ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [515]  Bhagavā  etadavoca  cattārīmāni  bhikkhave  dhammasamādānāni
katamāni   cattāri   atthi   bhikkhave  dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ     atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca sukhavipākaṃ.
     [516]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ   .   santi   bhikkhave   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  natthi  kāmesu  dosoti  te  kāmesu pātabyataṃ āpajjanti.
Te   kho  molibandhāhi  1-  paribbājikāhi  paricārenti  te  evamāhaṃsu
kiṃsu    nāma    te    bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ
sampassamānā      kāmānaṃ      pahānamāhaṃsu      kāmānaṃ      pariññaṃ
paññāpenti   2-   sukho   imissā   paribbājikāya   taruṇāya   mudukāya
lomasāya   bāhāya   samphassoti  te  kāmesu  pātabyataṃ  āpajjanti .
Te   kāmesu   pātabyataṃ   āpajjitvā   kāyassa   bhedā   parammaraṇā
@Footnote: 1 Ma. moḷibaddhāhi. 2 Po. Ma. paññapenti. sabbattha īdisameva.
Apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .   te  tattha  dukkhā
tippā  1-  [2]-  kaṭukā  vedanā  vediyanti te evamāhaṃsu idaṃ kho te
bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ   sampassamānā  kāmānaṃ
pahānamāhaṃsu    kāmānaṃ    pariññaṃ    paññāpenti    ime    hi    mayaṃ
kāmahetu   kāmanidānaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyāmāti .
Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya.
     {516.1}    Atha   kho   taṃ   bhikkhave   māluvāvījaṃ   aññatarasmiṃ
sālamūle  nipateyya  .  atha  kho  bhikkhave  yā  tasmiṃ  sāle  adhivatthā
devatā  sā  bhītā  ubbiggā  santāsaṃ  āpajjeyya  .  atha kho bhikkhave
tasmiṃ    sāle    adhivatthāya   devatāya   mittāmaccā   ñātisālohitā
ārāmadevatā   vanadevatā   rukkhadevatā   osadhitiṇavanappatīsu   adhivatthā
devatā  saṅgamma  samāgamma  evaṃ  samassāseyyuṃ  mā  bhavaṃ  bhāyi mā bhavaṃ
bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro  vā  gileyya migo vā khādeyya
davaḍāho   vā   ḍaheyya   vanakammikā   vā   uddhareyyuṃ  upacikā  vā
uṭṭhaheyyuṃ   avījaṃ  vā  panassāti  .  atha  kho  taṃ  bhikkhave  māluvāvījaṃ
neva  moro  gileyya  na migo khādeyya na davaḍāho ḍaheyya na vanakammikā
uddhareyyuṃ   na  upacikā  uṭṭhaheyyuṃ  vījañca  panassa  .  taṃ  pāvussakena
meghena   abhivuṭṭhaṃ   sammadeva  virūheyya  .  sāssa  māluvālatā  taruṇā
mudukā  lomasā  vilambinī  .  sā  taṃ  sālaṃ  upaniseveyya  .  atha  kho
bhikkhave   tasmiṃ   sāle   adhivatthāya   devatāya   evamassa  kiṃsu  nāma
@Footnote: 1 Ma. tibbā. sabbattha īdisameva. 2 Po. Ma. kharā. sabbattha īdisameva.
Te   bhonto   mittāmaccā   ñātisālohitā  ārāmadevatā  vanadevatā
rukkhadevatā    osadhitiṇavanappatīsu    adhivatthā    devatā    māluvāvīje
anāgatabhayaṃ    sampassamānā    saṅgamma   samāgamma   evaṃ   samassāsesuṃ
mā   bhavaṃ   bhāyi   mā   bhavaṃ  bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro
vā   gileyya  migo  vā  khādeyya  davaḍāho  vā  ḍaheyya  vanakammikā
vā   uddhareyyuṃ   upacikā  vā  uṭṭhaheyyuṃ  avījaṃ  vā  panassāti  sukho
imissā    māluvālatāya    taruṇāya    mudukāya   lomasāya   vilambiniyā
samphassoti   .   sā  taṃ  sālaṃ  anuparivāreyya  1-  .  sā  taṃ  sālaṃ
anuparivāretvā  [2]- upari viṭabhiṃ karitvā [3]- oghanaṃ janetvā ye tassa
sālassa mahantā mahantā khandhā te padāleyya.
