ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [98]   Tena   kho  pana  samayena  sundarikabhāradvājo  brāhmaṇo
bhagavato   avidūre   nisinno   hoti   .   atha  kho  sundarikabhāradvājo
@Footnote: 1 Sī. antaradhāya.
Brāhmaṇo    bhagavantaṃ    etadavoca    gacchati    pana    bhavaṃ   gotamo
bāhukaṃ   nadiṃ   sināyitunti   .   kiṃ   brāhmaṇa   bāhukāya   nadiyā  kiṃ
bāhukā   nadī   karissatīti   .   lokasammatā   hi  bho  gotama  bāhukā
nadī    bahujanassa    puññasammatā    hi    bho   gotama   bāhukā   nadī
bahujanassa    bāhukāya    ca   pana   nadiyā   bahujano   pāpakammaṃ   kataṃ
pavāhetīti   .   atha   kho   bhagavā   sundarikaṃ   bhāradvājaṃ   brāhmaṇaṃ
gāthāhi ajjhabhāsi
     bāhukaṃ adhikakkañca       gayaṃ sundarikāmapi
     sarassatiṃ payāgañca       atho bāhumatiṃ nadiṃ
    niccampi bālo pakkhanno   kaṇhakammo na sujjhati
    kiṃ sundarikā karissati      kiṃ payāgo kiṃ bāhukā nadī.
              Veriṃ katakibbisaṃ naraṃ
              na hi naṃ sodhaye pāpakamminaṃ
    suddhassa ve sadā phaggu    suddhassuposatho sadā
    suddhassa sucikammassa       sadā sampajjate vataṃ.
            Idheva sināhi   brāhmaṇa
            sabbabhūtesu     karohi khemataṃ
    sace musā na bhaṇasi       sace pāṇaṃ na hiṃsasi
    sace adinnaṃ nādiyasi      saddahāno amaccharī
    kiṃ kāhasi gayaṃ gantvā     udapānopi te gayāti.



             The Pali Tipitaka in Roman Character Volume 12 page 69-70. https://84000.org/tipitaka/read/roman_item.php?book=12&item=98&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=98&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=98&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=98&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=98              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]