ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [475]   Katame   dasa   dhammā   sacchikātabbā  .  dasa  asekkhā
dhammā    asekkhā   sammādiṭṭhi   asekkho   sammāsaṅkappo   asekkhā
sammāvācā    asekkho    sammākammanto    asekkho    sammāājīvo
asekkho   sammāvāyāmo   asekkhā   sammāsati  asekkho  sammāsamādhi
asekkhaṃ   sammāñāṇaṃ   asekkhā   sammāvimutti   .   ime  dasa  dhammā
sacchikātabbā  .  iti  ime  satadhammā  1-  bhūtā  tacchā  tathā avitathā
anaññathā   sammā   tathāgatena   abhisambuddhāti   .  idamavoca  āyasmā
sārīputto   .   attamanā   te  bhikkhū  āyasmato  sārīputtassa  bhāsitaṃ
abhinandunti.
                Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ.
                   Pāṭikavaggo niṭṭhito.
                      ----------
                             Tassuddānaṃ
            pāṭikañca udumbaraṃ               cakkavatti ca aggaññaṃ
            sampasādañca pāsādaṃ          lakkhaṇena siṅgālakaṃ
@Footnote: 1 Yu. itime sataṃ dhammā.
            Āṭānāṭiyaṃ saṅgīti               dasuttarena ekādasāti 1-.
            Catuttiṃsasuttapatimaṇḍito      dīghanikāyo niṭṭhito 2-.
                       -----------
            Catuttiṃse ca suttantā           tivaggo yassa saṅgaho
            esa dīghanikāyoti                 paṭhamo anulomiko.
            Kasmā panesa                       dīghanikāyoti vuccati.
            Dīghappamāṇānaṃ suttānaṃ      samūhato nivāsato
            samūhanivāsāhi                     dīghanikāyoti vuccati.
@Footnote: 1 sīhalapotthake pāṭikavaggassa
@           pāṭikodumbarī ceva             cakkavatti agaññakaṃ
@           sampasādañca pāsādaṃ       mahāpurisalakkhaṇaṃ
@           siṅgālakañca āṭānāṭiyakaṃ  saṅgītiñca dasuttaraṃ
@           ekādasahi suttehi            pāṭikavaggoti vuccatīti
@īdisuddānaṃ dissati.
@  Ma.       pāthiko ca udumbaraṃ          cakkavatti agaññakaṃ
@           sampasādanapāsādaṃ          mahāpurisalakkhaṇaṃ
@           siṅgālāṭānaṭiyakaṃ          saṅgīti ca dasuttaraṃ
@           ekādasahi suttehi           pāthikavaggoti vuccati.
@2 Ma. pāthikavaggapāli niṭṭhitā. Yu. dīghanikāyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 342-343. https://84000.org/tipitaka/read/roman_item.php?book=11&item=475&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=475&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=475&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=475&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=475              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]