ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [292]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  sambahulā  jātibhūmikā  1-  bhikkhū
jātibhūmiyaṃ   vassaṃ   vuṭṭhā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {292.1}  Ekamantaṃ  nisinne  kho  te  bhikkhū  bhagavā  etadavoca
ko  nu  kho  bhikkhave  jātibhūmiyaṃ  jātibhūmikānaṃ  bhikkhūnaṃ  sabrahmacārīnaṃ evaṃ
sambhāvito    attanā   ca   appiccho   appicchakathañca   bhikkhūnaṃ   kattā
attanā    ca    santuṭṭho    santuṭṭhikathañca   bhikkhūnaṃ   kattā   attanā
ca   pavivitto   vivekakathañca   bhikkhūnaṃ   kattā   attanā   ca  asaṃsaṭṭho
asaṃsaggakathañca     bhikkhūnaṃ     kattā     attanā    ca    āraddhaviriyo
viriyārambhakathañca     bhikkhūnaṃ     kattā    attanā    ca    sīlasampanno
sīlasampadākathañca    bhikkhūnaṃ    kattā    attanā    ca    samādhisampanno
samādhisampadākathañca    bhikkhūnaṃ    kattā    attanā   ca   paññāsampanno
paññāsampadākathañca    bhikkhūnaṃ    kattā    attanā   ca   vimuttisampanno
vimuttisampadākathañca       bhikkhūnaṃ       kattā       attanā       ca
vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca
bhikkhūnaṃ  kattā  ovādako  viññāpako  sandassako  samādapako samuttejako
sampahaṃsako    sabrahmacārīnanti   .   puṇṇo   nāma   bhante   āyasmā
@Footnote: 1 Sī. Yu. jātibhūmakā.
Mantāṇiputto    jātibhūmiyaṃ   jātibhūmikānaṃ   bhikkhūnaṃ   sabrahmacārīnaṃ   evaṃ
sambhāvito    attanā   ca   appiccho   appicchakathañca   bhikkhūnaṃ   kattā
attanā   ca   santuṭṭho   .pe.  attanā  ca  pavivitto  ...  attanā
ca asaṃsaṭṭho ... Attanā ca āraddhaviriyo ... Attanā ca sīlasampanno ...
Attanā   ca   samādhisampanno   ...  attanā  ca  paññāsampanno  ...
Attanā   ca  vimuttisampanno  ...  attanā  ca  vimuttiñāṇadassanasampanno
vimuttiñāṇadassanasampadākathañca       bhikkhūnaṃ       kattā      ovādako
viññāpako     sandassako     samādapako     samuttejako    sampahaṃsako
sabrahmacārīnanti.



             The Pali Tipitaka in Roman Character Volume 12 page 287-288. https://84000.org/tipitaka/read/roman_item.php?book=12&item=292&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=292&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=292&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=292&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=292              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]