   satthari   sagāravo   viharati  sappatisso  dhamme  sagāravo  viharati
sappatisso  .  saṅghe  .  sikkhāya . Appamāde. Paṭisanthāre sagāravo
viharati sappatisso. Ime cha dhammā visesabhāgiyā.
     [428]  Katame  cha  dhammā  duppaṭivijjhā  .  cha nissāraṇīyā dhātuyo
idhāvuso  bhikkhu  evaṃ  vadeyya mettā hi kho me 1- cetovimutti bhāvitā
bahulīkatā    yānīkatā    vatthukatā    anuṭṭhitā   paricitā   susamāraddhā
atha   ca  pana  me  byāpādo  cittaṃ  pariyādāya  tiṭṭhatīti  .  so  mā
hevantissa    vacanīyo   mā   āyasmā   evaṃ   avaca   mā   bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya   aṭṭhānametaṃ  āvuso  anavakāso  yaṃ  mettāya  cetovimuttiyā
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya    atha    ca    panassa    byāpādo   cittaṃ   pariyādāya
ṭhassatīti   2-   netaṃ  ṭhānaṃ  vijjati  nissaraṇañhetaṃ  āvuso  byāpādassa
yadidaṃ mettā cetovimutti 3-.
     {428.1}  Idha panāvuso bhikkhu evaṃ vadeyya
@Footnote: 1 Ma. me āvuso. 2 Ma. itisaddo na dissati. evamupari.
@3 Ma. cetovimuttīti. evamupari.
Karuṇā   hi   kho   me   cetovimutti   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā    paricitā   susamāraddhā   atha   ca   pana   me
vihesā    cittaṃ    pariyādāya   tiṭṭhatīti   .   so   mā   hevantissa
vacanīyo   mā   āyasmā   evaṃ   avaca   mā  bhagavantaṃ  abbhācikkhi  na
hi    sādhu   bhagavato   abbhakkhānaṃ   na   hi   bhagavā   evaṃ   vadeyya
aṭṭhānametaṃ    āvuso    anavakāso    yaṃ    karuṇāya   cetovimuttiyā
bhāvitāya      bahulīkatāya     yānīkatāya     vatthukatāya     anuṭṭhitāya
paricitāya   susamāraddhāya   atha   ca   panassa  vihesā  cittaṃ  pariyādāya
ṭhassatīti    netaṃ    ṭhānaṃ   vijjati   nissaraṇañhetaṃ   āvuso   vihesāya
yadidaṃ karuṇā cetovimutti.
     {428.2}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  muditā hi kho me
cetovimutti    bhāvitā    bahulīkatā    yānīkatā   vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   atha   ca   pana   me   arati  cittaṃ  pariyādāya
tiṭṭhatīti   .  so  mā  hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca
mā   bhagavantaṃ   abbhācikkhi   na   hi  sādhu  bhagavato  abbhakkhānaṃ  na  hi
bhagavā   evaṃ   vadeyya   aṭṭhānametaṃ  āvuso  anavakāso  yaṃ  muditāya
cetovimuttiyā     bhāvitāya     bahulīkatāya    yānīkatāya    vatthukatāya
anuṭṭhitāya   paricitāya   susamāraddhāya   atha   ca   panassa   arati  cittaṃ
pariyādāya    ṭhassatīti   netaṃ   ṭhānaṃ   vijjati   nissaraṇañhetaṃ   āvuso
aratiyā yadidaṃ muditā cetovimutti.
     {428.3}  Idha  panāvuso  bhikkhu  evaṃ vadeyya upekkhā hi kho me
Cetovimutti    bhāvitā    bahulīkatā    yānīkatā   vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   atha   ca   pana   me  rāgo  cittaṃ  pariyādāya
tiṭṭhatīti   .  so  mā  hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca
mā   bhagavantaṃ   abbhācikkhi   na   hi  sādhu  bhagavato  abbhakkhānaṃ  na  hi
bhagavā   evaṃ  vadeyya  aṭṭhānametaṃ  āvuso  anavakāso  yaṃ  upekkhāya
cetovimuttiyā     bhāvitāya     bahulīkatāya    yānīkatāya    vatthukatāya
anuṭṭhitāya   paricitāya   susamāraddhāya   atha   ca   panassa  rāgo  cittaṃ
pariyādāya    ṭhassatīti   netaṃ   ṭhānaṃ   vijjati   nissaraṇañhetaṃ   āvuso
rāgassa yadidaṃ upekkhā cetovimutti.
