ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                    Mahārāhulovādasuttaṃ
     [133]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ  piṇḍāya  pāvisi  .  āyasmāpi
kho    rāhulo   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   bhagavantaṃ
piṭṭhito   piṭṭhito   anubandhi   .   atha  kho  bhagavā  apaloketvā  1-
āyasmantaṃ  rāhulaṃ  āmantesi  yaṅkiñci  rāhula  rūpaṃ atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ  dūre  2-  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama nesohamasmi na meso
attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbanti   .  rūpameva
nu  kho  bhagavā  rūpameva  nu  kho sugatāti. Rūpampi rāhula vedanāpi rāhula
saññāpi rāhula saṅkhārāpi rāhula viññāṇampi rāhulāti.
     [134]   Atha   kho   āyasmā   rāhulo   ko   nujja  bhagavatā
sammukhā    ovādena   ovadito   gāmaṃ   piṇḍāya   pavisissatīti   tato
paṭinivattitvā    aññatarasmiṃ    rukkhamūle    nisīdi   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .  addasā  kho
āyasmā    sārīputto    āyasmantaṃ    rāhulaṃ   aññatarasmiṃ   rukkhamūle
nisinnaṃ    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
@Footnote: 1 Po. avaloketvā .   2 Ma. yaṃ dure vā.
Upaṭṭhapetvā   disvāna   āyasmantaṃ   rāhulaṃ   āmantesi  ānāpānasatiṃ
rāhula    bhāvanaṃ   bhāvehi   ānāpānasati   rāhula   bhāvanā   bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsāti   .   atha   kho   āyasmā
rāhulo   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   rāhulo   bhagavantaṃ  etadavoca  kathaṃ  bhāvitā
nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
     [135]   Yaṅkiñci   rāhula  rūpaṃ  [1]-  ajjhattaṃ  paccattaṃ  kakkhaḷaṃ
kharigataṃ   upādinnaṃ   seyyathīdaṃ   kesā  lomā  nakhā  dantā  taco  maṃsaṃ
nhārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ  yakanaṃ  kilomakaṃ  pihakaṃ  papphāsaṃ
antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ   yaṃ   vā   panaññampi   kiñci  ajjhattaṃ
paccattaṃ   kakkhaḷaṃ   kharigataṃ   upādinnaṃ   ayaṃ   vuccati  rāhula  ajjhattikā
paṭhavīdhātu   .   yā   ceva   kho   pana  ajjhattikā  paṭhavīdhātu  yā  ca
bāhirā   paṭhavīdhātu   paṭhavīdhāturevesā   .  taṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evametaṃ    yathābhūtaṃ    sammappaññāya   disvā   paṭhavīdhātuyā   nibbindati
paṭhavīdhātuyā cittaṃ virājeti.
     [136]    Katamā   ca   rāhula   āpodhātu   āpodhātu   siyā
ajjhattikā    siyā    bāhirā   .   katamā   ca   rāhula   ajjhattikā
@Footnote: 1 Po. etthantare "atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ
@vā .pe. evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. pañcimā rāhula dhātuyo
@katamā pañca paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu. katamā ca
@rāhula paṭhavīdhātu paṭhavīdhātu siyā ajjhattikā siyā bahirā. katamā ca rāhula ajjhattikā
@paṭhavīdhātu yanti dissanti.
Āpodhātu    yaṃ    ajjhattaṃ    paccattaṃ   āpo   āpogataṃ   upādinnaṃ
seyyathīdaṃ   pittaṃ   semhaṃ   pubbo   lohitaṃ  sedo  medo  assu  vasā
kheḷo    siṅghāṇikā    lasikā    muttaṃ    yaṃ   vā   panaññampi   kiñci
ajjhattaṃ    paccattaṃ    āpo    āpogataṃ    upādinnaṃ    ayaṃ   vuccati
rāhula   ajjhattikā   āpodhātu   .   yā  ceva  kho  pana  ajjhattikā
āpodhātu   yā   ca   bāhirā   āpodhātu  āpodhāturevesā  .  taṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti.
