ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [316]   Ahampi   sudaṃ  bhikkhave  pubbeva  sambodhā  anabhisambuddho
bodhisattova   samāno   attanā   jātidhammo   samāno   jātidhammaññeva
pariyesāmi   attanā   jarādhammo   samāno   jarādhammaññeva  pariyesāmi
Attanā   byādhidhammo   samāno   byādhidhammaññeva   pariyesāmi  attanā
maraṇadhammo   samāno   maraṇadhammaññeva   pariyesāmi   attanā  sokadhammo
samāno   sokadhammaññeva   pariyesāmi   attanā  saṅkilesadhammo  samāno
saṅkilesadhammaññeva   pariyesāmi   tassa  mayhaṃ  bhikkhave  etadahosi  kinnu
kho   ahaṃ   attanā   jātidhammo   samāno   jātidhammaññeva  pariyesāmi
attanā  jarādhammo  samāno  ...  byādhidhammo  samāno ... Maraṇadhammo
samāno  ...  sokadhammo  samāno  ...  attanā saṅkilesadhammo samāno
saṅkilesadhammaññeva     pariyesāmi    yannūnāhaṃ    attanā    jātidhammo
samāno   jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ  yogakkhemaṃ
nibbānaṃ    pariyeseyyaṃ    attanā    jarādhammo   samāno   jarādhamme
ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyeseyyaṃ
attanā   byādhidhammo   samāno  byādhidhamme  ādīnavaṃ  viditvā  abyādhiṃ
anuttaraṃ   yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā  maraṇadhammo  samāno
maraṇadhamme   ādīnavaṃ   viditvā   amataṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
pariyeseyyaṃ   attanā  sokadhammo  samāno  sokadhamme  ādīnavaṃ  viditvā
asokaṃ  anuttaraṃ  yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā saṅkilesadhammo
samāno  saṅkilesadhamme  ādīnavaṃ  viditvā  asaṅkiliṭṭhaṃ  anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyeseyyanti.



             The Pali Tipitaka in Roman Character Volume 12 page 316-317. https://84000.org/tipitaka/read/roman_item.php?book=12&item=316&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=316&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=316&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=316&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=316              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]