ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [234]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   vanapatthapariyāyaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [235]    Bhagavā   etadavoca   idha   bhikkhave   bhikkhu   aññataraṃ
vanapatthaṃ    upanissāya    viharati    tassa    taṃ    vanapatthaṃ   upanissāya
viharato   anupaṭṭhitā   ceva   sati   na   upaṭṭhāti   asamāhitañca  cittaṃ
na    samādhiyati    apparikkhīṇā   ca   āsavā   na   parikkhayaṃ   gacchanti
ananuppattañca    anuttaraṃ    yogakkhemaṃ    nānupāpuṇāti    ye    cime
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
     {235.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   vanapatthaṃ  upanissāya  viharāmi  tassa  me  imaṃ  vanapatthaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ  yogakkhemaṃ  nānupāpuṇāmi  ye  cime  pabbajitena  jīvitaparikkhārā

--------------------------------------------------------------------------------------------- page213.

Samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ. [236] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {236.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārā te appakasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me

--------------------------------------------------------------------------------------------- page214.

Imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmīti . Tena bhikkhave bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ. [237] Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārā te kasirena samudā gacchanti tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi . ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti . na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ

--------------------------------------------------------------------------------------------- page215.

Pabbajito atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ. [238] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {238.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā te appakasirena samudāgacchantīti . tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ. [239] Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya

--------------------------------------------------------------------------------------------- page216.

Viharati .pe. aññataraṃ nigamaṃ upanissāya viharati .pe. aññataraṃ nagaraṃ upanissāya viharati .pe. aññataraṃ janapadaṃ upanissāya viharati .pe. Aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye cime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti. {239.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye cime 1- pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo 2- nānubandhitabbo. [240] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā @Footnote: 1 Po. Ma. ye ca kho ime. 2 Ma. pakkamitabbaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page217.

Ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {240.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi so puggalo anāpucchā pakkamitabbo nānubandhitabbo. [241] Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti

--------------------------------------------------------------------------------------------- page218.

Asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti . tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi so puggalo anubandhitabbo na pakkamitabbaṃ. [242] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva

--------------------------------------------------------------------------------------------- page219.

Sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {242.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantīti . tena bhikkhave bhikkhunā yāvajīvampi so puggalo anubandhitabbo na pakkamitabbaṃ api samujjamānenapīti 1-. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ. ----------- @Footnote: 1 Ma. Yu. panujjamānenapīti.

--------------------------------------------------------------------------------------------- page220.

Madhupiṇḍikasuttaṃ


             The Pali Tipitaka in Roman Character Volume 12 page 212-220. https://84000.org/tipitaka/read/roman_item.php?book=12&item=234&items=9&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=234&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=234&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=234&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=234              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]