ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page143.

Culamalunkyovadasuttam 1- [147] Evamme sutam ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame . atha kho ayasmato malunkyaputtassa rahogatassa patisallinassa evam cetaso parivitakko udapadi yanimani ditthigatani bhagavata abyakatani thapitani patikkhittani sassato lokotipi asassato lokotipi antava lokotipi anantava lokotipi tam jivam tam sarirantipi annam jivam annam sarirantipi hoti tathagato parammaranatipi na hoti tathagato parammaranatipi hoti ca na ca hoti tathagato parammaranatipi neva hoti na na hoti tathagato parammaranatipi tani me bhagava na byakaroti yani me bhagava na byakaroti tamme na ruccati tamme nakkhamati soham bhagavantam upasankamitva etamattham pucchissami sace me bhagava byakarissati sassato lokoti va .pe. neva hoti na na hoti tathagato parammaranati va evaham bhagavati brahmacariyam carissami no ce [2]- bhagava byakarissati sassato lokoti va asassato lokoti va antava lokoti va anantava lokoti va tam jivam tam sariranti va annam jivam annam sariranti va hoti tathagato parammaranati va na hoti tathagato parammaranati va hoti ca na ca hoti @Footnote: 1 Ma. culamalukyasuttam 2 Ma. Yu. meti atthi.

--------------------------------------------------------------------------------------------- page144.

Tathagato parammaranati va neva hoti na na hoti tathagato parammaranati va evaham sikkham paccakkhaya hinayavattissamiti. [148] Atha kho ayasma malunkyaputto sayanhasamayam patisallana vutthito yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam nisinno kho ayasma malunkyaputto bhagavantam etadavoca {148.1} idha mayham bhante rahogatassa patisallinassa evam cetaso parivitakko udapadi yanimani ditthigatani bhagavata abyakatani thapitani patikkhittani sassato lokotipi asassato lokotipi antava lokotipi anantava lokotipi tam jivam tam sarirantipi annam jivam annam sarirantipi hoti tathagato parammaranatipi na hoti tathagato parammaranatipi hoti ca na ca hoti tathagato parammaranatipi neva hoti na na hoti tathagato parammaranatipi tani me bhagava na byakaroti yani me bhagava na byakaroti tamme na ruccati tamme nakkhamati soham bhagavantam upasankamitva etamattham pucchissami sace [1]- bhagava byakarissati sassato lokoti va asassato lokoti va antava lokoti va anantava lokoti va tam jivam tam sariranti va annam jivam annam sariranti va hoti tathagato parammaranati va na hoti tathagato parammaranati va hoti ca na ca hoti tathagato parammaranati @Footnote: 1 Ma. Yu. meti atthi.

--------------------------------------------------------------------------------------------- page145.

Va neva hoti na na hoti tathagato parammaranati va evaham bhagavati brahmacariyam carissami no ce me bhagava byakarissati sassato lokoti va asassato 1- lokoti va .pe. neva hoti na na hoti tathagato parammaranati va evaham sikkham paccakkhaya hinayavattissamiti. {148.2} Sace bhagava janati sassato lokoti sassato lokoti me bhagava byakarotu sace bhagava janati asassato lokoti asassato lokoti me bhagava byakarotu no ce bhagava janati sassato lokoti va asassato lokoti va ajanato kho pana apassato etadeva ujukam hoti yadidam na janami na passamiti . sace bhagava janati antava lokoti antava lokoti me bhagava byakarotu sace bhagava janati anantava lokoti anantava lokoti me bhagava byakarotu no ce bhagava janati antava lokoti va anantava lokoti va ajanato kho pana apassato etadeva ujukam hoti yadidam na janami na passamiti. Sace bhagava janati tam jivam tam sariranti tam jivam tam sariranti me bhagava byakarotu sace bhagava janati annam jivam annam sariranti annam jivam annam sariranti me bhagava byakarotu no ce bhagava janati tam jivam tam sariranti va annam jivam annam sariranti va ajanato kho pana apassato etadeva ujukam hoti yadidam @Footnote: 1 Yu. assasato.

