ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Cātumasuttaṃ
     [186] Evamme sutaṃ ekaṃ samayaṃ bhagavā cātumāyaṃ viharati āmalakīvane.
Tena   kho   pana   samayena   sārīputtamoggallānappamukhāni   pañcamattāni
bhikkhusatāni    cātumaṃ    anuppattāni   honti   bhagavantaṃ   dassanāya  .
Te   ca   āgantukā  bhikkhū  nevāsikehi  bhikkhūhi  saddhiṃ  paṭisammodamānā
senāsanāni       paññāpayamānā      pattacīvarāni      paṭisāmayamānā
uccāsaddā   mahāsaddā   ahesuṃ   .   atha   kho   bhagavā  āyasmantaṃ
ānandaṃ   āmantesi   ke   panete   ānanda  uccāsaddā  mahāsaddā
kevaṭṭā   maññe   macchaṃ   vilopentīti  .  etāni  bhante  sārīputta-
moggallānappamukhāni       pañcamattāni       bhikkhusatāni       cātumaṃ
anuppattāni   bhagavantaṃ   dassanāya   te   āgantukā  bhikkhū  nevāsikehi
bhikkhūhi   saddhiṃ   paṭisammodamānā   āsanāni  paññāpayamānā  pattacīvarāni
paṭisāmayamānā uccāsaddā mahāsaddāti.
     {186.1}  Tenahānanda  mama  vacanena [1]- bhikkhū āmantehi satthā
āyasmante  āmantesiṃti  2-  .  evaṃ  bhanteti  kho āyasmā ānando
bhagavato  paṭissutvā  yena  te  bhikkhū  tenupasaṅkami upasaṅkamitvā te bhikkhū
etadavoca satthā āyasmante āmantetīti 3-. Evamāvusoti kho te bhikkhū
āyasmato  ānandassa  paṭissutvā  yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinne  kho
@Footnote: 1 Yu. te. .   2 Yu. āmantetīti   3 Ma. āmantesīti.
Te   bhikkhū   bhagavā   etadavoca   kinnu   tumhe  bhikkhave  uccāsaddā
mahāsaddā   kevaṭṭā   maññe   macchaṃ   vilopentīti  .  imāni  bhante
sārīputtamoggallānappamukhāni      pañcamattāni     bhikkhusatāni     cātumaṃ
anuppattāni   bhagavantaṃ   dassanāya  teme  āgantukā  bhikkhū  nevāsikehi
bhikkhūhi     saddhiṃ     paṭisammodamānā     senāsanāni    paññāpayamānā
pattacīvarāni    paṭisāmayamānā   uccāsaddā   mahāsaddāti   .   gacchatha
bhikkhave  paṇāmemi  vo  na  vo  mama  santike vatthabbanti. Evaṃ bhanteti
kho  te  bhikkhū  bhagavato  paṭissutvā  uṭṭhāyāsanā  bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya pakkamiṃsu.
     [187]  Tena  kho  pana  samayena  cātumeyyakā sakyā santhāgāre
sannipatitā   honti   kenacideva   karaṇīyena   .   addasaṃsu   1-   kho
cātumeyyakā   sakyā   te  bhikkhū  dūratova  āgacchante  disvāna  yena
te    bhikkhū    tenupasaṅkamiṃsu   upasaṅkamitvā   te   bhikkhū   etadavocuṃ
handa   kahaṃ   pana   tumhe   āyasmanto   gacchathāti   .  bhagavatā  kho
āvuso   bhikkhusaṅgho   paṇāmitoti   .   tenahāyasmanto  muhuttaṃ  nisīdatha
appevanāma   mayaṃ  sakkuṇeyyāma  bhagavantaṃ  pasādetunti  .  evamāvusoti
kho   te   bhikkhū   cātumeyyakānaṃ   sakyānaṃ   paccassosuṃ  .  atha  kho
cātumeyyakā    sakyā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
@Footnote: 1 Sī. Yu. addasāsuṃ.
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {187.1}  Ekamantaṃ  nisinnā  kho  cātumeyyakā  sakyā  bhagavantaṃ
etadavocuṃ   abhinandatu  bhante  bhagavā  bhikkhusaṅghaṃ  abhivadatu  bhante  bhagavā
bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā  pubbe  bhikkhusaṅgho  anuggahito
evameva  bhagavā  etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā
acirapabbajitā  adhunāgatā  imaṃ  dhammavinayaṃ  tesaṃ  [1]-  bhagavantaṃ dassanāya
alabhantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   bhante
bījānaṃ   taruṇānaṃ   udakaṃ   alabhantānaṃ  siyā  aññathattaṃ  siyā  vipariṇāmo
evameva   2-  bhante  santettha  bhikkhū  navā  acirapabbajitā  adhunāgatā
imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya  alabhantānaṃ  siyā  aññathattaṃ
siyā    vipariṇāmo    seyyathāpi   bhante   vacchassa   taruṇassa   mātaraṃ
apassantassa     siyā     aññathattaṃ    siyā    vipariṇāmo    evameva
kho   bhante   santettha   bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ
dhammavinayaṃ    tesaṃ    bhagavantaṃ    apassantānaṃ   siyā   aññathattaṃ   siyā
vipariṇāmo    abhinandatu   bhante   bhagavā   bhikkhusaṅghaṃ   abhivadatu   bhante
bhagavā   bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā   pubbe   bhikkhusaṅgho
anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti.