     {516.2}  Atha  kho  bhikkhave  tasmiṃ  sāle  adhivatthāya  devatāya
evamassa    idaṃ    kho   te   bhonto   mittāmaccā   ñātisālohitā
ārāmadevatā      vanadevatā      rukkhadevatā      osadhitiṇavanappatīsu
adhivatthā     devatā     māluvāvīje     anāgatabhayaṃ     sampassamānā
saṅgamma   samāgamma   evaṃ   samassāsesuṃ   mā   bhavaṃ   bhāyi  mā  bhavaṃ
bhāyi   appevanāmetaṃ   māluvāvījaṃ   moro   vā   gileyya  migo  vā
khādeyya   davaḍāho  vā  ḍaheyya  vanakammikā  vā  uddhareyyuṃ  upacikā
vā   uṭṭhaheyyuṃ   avījaṃ   vā  panassāti  svāhaṃ  māluvāvījahetu  dukkhā
tippā kaṭukā vedanā vediyāmīti.
     {516.3}   Evameva  kho  bhikkhave  santi  eke  samaṇabrāhmaṇā
evaṃvādino           evaṃdiṭṭhino          natthi          kāmesu
@Footnote: 1 Sī. Ma. Yu. anuparihareyya. 2. Po. Ma. upari viṭabhiṃ kareyya.
@3 Po. Ma. oghanaṃ janeyya.
Dosoti   te  kāmesu  pātabyataṃ  āpajjanti  .  te  kho  molibandhāhi
paribbājikāhi  paricārenti  .  te  evamāhaṃsu  kiṃsu  nāma  te  bhonto
samaṇabrāhmaṇā     kāmesu     anāgatabhayaṃ     sampassamānā    kāmānaṃ
pahānamāhaṃsu     kāmānaṃ     pariññaṃ    paññāpenti    sukho    imissā
paribbājikāya   taruṇāya   mudukāya   lomasāya   bāhāya  samphassoti  te
kāmesu   pātabyataṃ  āpajjanti  .  te  kāmesu  pātabyataṃ  āpajjitvā
kāyassa    bhedā    parammaraṇā    apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ
upapajjanti   .   te   tattha  dukkhā  tippā  kaṭukā  vedanā  vediyanti
te    tattha   evamāhaṃsu   idaṃ   kho   te   bhonto   samaṇabrāhmaṇā
kāmesu    anāgatabhayaṃ   sampassamānā   kāmānaṃ   pahānamāhaṃsu   kāmānaṃ
pariññaṃ   paññāpenti   ime   hi   mayaṃ   kāmahetu   kāmanidānaṃ  dukkhā
tippā    kaṭukā   vedanā   vediyāmāti   .   idaṃ   vuccati   bhikkhave
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
     [517]   Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   .   idha   bhikkhave   ekacco  acelako  hoti
muttācāro   hatthāvalekhano   na   ehibhadantiko   na  tiṭṭhabhadantiko  na
abhihataṃ   na   uddissa  kataṃ  na  nimantanaṃ  sādiyati  .  so  na  kumbhimukhā
paṭiggaṇhāti    na    kaḷopimukhā    paṭiggaṇhāti   na   eḷakamantaraṃ   na
mūsalantaraṃ   na   daṇḍamantaraṃ   na   dvinnaṃ   bhuñjamānānaṃ   na   gabbhiniyā
na   pāyamānāya   na   purisantaragatāya   na   saṅkittīsu   na  yattha  sā
Upaṭṭhito    hoti    na   yattha   makkhikā   saṇḍasaṇḍacārinī   na   macchaṃ
na   maṃsaṃ  na  suraṃ  na  merayaṃ  na  thusodakaṃ  pivati  .  so  ekāgāriko
vā   hoti   ekālopiko  dvāgāriko  vā  hoti  dvālopiko  .pe.
Sattāgāriko    vā    hoti    sattālopiko    ekissāpi    dattiyā
yāpeti   dvīhipi   dattīhi   yāpeti   .pe.   sattahipi  dattīhi  yāpeti
ekāhikampi   āhāraṃ  āhāreti  dvīhikampi  āhāraṃ  āhāreti  .pe.