     [137]    Katamā   ca   rāhula   tejodhātu   tejodhātu   siyā
ajjhattikā  siyā  bāhirā  .  katamā  ca  rāhula  ajjhattikā  tejodhātu
yaṃ   ajjhattaṃ   paccattaṃ   tejo   tejogataṃ   upādinnaṃ  seyyathīdaṃ  yena
ca   santapati  yena  ca  jīrati  1-  yena  ca  pariḍayhati  yena  ca  asitaṃ
pītaṃ   khāyitaṃ   sāyitaṃ   sammā   pariṇāmaṃ   gacchati   yaṃ   vā  panaññampi
kiñci   ajjhattaṃ   paccattaṃ   tejo   tejogataṃ   upādinnaṃ   ayaṃ  vuccati
rāhula   ajjhattikā   tejodhātu   .   yā  ceva  kho  pana  ajjhattikā
tejodhātu  yā  ca  bāhirā   tejodhātu  tejodhāturevesā . Taṃ netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     evametaṃ     yathābhūtaṃ     sammappaññāya     disvā
tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti.
@Footnote: 1 Ma. jirīyati.
     [138]    Katamā   ca   rāhula   vāyodhātu   vāyodhātu   siyā
ajjhattikā    siyā    bāhirā   .   katamā   ca   rāhula   ajjhattikā
vāyodhātu    yaṃ    ajjhattaṃ    paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ
seyyathīdaṃ   uddhaṅgamā   vātā   adhogamā   vātā   kucchisayā   vātā
koṭṭhasayā  1-  vātā  aṅgamaṅgānusārino  vātā assāso passāso 2-
yaṃ    vā    panaññampi   kiñci   ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ
upādinnaṃ    ayaṃ   vuccati   rāhula   ajjhattikā   vāyodhātu   .   yā
ceva   kho   pana   ajjhattikā  vāyodhātu  yā  ca  bāhirā  vāyodhātu
vāyodhāturevesā   .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya     disvā     vāyodhātuyā    nibbindati    vāyodhātuyā
cittaṃ virājeti.
     [139]   Katamā   ca   rāhula   ākāsadhātu   ākāsadhātu  siyā
ajjhattikā    siyā    bāhirā   .   katamā   ca   rāhula   ajjhattikā
ākāsadhātu   yaṃ   ajjhattaṃ   paccattaṃ   ākāsaṃ   ākāsagataṃ   upādinnaṃ
seyyathīdaṃ    kaṇṇacchiddaṃ    nāsacchiddaṃ    mukhadvāraṃ    yena   ca   asitaṃ
pītaṃ    khāyitaṃ   sāyitaṃ   ajjhoharati   yattha   ca   asitaṃ   pītaṃ   khāyitaṃ
sāyitaṃ   saṃtiṭṭhati   yena  ca  asitaṃ  pītaṃ  khāyitaṃ  sāyitaṃ  adhobhāgā  3-
nikkhamati    yaṃ    vā   panaññampi   kiñci   ajjhattaṃ   paccattaṃ   ākāsaṃ
ākāsagataṃ    aghaṃ    aghagataṃ   vivaraṃ   vivaragataṃ   asamphuṭṭhaṃ   maṃsalohitehi
@Footnote: 1 Ma. koṭṭhāsayā .  2 Ma. passāsoti .  3 Ma. adhobhāgaṃ.
Ajjhattaṃ  1-  upādinnaṃ  ayaṃ  vuccati  rāhula  ajjhattikā  ākāsadhātu .
Yā  ceva  kho  pana  ajjhattikā  ākāsadhātu  yā ca bāhirā ākāsadhātu
ākāsadhāturevesā  .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya    disvā    ākāsadhātuyā    nibbindati    ākāsadhātuyā
cittaṃ virājeti.
     [140]   Paṭhavīsamaṃ   rāhula   bhāvanaṃ   bhāvehi   paṭhavīsamañhi   te
rāhula   bhāvanaṃ   bhāvayato   uppannā  manāpāmanāpā  phassā  cittaṃ  na
pariyādāya   ṭhassanti   .  seyyathāpi  rāhula  paṭhaviyā  sucimpi  nikkhipanti
asucimpi    nikkhipanti    gūthagatampi   nikkhipanti   muttagatampi   nikkhipanti
kheḷagatampi   nikkhipanti   pubbagatampi   nikkhipanti   lohitagatampi   nikkhipanti
na  ca  tena  paṭhavī  aṭṭiyati  2-  vā  harāyati vā jigucchati vā evameva
kho   tvaṃ   rāhula   paṭhavīsamaṃ   bhāvanaṃ  bhāvehi  paṭhavīsamañhi  te  rāhula
bhāvanaṃ    bhāvayato    uppannā    manāpāmanāpā   phassā   cittaṃ   na
pariyādāya ṭhassanti.



             The Pali Tipitaka in Roman Character Volume 13 page 134-138. https://84000.org/tipitaka/read/roman_item.php?book=13&item=133&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=133&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=133&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=133&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=133              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]