ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [104]   Idha  kho  pana  vo  cunda  sallekho  karaṇīyo  .  pare
vihiṃsakā    bhavissanti    mayamettha    avihiṃsakā   bhavissāmāti   sallekho
karaṇīyo   .   pare   pāṇātipātī   bhavissanti   mayamettha  pāṇātipātā
paṭiviratā   bhavissāmāti   sallekho   karaṇīyo   .   pare   adinnādāyī
bhavissanti   mayamettha   adinnādānā   paṭiviratā   bhavissāmāti  sallekho
karaṇīyo    .   pare   abrahmacārī   bhavissanti   mayamettha   brahmacārī
bhavissāmāti sallekho karaṇīyo.
     {104.1}  Pare  musāvādī  bhavissanti mayamettha musāvādā paṭiviratā
bhavissāmāti  sallekho  karaṇīyo . Pare pisuṇavācā 1- bhavissanti mayamettha
pisuṇāya   vācāya   paṭiviratā  bhavissāmāti  sallekho  karaṇīyo  .  pare
pharusavācā   2-   bhavissanti   mayamettha   pharusāya   vācāya   paṭiviratā
bhavissāmāti   sallekho   karaṇīyo   .   pare   samphappalāpī   bhavissanti
mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
     {104.2}   Pare   abhijjhālū   bhavissanti   mayamettha   anabhijjhālū
bhavissāmāti   sallekho   karaṇīyo   .   pare  byāpannacittā  bhavissanti
mayamettha   abyāpannacittā   bhavissāmāti   sallekho  karaṇīyo  .  pare
micchādiṭṭhikā     3-    bhavissanti    mayamettha    sammādiṭṭhikā    4-
bhavissāmāti        sallekho        karaṇīyo        .        pare
@Footnote: 1 Sī. Yu. pisuṇā vācā. 2 pharusā vācā. 3 Sī. Yu. micchādiṭṭhī.
@4 Sī. Yu. sammādiṭṭhī.
Micchāsaṅkappā    bhavissanti    mayamettha    sammāsaṅkappā   bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvācā   bhavissanti   mayamettha
sammāvācā   bhavissāmāti   sallekho  karaṇīyo  .  pare  micchākammantā
bhavissanti     mayamettha     sammākammantā     bhavissāmāti    sallekho
karaṇīyo   .   pare   micchāājīvā   bhavissanti  mayamettha  sammāājīvā
bhavissāmāti   sallekho   karaṇīyo   .   pare  micchāvāyāmā  bhavissanti
mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo.
     {104.3}    Pare   micchāsatī   bhavissanti   mayamettha   sammāsatī
bhavissāmāti   sallekho   karaṇīyo   .   pare   micchāsamādhī   bhavissanti
mayamettha   sammāsamādhī   bhavissāmāti   sallekho   karaṇīyo   .   pare
micchāñāṇī      bhavissanti     mayamettha     sammāñāṇī     bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvimuttī   bhavissanti   mayamettha
sammāvimuttī bhavissāmāti sallekho karaṇīyo.
     {104.4}    Pare    thīnamiddhapariyuṭṭhitā    bhavissanti    mayamettha
vigatathīnamiddhā   bhavissāmāti   sallekho   karaṇīyo   .   pare   uddhatā
bhavissanti   mayamettha   anuddhatā   bhavissāmāti   sallekho   karaṇīyo .
Pare    vecikicchī    bhavissanti   mayamettha   tiṇṇavicikicchā   bhavissāmāti
sallekho   karaṇīyo   .  pare  kodhanā  bhavissanti  mayamettha  akkodhanā
bhavissāmāti    sallekho    karaṇīyo    .   pare   upanāhī   bhavissanti
mayamettha    anupanāhī    bhavissāmāti   sallekho   karaṇīyo   .   pare
makkhī   bhavissanti   mayamettha  amakkhī  bhavissāmāti  sallekho  karaṇīyo .
Pare   paḷāsī   bhavissanti   mayamettha   apaḷāsī   bhavissāmāti  sallekho
karaṇīyo   .   pare   issukī  bhavissanti  mayamettha  anissukī  bhavissāmāti
sallekho   karaṇīyo   .   pare   maccharī   bhavissanti  mayamettha  amaccharī
bhavissāmāti   sallekho   karaṇīyo   .  pare  saṭhā  bhavissanti  mayamettha
asaṭhā   bhavissāmāti   sallekho   karaṇīyo  .  pare  māyāvī  bhavissanti
mayamettha   amāyāvī   bhavissāmāti  sallekho  karaṇīyo  .  pare  thaddhā
bhavissanti   mayamettha   athaddhā   bhavissāmāti   sallekho   karaṇīyo  .
Pare   atimānī   bhavissanti   mayamettha  anatimānī  bhavissāmāti  sallekho
karaṇīyo.
     {104.5}  Pare  dubbacā  bhavissanti  mayamettha  suvacā bhavissāmāti
sallekho    karaṇīyo    .    pare   pāpamittā   bhavissanti   mayamettha
kalyāṇamittā   bhavissāmāti   sallekho   karaṇīyo   .   pare   pamattā
bhavissanti   mayamettha   appamattā   bhavissāmāti   sallekho  karaṇīyo .
Pare   asaddhā   bhavissanti   mayamettha   saddhā   bhavissāmāti  sallekho
karaṇīyo   .   pare  ahirikā  bhavissanti  mayamettha  hirimanā  bhavissāmāti
sallekho  karaṇīyo  .  pare  anottappī 1- bhavissanti mayamettha  ottappī
bhavissāmāti    sallekho    karaṇīyo   .   pare   appasutā   bhavissanti
mayamettha    bahussutā    bhavissāmāti   sallekho   karaṇīyo   .   pare
kusītā    bhavissanti   mayamettha   āraddhaviriyā   bhavissāmāti   sallekho
karaṇīyo    .    pare    muṭṭhassatī   bhavissanti   mayamettha   upaṭṭhitasatī
@Footnote: 1 Sī. anuttāpī. Ma. Yu. anottāpī.
Bhavissāmāti    sallekho    karaṇīyo   .   pare   duppaññā   bhavissanti
mayamettha    paññāsampannā    bhavissāmāti    sallekho    karaṇīyo  .
Pare    sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī    bhavissanti    mayamettha
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī      bhavissāmāti      sallekho
karaṇīyo.



             The Pali Tipitaka in Roman Character Volume 12 page 75-78. https://84000.org/tipitaka/read/roman_item.php?book=12&item=104&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=104&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=104&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=104&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=104              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]