ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [313]   Atha   kho  bhagavā  kathāpariyosānaṃ  viditvā  ukkāsitvā
aggaḷaṃ  ākoṭesi  .  vivariṃsu  kho  te  bhikkhū  bhagavato dvāraṃ. Atha kho
bhagavā     rammakassa    brāhmaṇassa    assamaṃ    pavisitvā    paññatte
āsane   nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha
bhikkhave   etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarā  kathā
Vippakatāti   .   bhagavantameva   kho   no  bhante  ārabbha  dhammī  kathā
vippakatā   atha   bhagavā   anuppattoti   .   sādhu  bhikkhave  etaṃ  kho
bhikkhave   tumhākaṃ   paṭirūpaṃ   kulaputtānaṃ   saddhā   agārasmā  anagāriyaṃ
pabbajitānaṃ    yaṃ    tumhe    dhammiyā    kathāya    sannisīdeyyātha  .
Sannipatitānaṃ   vo  bhikkhave  dvayaṃ  karaṇīyaṃ  dhammī  vā  kathā  ariyo  vā
tuṇhībhāvo  .  dvemā  bhikkhave  pariyesanā  1-  anariyā  ca pariyesanā
ariyā ca pariyesanā.
     [314]  Katamā  ca  bhikkhave  anariyā  pariyesanā  .  idha bhikkhave
ekacco    attanā   jātidhammo   samāno   jātidhammaññeva   pariyesati
attanā    jarādhammo    samāno   jarādhammaññeva   pariyesati   attanā
byādhidhammo     samāno     byādhidhammaññeva     pariyesati     attanā
maraṇadhammo   samāno   maraṇadhammaññeva   pariyesati   attanā   sokadhammo
samāno   sokadhammaññeva   pariyesati   attanā   saṅkilesadhammo  samāno
saṅkilesadhammaññeva pariyesati.
     {314.1}  Kiñca  bhikkhave  jātidhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
jātidhammaṃ    dāsidāsaṃ    jātidhammaṃ    ajeḷakaṃ    jātidhammaṃ   kukkuṭasūkaraṃ
jātidhammaṃ    hatthigavāssavaḷavaṃ    jātidhammaṃ   jātarūparajataṃ   jātidhammaṃ  .
Jātidhammā    hete   bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito
ajjhāpanno     attanā     jātidhammo     samāno     jātidhammaññeva
pariyesati.
     {314.2}   Kiñca   bhikkhave   jarādhammaṃ   vadetha   .   puttabhariyaṃ
bhikkhave     jarādhammaṃ    dāsidāsaṃ    jarādhammaṃ    ajeḷakaṃ    jarādhammaṃ
@Footnote: 1 Ma. Yu. ariyā ca pariyesanā anariyā ca pariyesanā.
Kukkuṭasūkaraṃ     jarādhammaṃ    hatthigavāssavaḷavaṃ    jarādhammaṃ    jātarūparajataṃ
jarādhammaṃ   .   jarādhammā   hete  bhikkhave  upadhayo  etthāyaṃ  gadhito
mucchito   ajjhāpanno   attanā   jarādhammo   samāno   jarādhammaññeva
pariyesati.
     {314.3}   Kiñca   bhikkhave   byādhidhammaṃ   vadetha   .  puttabhariyaṃ
bhikkhave    byādhidhammaṃ    dāsidāsaṃ    byādhidhammaṃ   ajeḷakaṃ   byādhidhammaṃ
kukkuṭasūkaraṃ    byādhidhammaṃ    hatthigavāssavaḷavaṃ    byādhidhammaṃ   jātarūparajataṃ
byādhidhammaṃ   .  byādhidhammā  hete  bhikkhave  upadhayo  etthāyaṃ  gadhito
mucchito   ajjhāpanno   attanā   byādhidhammo  samāno  byādhidhammaññeva
pariyesati.
     {314.4}  Kiñca  bhikkhave  maraṇadhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
maraṇadhammaṃ    dāsidāsaṃ   maraṇadhammaṃ   aje   ḷakaṃ   maraṇadhammaṃ   kukkuṭasūkaraṃ
maraṇadhammaṃ    hatthigavāssavaḷavaṃ    maraṇadhammaṃ   jātarūparajataṃ   maraṇadhammaṃ  .
Maraṇadhammā    hete   bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito
ajjhāpanno     attanā     maraṇadhammo     samāno     maraṇadhammaññeva
pariyesati.
     {314.5}  Kiñca  bhikkhave  sokadhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
sokadhammaṃ    dāsi   dāsaṃ   sokadhammaṃ   ajeḷakaṃ   sokadhammaṃ   kukkuṭasūkaraṃ
sokadhammaṃ   hatthigavāssavaḷavaṃ   sokadhammaṃ   jātarūparajataṃ  1-  sokadhammaṃ .
Sokadhammā  hete  bhikkhave  upadhayo  etthāyaṃ gadhito mucchito ajjhāpanno
attanā sokadhammo samāno sokadhammaññeva pariyesati.
     {314.6}   Kiñca   bhikkhave   saṅkilesadhammaṃ  vadetha  .  puttabhariyaṃ
bhikkhave      saṅkilesadhammaṃ     dāsidāsaṃ     saṅkilesadhammaṃ     ajeḷakaṃ
@Footnote: 1 Ma. Yu. jātarūparajataṃ sokadhammanti ime pāṭhā na dissanti.
Saṅkilesadhammaṃ       kukkuṭasūkaraṃ      saṅkilesadhammaṃ      hatthigavāssavaḷavaṃ
saṅkilesadhammaṃ   jātarūparajataṃ   saṅkilesadhammaṃ   .   saṅkilesadhammā  hete
bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito   ajjhāpanno  attanā
saṅkilesadhammo    samāno    saṅkilesadhammaññeva    pariyesati   .   ayaṃ
bhikkhave anariyā pariyesanā.
     [315]  Katamā  ca  bhikkhave  ariyā  pariyesanā  .  idha  bhikkhave
ekacco   attanā   jātidhammo   samāno  jātidhamme  ādīnavaṃ  viditvā
ajātaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  jarādhammo
samāno   jarādhamme   ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ
nibbānaṃ    pariyesati    attanā    byādhidhammo   samāno   byādhidhamme
ādīnavaṃ   viditvā   abyādhiṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyesati
attanā   maraṇadhammo   samāno   maraṇadhamme   ādīnavaṃ   viditvā   amataṃ
anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  sokadhammo  samāno
sokadhamme   ādīnavaṃ   viditvā   asokaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesati   attanā   saṅkilesadhammo   samāno   saṅkilesadhamme  ādīnavaṃ
viditvā    asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  .
Ayampi bhikkhave ariyā pariyesanā.



             The Pali Tipitaka in Roman Character Volume 12 page 313-316. https://84000.org/tipitaka/read/roman_item.php?book=12&item=313&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=313&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=313&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=313&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=313              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]