ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [472]   Katame   dasa   dhammā   duppaṭivijjhā  .  dasa  ariyavāsā
Idhāvuso   bhikkhu   pañcaṅgavippahīno  hoti  chaḷaṅgasamannāgato  ekārakkho
caturāpasseno    panuṇṇapaccekasacco   samavayasaṭṭhesano   anāvilasaṅkappo
passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.
     {472.1}  Kathañcāvuso  bhikkhu  pañcaṅgavippahīno  hoti . Idhāvuso
bhikkhuno   kāmacchando   pahīno  hoti  byāpādo  pahīno  hoti  thīnamiddhaṃ
pahīnaṃ  hoti  uddhaccakukkuccaṃ  pahīnaṃ  hoti  vicikicchā  pahīnā  hoti. Evaṃ
kho āvuso bhikkhu pañcaṅgavippahīno hoti.
     {472.2}  Kathañcāvuso  bhikkhu  chaḷaṅgasamannāgato  hoti. Idhāvuso
bhikkhu  cakkhunā  rūpaṃ  disvā  neva  sumano  hoti  na dummano upekkhako ca
viharati   sato  sampajāno  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ
ghāyitvā  .  jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā.
Manasā   dhammaṃ  viññāya  neva  sumano  hoti  na  dummano  upekkhako  ca
viharati sato sampajāno. Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.
     {472.3}  Kathañcāvuso  bhikkhu  ekārakkho  hoti. Idhāvuso bhikkhu
satārakkhena cetasā samannāgato hoti. Evaṃ kho āvuso bhikkhu ekārakkho
hoti . Kathañcāvuso bhikkhu caturāpasseno hoti. Idhāvuso bhikkhu saṅkhāyekaṃ
paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodeti.
Evaṃ kho āvuso bhikkhu caturāpasseno hoti.
     {472.4} Kathañcāvuso bhikkhu panuṇṇapaccekasacco hoti. Idhāvuso bhikkhunā 1-
@Footnote: 1 Ma. Yu. bhikkhuno. evamupari.
Yāni   tāni   puthusamaṇabrāhmaṇānaṃ  puthupaccekasaccāni  sabbāni  tāni  1-
nuṇṇāni    honti    panuṇṇāni   cattāni   vantāni   muttāni   pahīnāni
paṭinissaṭṭhāni. Evaṃ kho āvuso bhikkhu panuṇṇapaccekasacco hoti.
     {472.5}  Kathañcāvuso  bhikkhu  samavayasaṭṭhesano  hoti . Idhāvuso
bhikkhunā  kāmesanā  pahīnā  hoti  bhavesanā  pahīnā hoti brahmacariyesanā
paṭinissaṭṭhā 2- hoti 3-. Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti.
     {472.6}  Kathañcāvuso  bhikkhu  anāvilasaṅkappo  hoti . Idhāvuso
bhikkhunā   kāmasaṅkappo   pahīno   hoti  byāpādasaṅkappo  pahīno  hoti
vihiṃsāsaṅkappo  pahīno  hoti  .  evaṃ  kho āvuso bhikkhu anāvilasaṅkappo
hoti.
     {472.7}  Kathañcāvuso  bhikkhu passaddhakāyasaṅkhāro hoti. Idhāvuso
bhikkhu  sukhassa  ca  pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthajjhānaṃ   upasampajja
viharati. Evaṃ kho āvuso bhikkhu  passaddhakāyasaṅkhāro hoti.
     {472.8}   Kathañcāvuso  bhikkhu  suvimuttacitto  hoti  .  idhāvuso
bhikkhuno  rāgā  cittaṃ  vimuttaṃ  hoti  dosā  cittaṃ  vimuttaṃ  hoti  mohā
cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso bhikkhu suvimuttacitto hoti.
     {472.9} Kathañcāvuso bhikkhu suvimuttapañño hoti. Idhāvuso bhikkhu rāgo
me  pahīno  ucchinnamūlo  tālāvatthukato  anabhāvaṅgato  āyatiṃ anuppāda-
dhammoti pajānāti. Doso me pahīno .pe. Moho me pahīno ucchinnamūlo
@Footnote: 1 Yu. sabbānissatāni. 2 Ma. Yu. paṭippassaddhā. 3 Ma. Yu. ayaṃ na dissati.
Tālāvatthukato   anabhāvaṅgato   āyatiṃ   anuppādadhammoti   pajānāti .
Evaṃ   kho   āvuso  bhikkhu  suvimuttapañño  hoti  .  ime  dasa  dhammā
duppaṭivijjhā.



             The Pali Tipitaka in Roman Character Volume 11 page 337-340. https://84000.org/tipitaka/read/roman_item.php?book=11&item=472&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=472&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=472&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=472&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=472              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]