ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page143.

Cūḷamāluṅkyovādasuttaṃ 1- [147] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmato māluṅkyaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yānīmāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato parammaraṇātipi na hoti tathāgato parammaraṇātipi hoti ca na ca hoti tathāgato parammaraṇātipi neva hoti na na hoti tathāgato parammaraṇātipi tāni me bhagavā na byākaroti yāni me bhagavā na byākaroti tamme na ruccati tamme nakkhamati sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi sace me bhagavā byākarissati sassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ bhagavati brahmacariyaṃ carissāmi no ce [2]- bhagavā byākarissati sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti @Footnote: 1 Ma. cuḷamālukyasuttaṃ 2 Ma. Yu. meti atthi.

--------------------------------------------------------------------------------------------- page144.

Tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. [148] Atha kho āyasmā māluṅkyaputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca {148.1} idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yānīmāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato parammaraṇātipi na hoti tathāgato parammaraṇātipi hoti ca na ca hoti tathāgato parammaraṇātipi neva hoti na na hoti tathāgato parammaraṇātipi tāni me bhagavā na byākaroti yāni me bhagavā na byākaroti tamme na ruccati tamme nakkhamati sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi sace [1]- bhagavā byākarissati sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti @Footnote: 1 Ma. Yu. meti atthi.

--------------------------------------------------------------------------------------------- page145.

Vā neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ bhagavati brahmacariyaṃ carissāmi no ce me bhagavā byākarissati sassato lokoti vā asassato 1- lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. {148.2} Sace bhagavā jānāti sassato lokoti sassato lokoti me bhagavā byākarotu sace bhagavā jānāti asassato lokoti asassato lokoti me bhagavā byākarotu no ce bhagavā jānāti sassato lokoti vā asassato lokoti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti . sace bhagavā jānāti antavā lokoti antavā lokoti me bhagavā byākarotu sace bhagavā jānāti anantavā lokoti anantavā lokoti me bhagavā byākarotu no ce bhagavā jānāti antavā lokoti vā anantavā lokoti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti. Sace bhagavā jānāti taṃ jīvaṃ taṃ sarīranti taṃ jīvaṃ taṃ sarīranti me bhagavā byākarotu sace bhagavā jānāti aññaṃ jīvaṃ aññaṃ sarīranti aññaṃ jīvaṃ aññaṃ sarīranti me bhagavā byākarotu no ce bhagavā jānāti taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ @Footnote: 1 Yu. assasato.

--------------------------------------------------------------------------------------------- page146.

Na jānāmi na passāmīti. {148.3} Sace bhagavā jānāti hoti tathāgato parammaraṇāti hoti tathāgato parammaraṇāti me bhagavā byākarotu sace bhagavā jānāti na hoti tathāgato parammaraṇāti na hoti tathāgato parammaraṇāti me bhagavā byākarotu no ce bhagavā jānāti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti . sace bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti hoti ca na ca hoti tathāgato parammaraṇāti me bhagavā byākarotu sace bhagavā jānāti neva hoti na na hoti tathāgato parammaraṇāti neva hoti na na hoti tathāgato parammaraṇāti me bhagavā byākarotu no ce bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti. [149] Kinnu kho tāhaṃ māluṅkyaputta evaṃ avacaṃ ehi tvaṃ māluṅkyaputta mayi brahmacariyaṃ cara ahante byākarissāmi sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na

--------------------------------------------------------------------------------------------- page147.

Hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti . no hetaṃ bhante . tvaṃ vā pana maṃ evaṃ avaca ahaṃ bhante bhagavati brahmacariyaṃ carissāmi bhagavā me byākarissati sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. No hetaṃ bhante. {149.1} Iti kira māluṅkyaputta nevāhantaṃ vadāmi ehi tvaṃ māluṅkyaputta mayi brahmacariyaṃ cara ahante byākarissāmi sassato lokoti vā asassato lokoti vā .pe. Neva hoti na na hoti tathāgato parammaraṇāti vāti napi kira 1- tvaṃ vadesi ahaṃ bhante bhagavati brahmacariyaṃ carissāmi bhagavā me byākarissati sassato lokoti vā asassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vāti evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi. [150] Yo kho māluṅkyaputta evaṃ vadeyya na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati sassato lokoti vā asassato lokoti vā .pe. hoti ca @Footnote: 1 Ma. Yu. napi kira maṃ.

--------------------------------------------------------------------------------------------- page148.

Na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti abyākatameva taṃ māluṅkyaputta tathāgatena assa atha kho so puggalo kālaṃ kareyya. {150.1} Seyyathāpi māluṅkyaputta puriso sallena viddho assa savisena gāḷhapalepanena tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho khattiyo vā brāhmaṇo vā vesso vā suddo vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho evaṃnāmo evaṃgotto iti vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho dīgho vā rasso vā majjhimo vāti . So evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho kāḷo vā sāmo vā maṅguracchavī vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho asukasmiṃ gāme vā nigame vā nagare vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho yadi vā cāpo yadi vā kodaṇḍoti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi

--------------------------------------------------------------------------------------------- page149.

Viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇinoti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yadi vā gacchaṃ 1- yadi vā ropimanti. {150.2} So evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yassa pattehi vājitaṃ yadi vā gijjhassa yadi vā kaṅkhassa 2- yadi vā kulalassa yadi vā morassa yadi vā sithilahanunoti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yassa nahārunā parikkhittaṃ yadi vā gavassa 3- yadi vā mahisassa 4- yadi vā roruvassa 5- yadi vā semhārassāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇṇaṃ 6- yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapattanti 7- aññātameva taṃ māluṅkyaputta tena purisena assa atha kho 8- so puriso kālaṃ kareyya. {150.3} Evameva kho māluṅkyaputta yo evaṃ vadeyya na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva taṃ 9- me bhagavā na byākarissati sassato lokoti vā asassato @Footnote: 1 Ma. evaṃ. Sī. Yu. kacchaṃ . 2 Yu. kaṅkassa. 3 Sī. Yu. evaṃ. @Ma. migassa . 4 Ma. mahiṃsassa . 5 Ma. bheravassa . 6 Sī. Yu. @vekaṇḍaṃ. etthantare yadivā gavanti atthi. 7 Ma. karacirapattanti. @8 Ma. Yu. ayaṃ saddo natthi . 9 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page150.

Lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti abyākatameva 1- taṃ māluṅkyaputta tathāgatena assa atha kho so puggalo kālaṃ kareyya. [151] Sassato lokoti māluṅkyaputta diṭṭhiyā sati brahmacariya- vāso abhavissāti evaṃ no asassato lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no sassato lokoti 2- māluṅkyaputta diṭṭhiyā sati asassato lokoti vā diṭṭhiyā sati attheva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi . antavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no anantavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no antavā lokoti māluṅkyaputta diṭṭhiyā sati anantavā lokoti vā diṭṭhiyā sati attheva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi . taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati @Footnote: 1 Ma. ... mevetaṃ . 2 Ma. lokoti vā.

--------------------------------------------------------------------------------------------- page151.

Brahmacariyavāso abhavissāti evaṃ no aññaṃ jīvaṃ aññaṃ sarīranti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīranti vā diṭṭhiyā sati attheva jāti .pe. Nighātaṃ paññapemi. {151.1} Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no hoti tathāgato parammaraṇāti 1- māluṅkyaputta diṭṭhiyā sati na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti .pe. yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi . hoti ca na ca hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no neva hoti na na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti 2- evampi no hoti ca na ca hoti tathāgato parammaraṇāti [3]- māluṅkyaputta diṭṭhiyā sati neva hoti na na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. [152] Tasmātiha māluṅkyaputta abyākatañca me abyākatato @Footnote: 1 Ma. ... ti vā . 2 Po. etthantare "byākatañca me byākatato dhārethāti @padāni dissanti . 3 Ma. tvaṃ.

--------------------------------------------------------------------------------------------- page152.

Dhāretha byākatañca me byākatato dhāretha . kiñca māluṅkyaputta mayā abyākataṃ sassato lokoti māluṅkyaputta mayā abyākataṃ asassato lokoti māluṅkyaputta 1- mayā abyākataṃ antavā lokoti māluṅkyaputta 2- mayā abyākataṃ anantavā lokoti māluṅkyaputta 3- mayā abyākataṃ taṃ jīvaṃ taṃ sarīranti mayā abyākataṃ aññaṃ jīvaṃ aññaṃ sarīranti mayā abyākataṃ hoti tathāgato parammaraṇāti mayā abyākataṃ na hoti tathāgato parammaraṇāti mayā abyākataṃ hoti ca na ca hoti tathāgato parammaraṇāti mayā abyākataṃ neva hoti na na hoti tathāgato parammaraṇāti mayā abyākataṃ. {152.1} Kasmā cetaṃ māluṅkyaputta mayā abyākataṃ na hetaṃ māluṅkyaputta atthasañhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati tasmā taṃ mayā abyākataṃ . kiñca māluṅkyaputta mayā byākataṃ idaṃ dukkhanti māluṅkyaputta mayā byākataṃ ayaṃ dukkhasamudayoti mayā byākataṃ ayaṃ dukkhanirodhoti mayā byākataṃ ayaṃ dukkhanirodhagāminī paṭipadāti mayā byākataṃ. {152.2} Kasmā cetaṃ māluṅkyaputta mayā byākataṃ etañhi māluṅkyaputta atthasañhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ 4- nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati tasmā taṃ mayā byākataṃ . tasmātiha māluṅkyaputta abyākatañca @Footnote:1-2-3 Yu. ayaṃ pāṭho natthi . 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page153.

Me abyākatato dhāretha byākatañca me byākatato dhārethāti. Idamavoca bhagavā attamano āyasmā māluṅkyaputto 1- bhagavato bhāsitaṃ abhinandīti. Cūḷamāluṅkyovādasuttaṃ 2- niṭṭhitaṃ tatiyaṃ. ----------- @Footnote: 1 Yu. ādito paṭṭhāya sabbattha māluṅkayā-iti dissati. māluṅkayāputtoti cettha @nidassanaṃ . 2 Ma. cūḷamālukyasuttaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 143-153. https://84000.org/tipitaka/read/roman_item.php?book=13&item=147&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=147&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=147&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=147&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=147              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]