Sattāhikampi    āhāraṃ    āhāreti    iti    evarūpaṃ    aḍḍhamāsikaṃpi
pariyāyabhattabhojanānuyogamanuyutto    viharati   .   so   sākabhakkho   vā
hoti   sāmākabhakkho   vā   hoti  nīvārabhakkho  vā  hoti  daddulabhakkho
vā   hoti   haṭabhakkho   vā  hoti  kaṇabhakkho  vā  hoti  ācāmabhakkho
vā    hoti    piññākabhakkho    vā    hoti   tiṇabhakkho   vā   hoti
gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī.
     {517.1}  So  sāṇānipi  dhāreti  masāṇānipi dhāreti chavadussānipi
dhāreti   paṃsukūlānipi   dhāreti   tirīṭānipi  dhāreti  ajjinānipi  dhāreti
ajjinakkhipampi   dhāreti   kusacīrampi  dhāreti  [1]-  phalakacīrampi  dhāreti
kesakambalampi   dhāreti   [2]-  uḷūkapakkhampi  dhāreti  kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhaṭṭhakopi      hoti
āsanapaṭikkhittopi      ukkuṭikopi      hoti     ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi    udakorohanānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ          kāyassa          ātāpanaparitāpanānuyogamanuyutto
@Footnote: 1 Po. Ma. vākacīrampi dhāreti. 2. Po. Ma. vāḷakambalampi dhāreti.
Viharati   .   so   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapajjati  .  idaṃ  vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañceva
āyatiñca dukkhavipākaṃ.
     [518]   Katamañca   bhikkhave  dhammasamādānaṃ  paccuppannadukkhaṃ  āyatiṃ
sukhavipākaṃ   .   idha  bhikkhave  ekacco  pakatiyā  tibbarāgajātiko  hoti
so   abhikkhaṇaṃ   rāgajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   .   pakatiyā
tibbadosajātiko    hoti    so    abhikkhaṇaṃ   dosajaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedeti    .    pakatiyā   tibbamohajātiko   hoti   so   abhikkhaṇaṃ
mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  so  sahāpi  dukkhena  sahāpi
domanassena    phuṭṭho    samāno    assumukhopi    rodamāno   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   .   so   kāyassa   bhedā   parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjati  .  idaṃ  vuccati  bhikkhave  dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [519]    Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  .  idha  bhikkhave ekacco pakatiyā na tibbarāgajātiko
hoti   so   abhikkhaṇaṃ   na   rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
Pakatiyā   na   tibbadosajātiko   hoti   so  abhikkhaṇaṃ  na  dosajaṃ  dukkhaṃ
domanassaṃ     paṭisaṃvedeti     .     pakatiyā    na    tibbamohajātiko
hoti   so   abhikkhaṇaṃ   na   mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
So   vivicceva   kāmehi   vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
Vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  viharati  .  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja    viharati   .   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ    lokaṃ   upapajjati   .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ
paccuppannasukhañceva   āyatiñca   sukhavipākaṃ   .   imāni   kho   bhikkhave
cattāri dhammasamādānānīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Cūḷadhammasamādānasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------
                    Mahādhammasamādānasuttaṃ
     [520]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [521]  Bhagavā  etadavoca  yebhuyyena  bhikkhave  sattā evaṃkāmā
evaṃchandā     evaṃadhippāyā     aho     vata    aniṭṭhā    akantā
amanāpā  [1]-  parihāyeyyuṃ  iṭṭhā kantā manāpā [1]- abhivaḍḍheyyunti
tesaṃ   bhikkhave   sattānaṃ   evaṃkāmānaṃ   evaṃchandānaṃ   evaṃadhippāyānaṃ
aniṭṭhā    akantā    amanāpā   dhammā   abhivaḍḍhanti   iṭṭhā   kantā
manāpā    dhammā    parihāyanti   tatra   tumhe   bhikkhave   taṃ   kissa
hetu  2-  paccethāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa   attho   bhagavato   sutvā   bhikkhū   dhāressantīti  .  tenahi
bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
     [522]   Bhagavā   etadavoca   idha  bhikkhave  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto  sevitabbe  dhamme  na  jānāti  asevitabbe  dhamme  na jānāti
@Footnote: 1 Po. Ma. dhammā. 2. Sī. Yu. kiṃ hetuṃ.
Bhajitabbe   dhamme   na   jānāti   abhajitabbe   dhamme  na  jānāti .
