ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [102]   Ṭhānaṃ   kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
@Footnote: 1 Sī. yattha cetā anusenti yattha cetā samudācaranti.
Vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  vihareyya  tassa  evamassa
sallekhena    viharāmīti   na   kho   panete   cunda   ariyassa   vinaye
sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.
     {102.1}  Ṭhānaṃ  kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  vihareyya
tassa   evamassa  sallekhena  viharāmīti  na  kho  panete  cunda  ariyassa
vinaye   sallekhā   vuccanti  diṭṭhadhammasukhavihārā  ete  ariyassa  vinaye
vuccanti.
     {102.2}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu pītiyā
ca  virāgā  upekkhako  ca  vihareyya  sato  ca sampajāno sukhañca kāyena
paṭisaṃvedeyya   yantaṃ   ariyā  ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ  jhānaṃ  upasampajja  vihareyya  tassa  evamassa  sallekhena  viharāmīti
na  kho  panete  cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā
ete ariyassa vinaye vuccanti.
     {102.3}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   vihareyya   tassa   evamassa  sallekhena  viharāmīti  na  kho
panete cunda ariyassa vinaye
Sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.



             The Pali Tipitaka in Roman Character Volume 12 page 72-74. https://84000.org/tipitaka/read/roman_item.php?book=12&item=102&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=102&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=102&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=102&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=102              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]