ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [444]   Katame   aṭṭha   dhammā  bahukārā  .  aṭṭha  hetū  aṭṭha
paccayā    ādibrahmacariyakāya    paññāya    appaṭiladdhāya    paṭilābhāya
paṭiladdhāya   bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  saṃvattanti
katame  aṭṭha  2-  idhāvuso  bhikkhu  3- satthāraṃ vā 4- upanissāya viharati
aññataraṃ   vā   garuṭṭhāniyaṃ   sabrahmacāriṃ   yatthassa   tibbaṃ   hirottappaṃ
paccupaṭṭhitaṃ  hoti  pemañca  gāravo  ca  ayaṃ  paṭhamo  hetu paṭhamo paccayo
ādibrahmacariyakāya    paññāya    appaṭiladdhāya   paṭilābhāya   paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     {444.1} Taṃ kho pana satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito. Yu. paṭhamakabhāṇavāraṃ niṭṭhitaṃ. 2 Yu. katame aṭṭhāti
@na dissati. 3 Yu. bhikkhūti na dissati. 4 Ma. Yu. vāsaddo na dissati.
Sabrahmacāriṃ   yatthassa   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti  pemañca
gāravo   ca   te   kālena   kālaṃ  upasaṅkamitvā  paripucchati  paripañhati
idaṃ   bhante   kathaṃ   imassa   ko   atthoti   tassa   te  āyasmanto
avivaṭañceva   vivaranti   anuttānīkatañca   uttāniṃ  karonti  anekavihitesu
ca    kaṅkhaṭṭhāniyesu    dhammesu    kaṅkhaṃ   paṭivinodenti   ayaṃ   dutiyo
hetu    dutiyo   paccayo   ādibrahmacariyakāya   paññāya   appaṭiladdhāya
paṭilābhāya     paṭiladdhāya     bhiyyobhāvāya     vepullāya    bhāvanāya
pāripūriyā saṃvattati.
     {444.2}  Taṃ  kho  pana  dhammaṃ sutvā dvayena vūpakāsena sampādeti
kāyavūpakāsena  ca  cittavūpakāsena  ca  ayaṃ  tatiyo  hetu  tatiyo paccayo
ādibrahmacariyakāya    paññāya    appaṭiladdhāya   paṭilābhāya   paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     {444.3}  Puna  caparaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati   ācāragocarasampanno  anumattesu  vajjesu  bhayadassāvī  samādāya
sikkhati  sikkhāpadesu  ayaṃ  catuttho hetu catuttho paccayo ādibrahmacariyakāya
paññāya     appaṭiladdhāya     paṭilābhāya    paṭiladdhāya    bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati.
     {444.4}   Puna   caparaṃ  āvuso  bhikkhu  bahussuto  hoti  sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ    abhivadanti    tathārūpāssa    dhammā    bahussutā    honti
Dhatā   vacasā   paricitā   manasānupekkhitā   diṭṭhiyā   suppaṭividdhā  ayaṃ
pañcamo    hetu    pañcamo    paccayo    ādibrahmacariyakāya   paññāya
appaṭiladdhāya    paṭilābhāya    paṭiladdhāya    bhiyyobhāvāya    vepullāya
bhāvanāya pāripūriyā saṃvattati.
     {444.5}  Puna  caparaṃ  āvuso  bhikkhu āraddhaviriyo viharati akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā daḷhaparakkamo
anikkhittadhuro   kusalesu   dhammesu   ayaṃ  chaṭṭho  hetu  chaṭṭho  paccayo
ādibrahmacariyakāya    paññāya   appaṭiladdhāya   paṭilābhāya   paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     {444.6}  Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena
samannāgato  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  ayaṃ  sattamo  hetu
sattamo     paccayo     ādibrahmacariyakāya    paññāya    appaṭiladdhāya
paṭilābhāya     paṭiladdhāya     bhiyyobhāvāya     vepullāya    bhāvanāya
pāripūriyā saṃvattati.
     {444.7}   Puna   caparaṃ  āvuso  bhikkhu  pañcasu  upādānakkhandhesu
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā   iti   vedanāya   samudayo   iti  vedanāya
atthaṅgamo    iti    saññā   iti   saññāya   samudayo   iti   saññāya
atthaṅgamo   iti   saṅkhārā   iti  saṅkhārānaṃ  samudayo  iti  saṅkhārānaṃ
atthaṅgamo     iti    viññāṇaṃ    iti    viññāṇassa    samudayo    iti
viññāṇassa   atthaṅgamo   1-  .  ayaṃ  aṭṭhamo  hetu  aṭṭhamo  paccayo
@Footnote: 1 Ma. Yu. atthaṅgamoti.
Ādibrahmacariyakāya    paññāya    appaṭiladdhāya   paṭilābhāya   paṭiladdhāya
bhiyyobhāvāya  vepullāya  bhāvanāya  pāripūriyā  saṃvattati  .  ime  aṭṭha
dhammā bahukārā.



             The Pali Tipitaka in Roman Character Volume 11 page 315-318. https://84000.org/tipitaka/read/roman_item.php?book=11&item=444&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=444&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=444&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=444&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=444              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]