ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [170]   Pañca   kho   imā   sārīputta   gatiyo   katamā  pañca
nirayo   tiracchānayoni   pittivisayo   manussā   devā   .   nirayañcāhaṃ
sārīputta   pajānāmi   nirayagāmiñca   maggaṃ   nirayagāminiñca  paṭipadaṃ  yathā
paṭipanno   ca   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjati   tañca   pajānāmi   .   tiracchānayoniñcāhaṃ  sārīputta
pajānāmi    tiracchānayonigāmiñca   maggaṃ   tiracchānayonigāminiñca   paṭipadaṃ
yathā    paṭipanno    ca   kāyassa   bhedā   parammaraṇā   tiracchānayoniṃ
upapajjati   tañca   pajānāmi   .   pittivisayañcāhaṃ   sārīputta  pajānāmi
pittivisayagāmiñca    maggaṃ   pittivisayagāminiñca   paṭipadaṃ   yathā   paṭipanno
ca    kāyassa    bhedā    parammaraṇā    pittivisayaṃ    upapajjati   tañca
pajānāmi   .   manusse   cāhaṃ   sārīputta  pajānāmi  manussalokagāmiñca

--------------------------------------------------------------------------------------------- page149.

Maggaṃ manussalokagāminiñca paṭipadaṃ yathā paṭipanno ca kāyassa bhedā parammaraṇā manussesu upapajjati tañca pajānāmi . deve cāhaṃ sārīputta pajānāmi devalokagāmiñca maggaṃ devalokagāminiñca paṭipadaṃ yathā paṭipanno ca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati tañca pajānāmi . nibbānañcāhaṃ sārīputta pajānāmi nibbānagāmiñca maggaṃ nibbānagāminiñca paṭipadaṃ yathā paṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati tañca pajānāmi.


             The Pali Tipitaka in Roman Character Volume 12 page 148-149. https://84000.org/tipitaka/read/roman_item.php?book=12&item=170&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=170&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=170&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=170&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=170              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]