--------------------------------------------------------------------------------------------- page146.

Na janami na passamiti. {148.3} Sace bhagava janati hoti tathagato parammaranati hoti tathagato parammaranati me bhagava byakarotu sace bhagava janati na hoti tathagato parammaranati na hoti tathagato parammaranati me bhagava byakarotu no ce bhagava janati hoti tathagato parammaranati va na hoti tathagato parammaranati va ajanato kho pana apassato etadeva ujukam hoti yadidam na janami na passamiti . sace bhagava janati hoti ca na ca hoti tathagato parammaranati hoti ca na ca hoti tathagato parammaranati me bhagava byakarotu sace bhagava janati neva hoti na na hoti tathagato parammaranati neva hoti na na hoti tathagato parammaranati me bhagava byakarotu no ce bhagava janati hoti ca na ca hoti tathagato parammaranati va neva hoti na na hoti tathagato parammaranati va ajanato kho pana apassato etadeva ujukam hoti yadidam na janami na passamiti. [149] Kinnu kho taham malunkyaputta evam avacam ehi tvam malunkyaputta mayi brahmacariyam cara ahante byakarissami sassato lokoti va asassato lokoti va antava lokoti va anantava lokoti va tam jivam tam sariranti va annam jivam annam sariranti va hoti tathagato parammaranati va na

--------------------------------------------------------------------------------------------- page147.

Hoti tathagato parammaranati va hoti ca na ca hoti tathagato parammaranati va neva hoti na na hoti tathagato parammaranati vati . no hetam bhante . tvam va pana mam evam avaca aham bhante bhagavati brahmacariyam carissami bhagava me byakarissati sassato lokoti va asassato lokoti va antava lokoti va anantava lokoti va tam jivam tam sariranti va annam jivam annam sariranti va hoti tathagato parammaranati va na hoti tathagato parammaranati va hoti ca na ca hoti tathagato parammaranati va neva hoti na na hoti tathagato parammaranati vati. No hetam bhante. {149.1} Iti kira malunkyaputta nevahantam vadami ehi tvam malunkyaputta mayi brahmacariyam cara ahante byakarissami sassato lokoti va asassato lokoti va .pe. Neva hoti na na hoti tathagato parammaranati vati napi kira 1- tvam vadesi aham bhante bhagavati brahmacariyam carissami bhagava me byakarissati sassato lokoti va asassato lokoti va .pe. neva hoti na na hoti tathagato parammaranati vati evam sante moghapurisa ko santo kam paccacikkhasi. [150] Yo kho malunkyaputta evam vadeyya na tavaham bhagavati brahmacariyam carissami yava me bhagava na byakarissati sassato lokoti va asassato lokoti va .pe. hoti ca @Footnote: 1 Ma. Yu. napi kira mam.

--------------------------------------------------------------------------------------------- page148.

Na ca hoti tathagato parammaranati va neva hoti na na hoti tathagato parammaranati vati abyakatameva tam malunkyaputta tathagatena assa atha kho so puggalo kalam kareyya. {150.1} Seyyathapi malunkyaputta puriso sallena viddho assa savisena galhapalepanena tassa mittamacca natisalohita bhisakkam sallakattam upatthapeyyum . so evam vadeyya na tavaham imam sallam aharissami yava na tam purisam janami yenamhi viddho khattiyo va brahmano va vesso va suddo vati . so evam vadeyya na tavaham imam sallam aharissami yava na tam purisam janami yenamhi viddho evamnamo evamgotto iti vati . so evam vadeyya na tavaham imam sallam aharissami yava na tam purisam janami yenamhi viddho digho va rasso va majjhimo vati . So evam vadeyya na tavaham imam sallam aharissami yava na tam purisam janami yenamhi viddho kalo va samo va manguracchavi vati . so evam vadeyya na tavaham imam sallam aharissami yava na tam purisam janami yenamhi viddho asukasmim game va nigame va nagare vati . so evam vadeyya na tavaham imam sallam aharissami yava na tam dhanum janami yenamhi viddho yadi va capo yadi va kodandoti . so evam vadeyya na tavaham imam sallam aharissami yava na tam jiyam janami yayamhi

--------------------------------------------------------------------------------------------- page149.

