ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [156]   Cattārīmāni   bhikkhave   upādānāni   katamāni  cattāri
kāmupādānaṃ     diṭṭhupādānaṃ    sīlabbatupādānaṃ    attavādupādānaṃ   .
Santi    bhikkhave    eke    samaṇabrāhmaṇā    sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa    pariññaṃ    paññāpenti    na   diṭṭhupādānassa   pariññaṃ
paññāpenti     na    sīlabbatupādānassa    pariññaṃ    paññāpenti    na
attavādupādānassa   pariññaṃ   paññāpenti   taṃ   kissa  hetu  imāni  hi
te   bhonto   samaṇabrāhmaṇā   tīṇi   ṭhānāni   yathābhūtaṃ   nappajānanti
tasmā     te     bhonto    samaṇabrahmaṇā    sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa    pariññaṃ    paññāpenti    na   diṭṭhupādānassa   pariññaṃ
paññāpenti     na    sīlabbatupādānassa    pariññaṃ    paññāpenti    na
attavādupādānassa pariññaṃ paññāpenti.
     {156.1}      Santi     bhikkhave     eke     samaṇabrāhmaṇā
sabbupādānapariññāvādā      paṭijānamānā      te     na     sammā
sabbupādānapariññaṃ       paññāpenti       kāmupādānassa       pariññaṃ
paññāpenti   diṭṭhupādānassa   pariññaṃ  paññāpenti  na  sīlabbatupādānassa
Pariññaṃ       paññāpenti      na      attavādupādānassa      pariññaṃ
paññāpenti    taṃ    kissa    hetu    imāni    hi    te    bhonto
samaṇabrāhmaṇā    dve    ṭhānāni    yathābhūtaṃ    nappajānanti    tasmā
te       bhonto       samaṇabrāhmaṇā       sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa        pariññaṃ        paññāpenti       diṭṭhupādānassa
pariññaṃ       paññāpenti      sīlabbatupādānassa      1-      pariññaṃ
paññāpenti na attavādupādānassa pariññaṃ paññāpenti.
     {156.2}      Santi     bhikkhave     eke     samaṇabrāhmaṇā
sabbupādānapariññāvādā      paṭijānamānā      te     na     sammā
sabbupādānapariññaṃ       paññāpenti       kāmupādānassa       pariññaṃ
paññāpenti         diṭṭhupādānassa        pariññaṃ        paññāpenti
sīlabbatupādānassa     pariññaṃ    paññāpenti    na    attavādupādānassa
pariññaṃ    paññāpenti    taṃ   kissa   hetu   imaṃ   hi   te   bhonto
samaṇabrāhmaṇā     ekaṃ     ṭhānaṃ    yathābhūtaṃ    nappajānanti    tasmā
te       bhonto       samaṇabrāhmaṇā       sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa     pariññaṃ     paññāpenti     diṭṭhupādānassa    pariññaṃ
paññāpenti      sīlabbatupādānassa      pariññaṃ     paññāpenti     na
attavādupādānassa     pariññaṃ    paññāpenti    .    evarūpe    kho
bhikkhave  dhammavinaye  yo  satthari  pasādo  so  na  sammaggato  akkhāyati
@Footnote: 1 Ma. Yu. na sīlabbat ....
Yo    dhamme    pasādo    so    na    sammaggato   akkhāyati   yā
sīlesu    paripūrakāritā    sā    na    sammaggatā    akkhāyati    yā
sahadhammikesu    piyamanāpatā    sā    na    sammaggatā   akkhāyati   taṃ
kissa    hetu    evañhetaṃ    bhikkhave    hoti    yathātaṃ   durakkhāte
dhammavinaye       duppavedite       aniyyānike      anupasamasaṃvattanike
asammāsambuddhappavedite.



             The Pali Tipitaka in Roman Character Volume 12 page 132-134. https://84000.org/tipitaka/read/roman_item.php?book=12&item=156&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=156&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=156&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=156&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=156              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]