ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page1.

Suttantapiṭake majjhimanikāyassa dutiyo bhāgo ------- majjhimapaṇṇāsakaṃ namo tassa bhagavato arahato sammāsambuddhassa. Gahapativaggo ------ kandarakasuttaṃ [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ . atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā pesso hatthārohaputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . kandarako pana paribbājako bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ aṭṭhāsi. {1.1} Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ 2- bhikkhusaṅghaṃ anuviloketvā bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhūtaṃ bho gotama yāvañcīdaṃ bhotā @Footnote: 1 Sī. Yu. evaṃ. Ma. sāraṇīyaṃ . 2 Ma. ekameva dissati.

--------------------------------------------------------------------------------------------- page2.

Gotamena sammā bhikkhusaṅgho paṭipādito yepi te bho gotama ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito yepi te bho gotama bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipāditoti. [2] Evametaṃ kandaraka evametaṃ kandaraka yepi te kandaraka ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito yepi te kandaraka bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito {2.1} santi hi kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā 1- sammadaññāvimuttā santi pana 2- kandaraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā 3- santatasīlā santatavuttino nipakā nipakavuttino te catūsu satipaṭṭhānesu supatiṭṭhitacittā 4- viharanti katamesu catūsu idha kandaraka bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya @Footnote: 1 Ma. parik...saṃyojanā . 2 Ma. hi . 3 Ma. sekkhā . 4 Ma. supaṭṭhita....

--------------------------------------------------------------------------------------------- page3.

Loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. [3] Evaṃ vutte pesso hatthārohaputto bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāva supaññattā cime 1- cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya 2- ñāyassa adhigamāya nibbānassa sacchikiriyāya {3.1} mayampi hi bhante gihī odātavasanā kālena kālaṃ imesu catūsu satipaṭṭhānesu supatiṭṭhitacittā viharāma idha mayaṃ bhante kāye kāyānupassino 3- viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassino 3- viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ citte cittānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ acchariyaṃ bhante abbhūtaṃ bhante yāvañcīdaṃ bhante bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye @Footnote: 1 Po. Yu. bhante bhagavatā . 2 Sī. Yu. atthagamāya . 3 Yu. -nupassī.

--------------------------------------------------------------------------------------------- page4.

Vattamāne sattānaṃ hitāhitaṃ jānāti {3.2} gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavo ahañhi bhante pahomi hatthidammaṃ sāretuṃ yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati amhākampana bhante dāsāti vā pessāti vā kammakarāti vā aññathā ca kāyena samudācaranti aññathā ca 1- vācāya aññathā ca nesaṃ cittaṃ hoti acchariyaṃ bhante abbhūtaṃ bhante yāvañcīdaṃ bhante bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavoti. [4] Evametaṃ pessa evametaṃ pessa gahaṇañhetaṃ pessa yadidaṃ manussā uttānakañhetaṃ pessa yadidaṃ pasavo cattārome pessa puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto idha pana pessa ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto idha pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha pana pessa ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na @Footnote: 1 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page5.

Paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati imesaṃ pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti. [5] Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogamanuyutto ayaṃ me puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yo ca kho ayaṃ bhante puggalo nevattantapo nātta- paritāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati ayaṃ 1- me puggalo cittaṃ ārādhetīti . kasmā pana te pessa ime tayo puggalā cittaṃ nārādhentīti. [6] Yvāyaṃ bhante puggalo attantapo attaparitāpanānu- yogamanuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ @Footnote: 1 Ma. ayameva me.

--------------------------------------------------------------------------------------------- page6.

Puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṃ 1- dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yo ca kho ayaṃ bhante puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati iminā me ayaṃ puggalo cittaṃ ārādheti handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ pessa kālaṃ maññasīti . atha kho pesso hatthārohaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 2-. [7] Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi paṇḍito bhikkhave pesso hatthārohaputto mahāpañño bhikkhave pesso hatthārohaputto sace bhikkhave pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ 3- ime cattāro puggale vitthārena vibhajissāmi mahatā atthena saṃyutto abhavissa 4- apica bhikkhave ettāvatāpi pesso hatthārohaputto mahatā atthena saṃyuttoti . etassa bhagavā kālo etassa sugata kālo @Footnote: 1 Yu. sukhakāme dukkhapaṭikkule . 2 Ma. pakkami . 3 Ma. yāvāssāhaṃ. @4 Po. Ma. Yu. agamissa.

--------------------------------------------------------------------------------------------- page7.

Yaṃ bhagavā ime cattāro puggale vitthārena vibhajeyya vitthārena 1- bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [8] Bhagavā etadavoca katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto . idha bhikkhave ekacco puggalo acelako 2- hoti muttācāro hatthāvalekhano 3- na ehibhadantiko na tiṭṭhabhadantiko nābhihataṃ na uddissa kataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā 4- paṭiggaṇhāti na elakamantaraṃ 5- na daṇḍamantaraṃ na mūsalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pīvati. {8.1} So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko .pe. sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti .pe. sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti .pe. sattāhikampi āhāraṃ āhāreti iti evarūpampi addhamāsikaṃ 6- pariyāyabhattabhojanānuyogamanuyutto viharati. @Footnote: 1 Ma. Yu. vitthārenāti natthi . 2 Ma. aceḷako . 3 Sī. Ma. Yu. hatthāpalekhano. @4 Ma. kalopimukhā . 5 Ma. eḷakamantaraṃ . 6 aḍḍhamāsikanti yuttataraṃ.

