ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [444]   Katame   aṭṭha   dhammā  bahukārā  .  aṭṭha  hetū  aṭṭha
paccayā    ādibrahmacariyakāya    paññāya    appaṭiladdhāya    paṭilābhāya
paṭiladdhāya   bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  saṃvattanti
katame  aṭṭha  2-  idhāvuso  bhikkhu  3- satthāraṃ vā 4- upanissāya viharati
aññataraṃ   vā   garuṭṭhāniyaṃ   sabrahmacāriṃ   yatthassa   tibbaṃ   hirottappaṃ
paccupaṭṭhitaṃ  hoti  pemañca  gāravo  ca  ayaṃ  paṭhamo  hetu paṭhamo paccayo
ādibrahmacariyakāya    paññāya    appaṭiladdhāya   paṭilābhāya   paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     {444.1} Taṃ kho pana satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito. Yu. paṭhamakabhāṇavāraṃ niṭṭhitaṃ. 2 Yu. katame aṭṭhāti
@na dissati. 3 Yu. bhikkhūti na dissati. 4 Ma. Yu. vāsaddo na dissati.

--------------------------------------------------------------------------------------------- page316.

Sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttāniṃ karonti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti ayaṃ dutiyo hetu dutiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.2} Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca ayaṃ tatiyo hetu tatiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.3} Puna caparaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu ayaṃ catuttho hetu catuttho paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.4} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti

--------------------------------------------------------------------------------------------- page317.

Dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ayaṃ pañcamo hetu pañcamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.5} Puna caparaṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ayaṃ chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.6} Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā ayaṃ sattamo hetu sattamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.7} Puna caparaṃ āvuso bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo 1- . ayaṃ aṭṭhamo hetu aṭṭhamo paccayo @Footnote: 1 Ma. Yu. atthaṅgamoti.

--------------------------------------------------------------------------------------------- page318.

Ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati . ime aṭṭha dhammā bahukārā.


             The Pali Tipitaka in Roman Character Volume 11 page 315-318. https://84000.org/tipitaka/read/roman_item.php?book=11&item=444&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=444&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=444&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=444&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=444              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]