     {428.4}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  animittā  hi kho
me   cetovimutti   bhāvitā   bahulīkatā   yānīkatā  vatthukatā  anuṭṭhitā
paricitā  susamāraddhā  atha  ca  pana  me  nimittānusāri  viññāṇaṃ hotīti.
So  mā  hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ
abbhācikkhi  na  hi  sādhu  bhagavato  abbhakkhānaṃ  na  hi bhagavā evaṃ vadeyya
aṭṭhānametaṃ    āvuso    anavakāso   yaṃ   animittāya   cetovimuttiyā
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya   atha   ca   panassa   nimittānusāri   viññāṇaṃ    bhavissatīti
netaṃ    ṭhānaṃ   vijjati   nissaraṇañhetaṃ   āvuso   sabbanimittānaṃ   yadidaṃ
animittā cetovimutti.
     {428.5} Idha panāvuso bhikkhu evaṃ vadeyya asmīti kho me vigate 1- ayamahamasmīti
@Footnote: 1 Ma. vigataṃ. Yu. vighātaṃ.
Na   samanupassāmi   atha   ca   pana   me   vicikicchākathaṅkathāsallaṃ   cittaṃ
pariyādāya   tiṭṭhatīti   .  so  mā  hevantissa  vacanīyo  mā  āyasmā
evaṃ  avaca  mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu  bhagavato  abbhakkhānaṃ
na   hi   bhagavā   evaṃ   vadeyya  aṭṭhānametaṃ  āvuso  anavakāso  yaṃ
asmīti   vigate  1-  ayamahamasmīti  na  samanupassato  2-  atha  ca  panassa
vicikicchākathaṅkathāsallaṃ    cittaṃ    pariyādāya    ṭhassatīti    netaṃ   ṭhānaṃ
vijjati       nissaraṇañhetaṃ       āvuso      vicikicchākathaṅkathāsallassa
yadidaṃ asmimānasamugghāto 3-. Ime cha dhammā duppaṭivijjhā.
     [429]   Katame   cha   dhammā  uppādetabbā  .  cha  satatavihārā
idhāvuso   bhikkhu  cakkhunā  rūpaṃ  disvā  neva  sumano  hoti  na  dummano
upekkhako  ca  4-  viharati  sato sampajāno. Sotena saddaṃ sutvā .pe.
Ghānena   gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ   sāyitvā  .pe.
Kāyena   phoṭṭhabbaṃ   phusitvā   .pe.   manasā   dhammaṃ   viññāya  neva
sumano  hoti  na  dummano  upekkhako  ca  4-  viharati sato sampajāno.
Ime cha dhammā uppādetabbā.
     [430]   Katame   cha   dhammā   abhiññeyyā   .  cha  anuttariyāni
dassanānuttariyaṃ      savanānuttariyaṃ      lābhānuttariyaṃ      sikkhānuttariyaṃ
pāricariyānuttariyaṃ anussatānuttariyaṃ. Ime cha dhammā abhiññeyyā.
     [431]  Katame  cha  dhammā  sacchikātabbā  .  cha  abhiññā idhāvuso
bhikkhu    anekavihitaṃ    iddhividhaṃ   paccanubhoti   ekopi   hutvā   bahudhā
@Footnote: 1 Yu. vighāte. 2 Ma. Yu. asamanupassato. 3 Yu. yadidamasmīti mānasamugghāto.
@4 Ma. Yu. casaddo na dissati.
