ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [431]  Katame  cha  dhammā  sacchikātabbā  .  cha  abhiññā idhāvuso
bhikkhu    anekavihitaṃ    iddhividhaṃ   paccanubhoti   ekopi   hutvā   bahudhā
@Footnote: 1 Yu. vighāte. 2 Ma. Yu. asamanupassato. 3 Yu. yadidamasmīti mānasamugghāto.
@4 Ma. Yu. casaddo na dissati.
Hoti   bahudhāpi   hutvā   eko   hoti  āvibhāvaṃ  tirobhāvaṃ  tirokuḍḍaṃ
tiropākāraṃ      tiropabbataṃ     asajjamāno     gacchati     seyyathāpi
ākāse    paṭhaviyāpi    ummujjanimmujjaṃ    karoti   seyyathāpi   udake
udakepi    abhijjamāne    gacchati    seyyathāpi    paṭhaviyā   ākāsepi
pallaṅkena   caṅkamati   seyyathāpi   pakkhī   sakuṇo   imepi  candimasuriye
evaṃmahiddhike   evaṃmahānubhāve   pāṇinā   parāmasati   parimajjati   yāva
brahmalokāpi kāyena vasaṃ vatteti.
     {431.1}   Dibbāya   sotadhātuyā   visuddhāya  atikkantamānusikāya
ubho  sadde  suṇāti dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ
parapuggalānaṃ  cetasā  ceto  paricca  jānāti  1- sarāgaṃ vā cittaṃ sarāgaṃ
cittanti   pajānāti   vītarāgaṃ   vā   cittaṃ  vītarāgaṃ  cittanti  pajānāti
sadosaṃ  vā  cittaṃ  sadosaṃ  cittanti  pajānāti  vītadosaṃ  vā cittaṃ vītadosaṃ
cittanti   pajānāti   samohaṃ   vā   cittaṃ   samohaṃ   cittanti  pajānāti
vītamohaṃ    vā   cittaṃ   vītamohaṃ   cittanti   pajānāti   saṅkhittaṃ   vā
cittaṃ   saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ   vā   cittaṃ  vikkhittaṃ
cittanti    pajānāti    mahaggataṃ    vā    cittaṃ    mahaggataṃ    cittanti
pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti   pajānāti
sauttaraṃ    vā   cittaṃ   sauttaraṃ   cittanti   pajānāti   anuttaraṃ   vā
cittaṃ   anuttaraṃ   cittanti   pajānāti   samāhitaṃ   vā   cittaṃ   samāhitaṃ
cittanti    pajānāti    asamāhitaṃ    vā    cittaṃ   asamāhitaṃ   cittanti
@Footnote: 1 Ma. Yu. pajānāti.
Pajānāti   vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti. [1]-
     {431.2}   Anekavihitaṃ   pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekaṃpi
jātiṃ  dvepi  jātiyo  tissopi  jātiyo  catassopi jātiyo pañcapi jātiyo
dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi   jātiyo  cattāḷīsaṃpi  jātiyo
paññāsaṃpi    jātiyo   sataṃpi   jātiyo   sahassaṃpi   jātiyo   satasahassaṃpi
jātiyo    anekepi   saṃvaṭṭakappe   anekepi   vivaṭṭakappe   anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato
cuto   idhūpapannoti   iti   sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ
anussarati.
     {431.3}    Dibbena    cakkhunā   visuddhena   atikkantamānusakena
satte    passati    cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe   sugate   duggate   yathākammūpage   satte   pajānāti   ime
vata    bhonto    sattā   kāyaduccaritena   samannāgatā   vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
paraṃ    maraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapannā   ime
vā     pana     bhonto     sattā     kāyasucaritena     samannāgatā
vacīsucaritena        samannāgatā       manosucaritena       samannāgatā
@Footnote: 1 Ma. so.
Ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te   kāyassa   bhedā   paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti .
Iti    dibbena    cakkhunā    visuddhena    atikkantamānusakena    satte
passati     cavamāne     upapajjamāne     hīne     paṇīte    suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
     {431.4}   Āsavānaṃ   khayā   anāsavañcetovimuttiṃ   paññāvimuttiṃ
diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati . Ime
cha  dhammā  sacchikātabbā  .  iti  ime  saṭṭhi  dhammā  bhūtā tacchā tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.



             The Pali Tipitaka in Roman Character Volume 11 page 307-310. https://84000.org/tipitaka/read/roman_item.php?book=11&item=431&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=431&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=431&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=431&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=431              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]