ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [170]   Pañca   kho   imā   sārīputta   gatiyo   katamā  pañca
nirayo   tiracchānayoni   pittivisayo   manussā   devā   .   nirayañcāhaṃ
sārīputta   pajānāmi   nirayagāmiñca   maggaṃ   nirayagāminiñca  paṭipadaṃ  yathā
paṭipanno   ca   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjati   tañca   pajānāmi   .   tiracchānayoniñcāhaṃ  sārīputta
pajānāmi    tiracchānayonigāmiñca   maggaṃ   tiracchānayonigāminiñca   paṭipadaṃ
yathā    paṭipanno    ca   kāyassa   bhedā   parammaraṇā   tiracchānayoniṃ
upapajjati   tañca   pajānāmi   .   pittivisayañcāhaṃ   sārīputta  pajānāmi
pittivisayagāmiñca    maggaṃ   pittivisayagāminiñca   paṭipadaṃ   yathā   paṭipanno
ca    kāyassa    bhedā    parammaraṇā    pittivisayaṃ    upapajjati   tañca
pajānāmi   .   manusse   cāhaṃ   sārīputta  pajānāmi  manussalokagāmiñca
Maggaṃ    manussalokagāminiñca    paṭipadaṃ   yathā   paṭipanno   ca   kāyassa
bhedā   parammaraṇā   manussesu   upapajjati   tañca  pajānāmi  .  deve
cāhaṃ   sārīputta   pajānāmi   devalokagāmiñca   maggaṃ  devalokagāminiñca
paṭipadaṃ    yathā   paṭipanno   ca   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ   lokaṃ   upapajjati   tañca   pajānāmi  .  nibbānañcāhaṃ  sārīputta
pajānāmi    nibbānagāmiñca    maggaṃ    nibbānagāminiñca   paṭipadaṃ   yathā
paṭipanno   ca   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  tañca
pajānāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 148-149. https://84000.org/tipitaka/read/roman_item.php?book=12&item=170&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=170&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=170&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=170&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=170              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]