Viddho yadi va akkassa yadi va santhassa yadi va naharussa yadi va maruvaya yadi va khirapanninoti . so evam vadeyya na tavaham imam sallam aharissami yava na tam kandam janami yenamhi viddho yadi va gaccham 1- yadi va ropimanti. {150.2} So evam vadeyya na tavaham imam sallam aharissami yava na tam kandam janami yenamhi viddho yassa pattehi vajitam yadi va gijjhassa yadi va kankhassa 2- yadi va kulalassa yadi va morassa yadi va sithilahanunoti . so evam vadeyya na tavaham imam sallam aharissami yava na tam kandam janami yenamhi viddho yassa naharuna parikkhittam yadi va gavassa 3- yadi va mahisassa 4- yadi va roruvassa 5- yadi va semharassati . so evam vadeyya na tavaham imam sallam aharissami yava na tam kandam janami yenamhi viddho yadi va sallam yadi va khurappam yadi va vekannam 6- yadi va naracam yadi va vacchadantam yadi va karavirapattanti 7- annatameva tam malunkyaputta tena purisena assa atha kho 8- so puriso kalam kareyya. {150.3} Evameva kho malunkyaputta yo evam vadeyya na tavaham bhagavati brahmacariyam carissami yava tam 9- me bhagava na byakarissati sassato lokoti va asassato @Footnote: 1 Ma. evam. Si. Yu. kaccham . 2 Yu. kankassa. 3 Si. Yu. evam. @Ma. migassa . 4 Ma. mahimsassa . 5 Ma. bheravassa . 6 Si. Yu. @vekandam. etthantare yadiva gavanti atthi. 7 Ma. karacirapattanti. @8 Ma. Yu. ayam saddo natthi . 9 Ma. Yu. ayam patho natthi.

--------------------------------------------------------------------------------------------- page150.

Lokoti va antava lokoti va anantava lokoti va tam jivam tam sariranti va annam jivam annam sariranti va hoti tathagato parammaranati va na hoti tathagato parammaranati va hoti ca na ca hoti tathagato parammaranati va neva hoti na na hoti tathagato parammaranati vati abyakatameva 1- tam malunkyaputta tathagatena assa atha kho so puggalo kalam kareyya. [151] Sassato lokoti malunkyaputta ditthiya sati brahmacariya- vaso abhavissati evam no asassato lokoti malunkyaputta ditthiya sati brahmacariyavaso abhavissati evampi no sassato lokoti 2- malunkyaputta ditthiya sati asassato lokoti va ditthiya sati attheva jati atthi jara atthi maranam santi sokaparidevadukkhadomanassupayasa yesaham dittheva dhamme nighatam pannapemi . antava lokoti malunkyaputta ditthiya sati brahmacariyavaso abhavissati evam no anantava lokoti malunkyaputta ditthiya sati brahmacariyavaso abhavissati evampi no antava lokoti malunkyaputta ditthiya sati anantava lokoti va ditthiya sati attheva jati atthi jara atthi maranam santi sokaparidevadukkhadomanassupayasa yesaham dittheva dhamme nighatam pannapemi . tam jivam tam sariranti malunkyaputta ditthiya sati @Footnote: 1 Ma. ... mevetam . 2 Ma. lokoti va.

--------------------------------------------------------------------------------------------- page151.

