ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [495]   Vedanā  vedanāti  āvuso  vuccati  kittāvatā  nu  kho
Āvuso  vedanāti  vuccatīti  .  vedeti  vedetīti  kho  āvuso  tasmā
vedanāti   vuccati   kiñca   vedeti   sukhampi  vedeti  dukkhampi  vedeti
adukkhamasukhampi    vedeti   vedeti   vedetīti   kho   āvuso   tasmā
vedanāti   vuccatīti   .   saññā   saññāti  āvuso  vuccati  kittāvatā
nu   kho   āvuso  saññāti  vuccatīti  .  sañjānāti  sañjānātīti   kho
āvuso    tasmā    saññāti    vuccati    kiñca   sañjānāti   nīlakampi
sañjānāti   pītakampi   sañjānāti   lohitakampi   sañjānāti   odātampi
sañjānāti   sañjānāti   sañjānātīti   kho   āvuso   tasmā  saññāti
vuccatīti.
     {495.1}  Yā  cāvuso  vedanā  yā  ca  saññā  yañca  viññāṇaṃ
ime    dhammā    saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā   ca   panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ   paññāpetunti  .
Yā    cāvuso   vedanā   yā   ca   saññā   yañca   viññāṇaṃ   ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yaṃ   cāvuso
vedeti   taṃ   sañjānāti   yaṃ   vijānāti   taṃ  vijānāti  tasmā  ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.



             The Pali Tipitaka in Roman Character Volume 12 page 537-538. https://84000.org/tipitaka/read/roman_item.php?book=12&item=495&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=495&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=495&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=495&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=495              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]