Hoti   bahudhāpi   hutvā   eko   hoti  āvibhāvaṃ  tirobhāvaṃ  tirokuḍḍaṃ
tiropākāraṃ      tiropabbataṃ     asajjamāno     gacchati     seyyathāpi
ākāse    paṭhaviyāpi    ummujjanimmujjaṃ    karoti   seyyathāpi   udake
udakepi    abhijjamāne    gacchati    seyyathāpi    paṭhaviyā   ākāsepi
pallaṅkena   caṅkamati   seyyathāpi   pakkhī   sakuṇo   imepi  candimasuriye
evaṃmahiddhike   evaṃmahānubhāve   pāṇinā   parāmasati   parimajjati   yāva
brahmalokāpi kāyena vasaṃ vatteti.
     {431.1}   Dibbāya   sotadhātuyā   visuddhāya  atikkantamānusikāya
ubho  sadde  suṇāti dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ
parapuggalānaṃ  cetasā  ceto  paricca  jānāti  1- sarāgaṃ vā cittaṃ sarāgaṃ
cittanti   pajānāti   vītarāgaṃ   vā   cittaṃ  vītarāgaṃ  cittanti  pajānāti
sadosaṃ  vā  cittaṃ  sadosaṃ  cittanti  pajānāti  vītadosaṃ  vā cittaṃ vītadosaṃ
cittanti   pajānāti   samohaṃ   vā   cittaṃ   samohaṃ   cittanti  pajānāti
vītamohaṃ    vā   cittaṃ   vītamohaṃ   cittanti   pajānāti   saṅkhittaṃ   vā
cittaṃ   saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ   vā   cittaṃ  vikkhittaṃ
cittanti    pajānāti    mahaggataṃ    vā    cittaṃ    mahaggataṃ    cittanti
pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti   pajānāti
sauttaraṃ    vā   cittaṃ   sauttaraṃ   cittanti   pajānāti   anuttaraṃ   vā
cittaṃ   anuttaraṃ   cittanti   pajānāti   samāhitaṃ   vā   cittaṃ   samāhitaṃ
cittanti    pajānāti    asamāhitaṃ    vā    cittaṃ   asamāhitaṃ   cittanti
@Footnote: 1 Ma. Yu. pajānāti.
Pajānāti   vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti. [1]-
     {431.2}   Anekavihitaṃ   pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekaṃpi
jātiṃ  dvepi  jātiyo  tissopi  jātiyo  catassopi jātiyo pañcapi jātiyo
dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi   jātiyo  cattāḷīsaṃpi  jātiyo
paññāsaṃpi    jātiyo   sataṃpi   jātiyo   sahassaṃpi   jātiyo   satasahassaṃpi
jātiyo    anekepi   saṃvaṭṭakappe   anekepi   vivaṭṭakappe   anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato
cuto   idhūpapannoti   iti   sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ
anussarati.
     {431.3}    Dibbena    cakkhunā   visuddhena   atikkantamānusakena
satte    passati    cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe   sugate   duggate   yathākammūpage   satte   pajānāti   ime
vata    bhonto    sattā   kāyaduccaritena   samannāgatā   vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
paraṃ    maraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapannā   ime
vā     pana     bhonto     sattā     kāyasucaritena     samannāgatā
vacīsucaritena        samannāgatā       manosucaritena       samannāgatā
@Footnote: 1 Ma. so.
Ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te   kāyassa   bhedā   paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti .
Iti    dibbena    cakkhunā    visuddhena    atikkantamānusakena    satte
passati     cavamāne     upapajjamāne     hīne     paṇīte    suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
     {431.4}   Āsavānaṃ   khayā   anāsavañcetovimuttiṃ   paññāvimuttiṃ
diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati . Ime
cha  dhammā  sacchikātabbā  .  iti  ime  saṭṭhi  dhammā  bhūtā tacchā tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.



             The Pali Tipitaka in Roman Character Volume 11 page 302-310. https://84000.org/tipitaka/read/roman_item.php?book=11&item=421&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=421&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=421&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=421&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=421              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]