--------------------------------------------------------------------------------------------- page8.

{8.2} So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro vā yāpeti pavattaphalabhojī . so sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajinānipi 1- dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vālakambalampi 2- dhāreti uḷūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhatthakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi udakorohanānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto. [9] Katamo ca bhikkhave puggalo parantapo paraparitāpanānu- yogamanuyutto . idha bhikkhave ekacco puggalo orabbhiko 3- hoti sūkariko sākuṇiko 4- māgaviko luddo macchaghātako coro coraghātako 5- bandhanāgāriko ye vā panaññepi keci kurūrakammantā ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto. @Footnote: 1 Po. ajinaṃpi . 2 Ma. vāḷkambalampi . 3 Ma. orambhiko . 4 Yu. sākantiko. @5 Ma. goghātako.

--------------------------------------------------------------------------------------------- page9.

[10] Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto . Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ 1- santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena so tattha anantarahitāya bhūmiyā haritupalittāya 2- seyyaṃ kappeti so 3- ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati 4- avasesena vacchako yāpeti so evamāha ettakā usabhā haññantu yaññatthāya ettakā vacchatarā haññantu yaññatthāya ettakā 5- vacchatariyo haññantu yaññatthāya ettakā ajā haññantu yaññatthāya ettakā urabbhā haññantu yaññatthāya ettakā assā haññantu yaññatthāya 6- ettakā rukkhā chijjantu yūpatthāya ettakā dabbā luyantu 7- parisanthāyāti 8- yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā @Footnote: 1 Yu. navanti natthi . 2 Sī. Yu. haritupattāya . 3 Ma. Yu. soti natthi. @4 Ma. Yu. juhanti . 5 Yu. ettikā . 6 assā ... yaññattāyāti natthi. @7 Ma. Yu. lūyantu . 8 Ma. parihiṃsatthāYu. Yu. barihisatthāya.

--------------------------------------------------------------------------------------------- page10.

Tajjitā bhayatajjitā assumukhā rudamānā 1- parikammāni karonti ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. [11] Katamo ca bhikkhave puggalo nevattantapo [2]- nāttaparitāpanā- nuyogamanuyutto na parantapo 3- na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. {11.1} Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. {11.2} Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto 4- so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ @Footnote: 1 Ma. rodamānā . 2-3 Ma. ca . 4 Yu. paccājāto.

--------------------------------------------------------------------------------------------- page11.

Pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. [12] So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena 1- sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato 2- methunā gāmadhammā musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ 3- vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī @Footnote: 1 Po. athanena . 2 Ma. paṭivirato . 3 Po. samāhitānaṃ.

--------------------------------------------------------------------------------------------- page12.

Dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. {12.1} So vījagāma bhūtagāmasamārambhā paṭivirato hoti ekabhattiko hoti rattūparato virato vikālabhojanā nacca gīta vādita visūkadassanā paṭivirato hoti mālā gandha vilepanadhāraṇa maṇḍana vibhūsanaṭṭhānā paṭivirato hoti uccāsayana mahāsayanā paṭivirato hoti jātarūparajata- paṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsapaṭiggahaṇā paṭivirato hoti ajelakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthi gavāssavaḷavapaṭiggahaṇā 1- paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahiṇagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā 2- paṭivirato hoti chedanavadhabandhanaviparāmosaālopasahasākārā 3- paṭivirato hoti. {12.2} So santuṭṭho hoti kāyaparihārīkena cīvarena kucchiparihārikena piṇḍapātena yena 4- yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena 5- yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena 6- yeneva pakkamati samādāyeva @Footnote: 1 Po. valavā.... Yu. vaḷavā.... Ma. vaḷavap... . 2 Yu...sāciyogā. @3 Ma. ...sāhasā... . 4-5-6 Ma. so yena yena ca.

--------------------------------------------------------------------------------------------- page13.

Pakkamati . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. {12.3} So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. {12.4} So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. [13] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena

--------------------------------------------------------------------------------------------- page14.

Samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ 1- . So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. [14] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā @Footnote: 1 Po. palāsapuñjaṃ.

--------------------------------------------------------------------------------------------- page15.

Dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. [15] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 1- pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ 2- tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [16] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne @Footnote: 1 Sī. Yu. ānejjappatte . 2 Sī. Yu. uppādiṃ.

--------------------------------------------------------------------------------------------- page16.

Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. [17] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti .

--------------------------------------------------------------------------------------------- page17.

Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayaṃ vuccati bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kandarakasuttaṃ 1- niṭṭhitaṃ paṭhamaṃ. @Footnote: 1 Ma. Yu. kandarakasuttantaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 1-17. https://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=1&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=1&items=17&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=1              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]