ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [140]   Kathañca   bhikkhave   bhikkhu   citte  cittānupassī  viharati .
Idha   bhikkhave   bhikkhu   sarāgaṃ   vā   cittaṃ  sarāgaṃ  cittanti  pajānāti
vītarāgaṃ   vā   cittaṃ   vītarāgaṃ   cittanti   pajānāti   .  sadosaṃ  vā
cittaṃ    sadosaṃ   cittanti   pajānāti   vītadosaṃ   vā   cittaṃ   vītadosaṃ
cittanti   pajānāti   .   samohaṃ  vā  cittaṃ  samohaṃ  cittanti  pajānāti
vītamohaṃ   vā   cittaṃ   vītamohaṃ   cittanti   pajānāti  .  saṅkhittaṃ  vā
cittaṃ   saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ   vā   cittaṃ  vikkhittaṃ
cittanti    pajānāti    .   mahaggataṃ   vā   cittaṃ   mahaggataṃ   cittanti
pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
     {140.1}  Sauttaraṃ  vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā
cittaṃ    anuttaraṃ    cittanti    pajānāti    .   samāhitaṃ   vā   cittaṃ
samāhitaṃ    cittanti    pajānāti    asamāhitaṃ    vā   cittaṃ   asamāhitaṃ
cittanti   pajānāti   .   vimuttaṃ  vā  cittaṃ  vimuttaṃ  cittanti  pajānāti
avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti   pajānāti  .  iti  ajjhattaṃ
vā   citte   cittānupassī   viharati   bahiddhā  vā  citte  cittānupassī
viharati  ajjhattabahiddhā  vā  citte  cittānupassī  viharati samudayadhammānupassī
vā      cittasmiṃ      viharati     vayadhammānupassī     vā     cittasmiṃ
viharati   samudayavayadhammānupassī   vā   cittasmiṃ   viharati   atthi   cittanti
vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
patissatimattāya    anissito    ca    viharati    na   ca   kiñci   loke
Upādiyati   evaṃ   kho   bhikkhave  bhikkhu  citte  cittānupassī  viharati .
Cittānupassanāsatipaṭṭhānaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 110-111. https://84000.org/tipitaka/read/roman_item.php?book=12&item=140&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=140&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=140&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=140&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=140              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]