ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [171]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca  jānāmi  1-  tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjissatīti   tamenaṃ   passāmi   aparena   samayena
dibbena    cakkhunā    visuddhena   atikkantamānusakena   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannaṃ   ekantadukkhā
tippā  2-  kaṭukā  vedanā vediyamānaṃ. Seyyathāpi sārīputta aṅgārakāsu
sādhikaporisā   pūrā   aṅgārānaṃ   vītaccikānaṃ   vītadhūmānaṃ   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   aṅgārakāsuṃ   paṇidhāya  tamenaṃ  cakkhumā
puriso   disvā   evaṃ   vadeyya   tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā
@Footnote: 1 Ma. Yu. pajānāmi. ito paraṃ evameva. 2 Ma. tibbā. ito paraṃ evameva.
Ca   iriyati   tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   aṅgārakāsuṃ
āgamissatīti     tamenaṃ     passeyya     aparena    samayena    tassā
aṅgārakāsuyā   patitaṃ  ekantadukkhā  tippā  kaṭukā  vedanā  vediyamānaṃ
evameva   kho  ahaṃ  sārīputta  idhekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjissatīti   tamenaṃ   passāmi   aparena   samayena
dibbena    cakkhunā    visuddhena   atikkantamānusakena   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannaṃ   ekantadukkhā
tippā kaṭukā vedanā vediyamānaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 149-150. https://84000.org/tipitaka/read/roman_item.php?book=12&item=171&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=171&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=171&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=171&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=171              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]