So   sevitabbe   dhamme   ajānanto   asevitabbe  dhamme  ajānanto
bhajitabbe  dhamme  ajānanto  abhajitabbe  dhamme  ajānanto  asevitabbe
dhamme    sevati    sevitabbe    dhamme    na    sevati    abhajitabbe
dhamme   bhajati   bhajitabbe   dhamme   na   bhajati   .  tassa  asevitabbe
dhamme   sevato   sevitabbe   dhamme   asevato   abhajitabbe   dhamme
bhajato    bhajitabbe    dhamme   abhajato   aniṭṭhā   akantā   amanāpā
dhammā    abhivaḍḍhanti    iṭṭhā   kantā   manāpā   dhammā   parihāyanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasuno.
     {522.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa   kovido   sappurisadhamme   suvinīto   sevitabbe   dhamme
jānāti   asevitabbe   dhamme   jānāti   bhajitabbe   dhamme   jānāti
abhajitabbe  dhamme  jānāti . So sevitabbe dhamme jānanto asevitabbe
dhamme   jānanto   bhajitabbe   dhamme   jānanto   abhajitabbe   dhamme
jānanto   asevitabbe   dhamme   na  sevati  sevitabbe  dhamme  sevati
abhajitabbe   dhamme   na   bhajati   bhajitabbe   dhamme   bhajati   .  tassa
asevitabbe   dhamme   asevato  sevitabbe  dhamme  sevato  abhajitabbe
dhamme   abhajato   bhajitabbe  dhamme  bhajato  aniṭṭhā  akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
Taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ viddasunoti.
     [523]   Cattārīmāni  bhikkhave  dhammasamādānāni  katamāni  cattāri
atthi   bhikkhave  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ    dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākaṃ
atthi     bhikkhave     dhammasamādānaṃ     paccuppannasukhañceva    āyatiñca
sukhavipākaṃ.
     [524]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca      dukkhavipākaṃ     taṃ     aviddhā     1-     avijjāgato
yathābhūtaṃ   nappajānāti   idaṃ   kho   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca    dukkhavipākanti    .   taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā    kantā    manāpā    dhammā   parihāyanti   taṃ   kissa   hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.1}   Tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannasukhaṃ
āyatiṃ     dukkhavipākaṃ     taṃ     aviddhā     avijjāgato     yathābhūtaṃ
nappajānāti      idaṃ      kho       dhammasamādānaṃ      paccuppannasukhaṃ
āyatiṃ    dukkhavipākanti    .     taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
@Footnote: 1 Ma. Yu. sabbattha avidavāti dissati.
Taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu  evaṃ  hetaṃ
bhikkhave hoti yathātaṃ aviddasunoti.
     {524.2}   Tatra   bhikkhave   yamidaṃ  dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.3}  Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca  sukhavipākanti  .  taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     [525]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   taṃ   viddhā  1-  vijjāgato  yathābhūtaṃ  pajānāti
@Footnote: 1 Ma. Yu. sabbattha vidavāti dissati.
Idaṃ  kho  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākanti .
Taṃ  viddhā  vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti. Tassa
taṃ  asevato  taṃ  parivajjayato  aniṭṭhā akantā amanāpā dhammā parihāyanti
iṭṭhā  kantā  manāpā  dhammā abhivaḍḍhanti taṃ kissa hetu evaṃ hetaṃ bhikkhave
hoti  yathātaṃ  viddasunoti . Tatra bhikkhave yamidaṃ dhammasamādānaṃ paccuppannasukhaṃ
āyatiṃ   dukkhavipākaṃ  taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ   dukkhavipākanti   .   taṃ   viddhā
vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti.
     {525.1}  Tassa  taṃ  asevato  taṃ  parivajjayato  aniṭṭhā  akantā
amanāpā    dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā
abhivaḍḍhanti   taṃ   kissa   hetu   evaṃ   hetaṃ   bhikkhave   hoti  yathātaṃ
viddasunoti   .   tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ   viddhā
vijjāgato   yathābhūtaṃ   pajānanto   taṃ   na   sevati  taṃ  parivajjeti .
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ   kissa   hetu   evaṃ   hetaṃ  bhikkhave  hoti  yathātaṃ  viddasunoti .