Brahmacariyavaso abhavissati evam no annam jivam annam sariranti malunkyaputta ditthiya sati brahmacariyavaso abhavissati evampi no tam jivam tam sariranti malunkyaputta ditthiya sati annam jivam annam sariranti va ditthiya sati attheva jati .pe. Nighatam pannapemi. {151.1} Hoti tathagato parammaranati malunkyaputta ditthiya sati brahmacariyavaso abhavissati evam no na hoti tathagato parammaranati malunkyaputta ditthiya sati brahmacariyavaso abhavissati evampi no hoti tathagato parammaranati 1- malunkyaputta ditthiya sati na hoti tathagato parammaranati va ditthiya sati attheva jati .pe. yesaham dittheva dhamme nighatam pannapemi . hoti ca na ca hoti tathagato parammaranati malunkyaputta ditthiya sati brahmacariyavaso abhavissati evam no neva hoti na na hoti tathagato parammaranati malunkyaputta ditthiya sati brahmacariyavaso abhavissati 2- evampi no hoti ca na ca hoti tathagato parammaranati [3]- malunkyaputta ditthiya sati neva hoti na na hoti tathagato parammaranati va ditthiya sati attheva jati atthi jara atthi maranam santi sokaparidevadukkhadomanassupayasa yesaham dittheva dhamme nighatam pannapemi. [152] Tasmatiha malunkyaputta abyakatanca me abyakatato @Footnote: 1 Ma. ... ti va . 2 Po. etthantare "byakatanca me byakatato dharethati @padani dissanti . 3 Ma. tvam.

--------------------------------------------------------------------------------------------- page152.

Dharetha byakatanca me byakatato dharetha . kinca malunkyaputta maya abyakatam sassato lokoti malunkyaputta maya abyakatam asassato lokoti malunkyaputta 1- maya abyakatam antava lokoti malunkyaputta 2- maya abyakatam anantava lokoti malunkyaputta 3- maya abyakatam tam jivam tam sariranti maya abyakatam annam jivam annam sariranti maya abyakatam hoti tathagato parammaranati maya abyakatam na hoti tathagato parammaranati maya abyakatam hoti ca na ca hoti tathagato parammaranati maya abyakatam neva hoti na na hoti tathagato parammaranati maya abyakatam. {152.1} Kasma cetam malunkyaputta maya abyakatam na hetam malunkyaputta atthasanhitam nadibrahmacariyakam na nibbidaya na viragaya na nirodhaya na upasamaya na abhinnaya na sambodhaya na nibbanaya samvattati tasma tam maya abyakatam . kinca malunkyaputta maya byakatam idam dukkhanti malunkyaputta maya byakatam ayam dukkhasamudayoti maya byakatam ayam dukkhanirodhoti maya byakatam ayam dukkhanirodhagamini patipadati maya byakatam. {152.2} Kasma cetam malunkyaputta maya byakatam etanhi malunkyaputta atthasanhitam etam adibrahmacariyakam etam 4- nibbidaya viragaya nirodhaya upasamaya abhinnaya sambodhaya nibbanaya samvattati tasma tam maya byakatam . tasmatiha malunkyaputta abyakatanca @Footnote:1-2-3 Yu. ayam patho natthi . 4 Ma. ayam patho natthi.

--------------------------------------------------------------------------------------------- page153.

Me abyakatato dharetha byakatanca me byakatato dharethati. Idamavoca bhagava attamano ayasma malunkyaputto 1- bhagavato bhasitam abhinanditi. Culamalunkyovadasuttam 2- nitthitam tatiyam. ----------- @Footnote: 1 Yu. adito patthaya sabbattha malunkaya-iti dissati. malunkayaputtoti cettha @nidassanam . 2 Ma. culamalukyasuttam.


             The Pali Tipitaka in Roman Character Volume 13 page 143-153. https://84000.org/tipitaka/read/roman_item.php?book=13&item=147&items=6&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=147&items=6&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=147&items=6&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=147&items=6&pagebreak=1&modeTY=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=147              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]