Tatra    bhikkhave   yamidaṃ   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca
Sukhavipākaṃ    taṃ   viddhā   vijjāgato   yathābhūtaṃ   pajānāti   idaṃ   kho
dhammasamādānaṃ    paccuppannasukhañceva    āyatiñca   sukhavipākanti   .   taṃ
viddhā  vijjāgato  yathābhūtaṃ  pajānanto  taṃ  na  sevati  taṃ  parivajjeti.
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hotiyathātaṃ viddasunoti.
     [526]   Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   .   idha   bhikkhave   ekacco  sahāpi  dukkhena
sahāpi    domanassena    pāṇātipātī    hoti   pāṇātipātapaccayā   ca
dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena   sahāpi  domanassena
adinnādāyī  hoti  adinnādānapaccayā  ca  dukkhaṃ  domanassaṃ paṭisaṃvedeti.
Sahāpi     dukkhena     sahāpi    domanassena    kāmesu    micchācārī
hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.
     {526.1}   Sahāpi  dukkhena  sahāpi  domanassena  musāvādī  hoti
musāvādapaccayā  ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti. Sahāpi dukkhena sahāpi
domanassena   pisuṇavāco   hoti   pisuṇavācapaccayā   ca  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .  sahāpi  dukkhena  sahāpi  domanassena  pharusavāco  hoti
pharusavācapaccayā   ca   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena
sahāpi    domanassena    samphappalāpī    hoti   samphappalāpapaccayā   ca
dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .  sahāpi  dukkhena  sahāpi  domanassena
Abhijjhālu   hoti   abhijjhāpaccayā   ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti .
Sahāpi     dukkhena    sahāpi    domanassena    byāpannacitto    hoti
byāpādapaccayā   ca   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena
sahāpi    domanassena    micchādiṭṭhi    hoti    micchādiṭṭhipaccayā    ca
dukkhaṃ   domanassaṃ   paṭisaṃvedeti   .   so   kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   .  idaṃ  vuccati  bhikkhave
dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.
     [527]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  sukhena sahāpi somanassena
pāṇātipātī  hoti  pāṇātipātapaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti.
Sahāpi     sukhena     sahāpi     somanassena     adinnādāyī    hoti
adinnādānapaccayā   ca   sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi  somanassena  kāmesu  micchācārī  hoti  kāmesu micchācārapaccayā
ca   sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena  sahāpi  somanassena
musāvādī   hoti   musāvādapaccayā   ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
Sahāpi     sukhena     sahāpi     somanassena     pisuṇavāco     hoti
pisuṇavācapaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi  somanassena  pharusavāco  hoti  pharusavācapaccayā  ca  sukhaṃ somanassaṃ
paṭisaṃvedeti   .   sahāpi   sukhena   sahāpi   somanassena   samphappalāpī
hoti    samphappalāpapaccayā    ca    sukhaṃ   somanassaṃ   paṭisaṃvedeti  .
Sahāpi   sukhena   sahāpi   somanassena   abhijjhālu  hoti  abhijjhāpaccayā
ca    sukhaṃ    somanassaṃ    paṭisaṃvedeti    .   sahāpi   sukhena   sahāpi
somanassena    byāpannacitto    hoti    byāpādapaccayā    ca    sukhaṃ
somanassaṃ    paṭisaṃvedeti    .   sahāpi   sukhena   sahāpi   somanassena
micchādiṭṭhi   hoti  micchādiṭṭhipaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
So    kāyassa   bhedā   parammaṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjati    .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ   paccuppannasukhaṃ
āyatiṃ dukkhavipākaṃ.
     [528]   Katamañca   bhikkhave  dhammasamādānaṃ  paccuppannadukkhaṃ  āyatiṃ
sukhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  dukkhena sahāpi domanassena
pāṇātipātā     paṭivirato     hoti    pāṇātipātā    veramaṇīpaccayā
ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena  sahāpi domanassena
adinnādānā     paṭivirato     hoti    adinnādānā    veramaṇīpaccayā
ca    dukkhaṃ    domanassaṃ   paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi
domanassena    kāmesu    micchācārā    paṭivirato    hoti    kāmesu
micchācārā   veramaṇīpaccayā   ca   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .
Sahāpi   dukkhena   sahāpi   domanassena   musāvādā   paṭivirato   hoti
musāvādā    veramaṇīpaccayā   ca   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .
Sahāpi   dukkhena   sahāpi   domanassena   pisuṇāya   vācāya   paṭivirato
hoti    pisuṇāya    vācāya    veramaṇīpaccayā    ca   dukkhaṃ   domanassaṃ
Paṭisaṃvedeti   .  sahāpi  dukkhena  sahāpi  domanassena  pharusāya  vācāya
paṭivirato   hoti   pharusāya  vācāya  veramaṇīpaccayā  ca  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi  domanassena  samphappalāpā
paṭivirato   hoti   samphappalāpā   veramaṇīpaccayā   ca   dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi   domanassena   anabhijjhālu
hoti   anabhijjhāpaccayā   ca   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  sahāpi
dukkhena   sahāpi   domanassena  abyāpannacitto  hoti  abyāpādapaccayā
ca    dukkhaṃ    domanassaṃ   paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi
domanassena     sammādiṭṭhi    hoti    sammādiṭṭhipaccayā    ca    dukkhaṃ
domanassaṃ   paṭisaṃvedeti   .   so   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ    lokaṃ   upapajjati   .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [529]    Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca   sukhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  sukhena  sahāpi
somanassena     pāṇātipātā     paṭivirato     hoti     pāṇātipātā
veramaṇīpaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena sahāpi
somanassena     adinnādānā     paṭivirato     hoti     adinnādānā
veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti   .  sahāpi  sukhena
sahāpi   somanassena   kāmesu   micchācārā   paṭivirato  hoti  kāmesu
micchācārā   veramaṇīpaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi
Sukhena   sahāpi   somanassena   musāvādā   paṭivirato  hoti  musāvādā
veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti   .  sahāpi  sukhena
sahāpi    somanassena   pisuṇāya   vācāya   paṭivirato   hoti   pisuṇāya
vācāya   veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ  paṭisaṃvedeti  .  sahāpi
sukhena   sahāpi  somanassena  pharusāya  vācāya  paṭivirato  hoti  pharusāya
vācāya   veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ  paṭisaṃvedeti  .  sahāpi
sukhena  sahāpi  somanassena  samphappalāpā  paṭivirato  hoti  samphappalāpā
veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.
     {529.1}   Sahāpi  sukhena  sahāpi  somanassena  anabhijjhālu  hoti
anabhijjhāpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi    somanassena   abyāpannacitto   hoti   abyāpādapaccayā   ca
sukhaṃ   somanassaṃ   paṭisaṃvedeti   .   sahāpi  sukhena  sahāpi  somanassena
sammādiṭṭhi   hoti  sammādiṭṭhipaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
So   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  .  idaṃ
vuccati     bhikkhave     dhammasamādānaṃ    paccuppannasukhañceva    āyatiñca
sukhavipākaṃ. Imāni kho bhikkhave cattāri dhammasamādānāni.
     [530]   Seyyathāpi   bhikkhave   tittikālābu  visena  saṃsaṭṭho .
Atha    puriso    āgaccheyya    jīvitukāmo    amaritukāmo    sukhakāmo
dukkhapaṭikkūlo  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa  ayaṃ  tittikālābu
visena   saṃsaṭṭho   sace   ākaṅkhasi   piva   tassa   taṃ   pivato   ceva
Na   chādessati   vaṇṇenapi   gandhenapi   rasenapi    pivitvā    ca  pana
maraṇaṃ    vā    niggacchasi    maraṇamattaṃ   vā   dukkhanti   .   so   taṃ
appaṭisaṅkhāya   piveyya   nappaṭinissajjeyya   tassa   taṃ   pivato   ceva
na   chādeyya   vaṇṇenapi   gandhenapi   rasenapi  pivitvā  ca  pana  maraṇaṃ
vā   niggaccheyya   maraṇamattaṃ   vā   dukkhaṃ   tathūpamāhaṃ   bhikkhave   imaṃ
dhammasamādānaṃ    vadāmi    yadidaṃ    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca dukkhavipākaṃ.
     [531]    Seyyathāpi    bhikkhave    āpānīyakaṃso   vaṇṇasampanno
gandhasampanno  rasasampanno  so  ca  kho  visena  saṃsaṭṭho  .  atha puriso
āgaccheyya    jīvitukāmo   amaritukāmo   sukhakāmo   dukkhapaṭikkūlo  .
Tamenaṃ   evaṃ   vadeyyuṃ   ambho   purisa   āpānīyakaṃso   vaṇṇasampanno
gandhasampanno   rasasampanno   so   ca   kho   visena   saṃsaṭṭho   sace
ākaṅkhasi   piva   tassa   taṃ   pivato   hi   kho   chādessati  vaṇṇenapi
gandhenapi   rasenapi   pivitvā   ca  pana  maraṇaṃ  vā  niggacchasi  maraṇamattaṃ
vā   dukkhanti   .   so   taṃ  appaṭisaṅkhāya  piveyya  nappaṭinissajjeyya
tassa   taṃ   pivato   hi   kho   chādeyya  vaṇṇenapi  gandhenapi  rasenapi
pivitvā   ca   pana   maraṇaṃ   vā   niggaccheyya   maraṇamattaṃ   vā  dukkhaṃ
tathūpamāhaṃ   bhikkhave   imaṃ   dhammasamādānaṃ   vadāmi   yadidaṃ  dhammasamādānaṃ
paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
     [532]  Seyyathāpi  bhikkhave  pūtimuttaṃ  nānābhesajjehi  saṃsaṭṭhaṃ .
Atha   puriso   āgaccheyya  paṇḍurogī  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho
purisa   idaṃ   pūtimuttaṃ   nānābhesajjehi   saṃsaṭṭhaṃ   sace  ākaṅkhasi  piva
tassa   taṃ   1-   pivato   hi   kho  nacchādessati  vaṇṇenapi  gandhenapi
rasenapi   pivitvā  ca  pana  sukhī  bhavissatīti  2-  .  so  taṃ  paṭisaṅkhāya
piveyya    nappaṭinissajjeyya   tassa   taṃ   pivato   ceva   nacchādeyya
vaṇṇenapi   gandhenapi   rasenapi   pivitvā  ca  pana  sukhī  assa  tathūpamāhaṃ
bhikkhave     imaṃ     dhammasamādānaṃ     vadāmi    yadidaṃ    dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [533]  Seyyathāpi  bhikkhave  dadhi  ca  madhu  ca  sappi  ca phāṇitañca
ekajjhaṃ   saṃsaṭṭhaṃ   .   atha   puriso   āgaccheyya  lohitapakkhandiko .
Tamenaṃ   evaṃ   vadeyyuṃ  ambho  purisa  idaṃ  dadhi  ca  madhu  ca  sappi  ca
phāṇitañca   ekajjhaṃ   saṃsaṭṭhaṃ   sace   ākaṅkhasi  piva  tassa  te  pivato
ceva   chādessati   vaṇṇenapi  gandhenapi  rasenapi  pivitvā  ca  pana  sukhī
bhavissatīti  3-  .  so  taṃ  paṭisaṅkhāya  piveyya  nappaṭinissajjeyya  tassa
taṃ   pivato   ceva   chādeyya   vaṇṇenapi   gandhenapi  rasenapi  pivitvā
ca   pana   sukhī   assa   tathūpamāhaṃ   bhikkhave  imaṃ  dhammasamādānaṃ  vadāmi
yadidaṃ dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.
     [534]  Seyyathāpi  bhikkhave  vassānaṃ  pacchime  māse  saradasamaye
viddhe   vigatavalāhake   deve   ādicco   nabhaṃ  abbhussakkamāno  sabbaṃ
ākāsagataṃ   tamagataṃ   abhivihacca   bhāsati  ca  tapati  ca  virocati  4-  ca
@Footnote: 1 Ma. te. 2-3 Po. Ma. bhavissasīti. 4 Po. Ma. bhāsate ca tapate ca virocate ca.
Evameva    kho    bhikkhave   yadidaṃ   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca       sukhavipākaṃ      tadaññe      puthusamaṇabrāhmaṇaparappavāde
abhivihacca bhāsati ca tapati ca virocati 1- cāti
     idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Mahādhammasamādānasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                           --------
@Footnote: 1 po Ma. bhāsate ca tapate ca virocate cāti.



             The Pali Tipitaka in Roman Character Volume 12 page 556-575. https://84000.org/tipitaka/read/roman_item.php?book=12&item=515&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=515&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=515&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=515&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=515              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]