     [188]   Atha   kho   brahmā  sahampati  bhagavato  cetasā  ceto
parivitakkamaññāya    seyyathāpi    nāma    balavā    puriso    sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
@Footnote: 1 Ma. taṃ .   2 Ma. Yu. evameva kho.
Brahmaloke antarahito bhagavato purato pāturahosi.
     {188.1}  Atha  kho  brahmā  sahampati  ekaṃsaṃ uttarāsaṅgaṃ karitvā
yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhinandatu
bhante   bhagavā  bhikkhusaṅghaṃ  abhivadatu  bhante  bhagavā  bhikkhusaṅghaṃ  seyyathāpi
bhante   bhagavatā   pubbe   bhikkhusaṅgho   anuggahito   evameva   bhagavā
etarahi    anuggaṇhātu    bhikkhusaṅghaṃ   santettha   bhante   bhikkhū   navā
acirapabbajitā   adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya
alabhantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   bhante
bījānaṃ   taruṇānaṃ   udakaṃ   alabhantānaṃ  siyā  aññathattaṃ  siyā  vipariṇāmo
evameva   1-  bhante  santettha  bhikkhū  navā  acirapabbajitā  adhunāgatā
imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya  alabhantānaṃ  siyā  aññathattaṃ
siyā    vipariṇāmo    seyyathāpi   bhante   vacchassa   taruṇassa   mātaraṃ
apassantassa     siyā     aññathattaṃ    siyā    vipariṇāmo    evameva
kho   bhante   santettha   bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ
dhammavinayaṃ    tesaṃ    bhagavantaṃ    apassantānaṃ   siyā   aññathattaṃ   siyā
vipariṇāmo    abhinandatu   bhante   bhagavā   bhikkhusaṅghaṃ   abhivadatu   bhante
bhagavā   bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā   pubbe   bhikkhusaṅgho
anuggahito  evameva  2-  bhagavā  etarahi  anuggaṇhātu  bhikkhusaṅghanti .
Asakkhiṃsu   kho   cātumeyyakā  ca  sakyā  brahmā  ca  sahampati  bhagavantaṃ
pasādetuṃ bījūpamena ca taruṇūpamena cāti 3-.
@Footnote: 1 Yu. evameva kho .  2 Yu. evamevaṃ .   3 Yu. Ma. itisaddo natthi.
     [189]   Atha  kho  āyasmā  mahāmoggallāno  bhikkhū  āmantesi
uṭṭhethāvuso   1-   gaṇhatha  pattacīvaraṃ  pasādito  bhagavā  cātumeyyakehi
ca   sakyehi   brahmunā   ca   sahampatinā   bījūpamena   ca   taruṇūpamena
cāti   .  evamāvusoti  kho  te  bhikkhū  āyasmato  mahāmoggallānassa
paṭissutvā   uṭṭhāyāsanā   pattacīvaramādāya  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   sārīputtaṃ   bhagavā   etadavoca   kinti  te
sārīputta   ahosi   mayā   bhikkhusaṅghe   2-  paṇāmiteti  .  evaṃ  kho
me   bhante   ahosi   bhagavatā  bhikkhusaṅghe  paṇāmite  appossukkodāni
bhagavā     diṭṭhadhammasukhavihāraṃ     anuyutto     viharissati     mayampidāni
appossukkā      diṭṭhadhammasukhavihāramanuyuttā      viharissāmāti     .
Āgamehi  tvaṃ  sārīputta  āgamehi  tvaṃ sārīputta 3- na kho te sārīputta
punapi   evarūpaṃ  cittaṃ  uppādetabbanti  .  atha  kho  bhagavā  āyasmantaṃ
mahāmoggallānaṃ   āmantesi   kinti   te   moggallāna   ahosi  mayā
bhikkhusaṅghe   paṇāmiteti   .   evaṃ   kho  me  bhante  ahosi  bhagavatā
bhikkhusaṅghe    paṇāmite    appossukkodāni   bhagavā   diṭṭhadhammasukhavihāraṃ
anuyutto   viharissati   ahañcadāni   āyasmā   ca  sārīputto  bhikkhusaṅghaṃ
pariharissāmāti   .   sādhu   sādhu   moggallāna   ahaṃ   4-   vā  hi
@Footnote: 1 Ma. evaṃ. Sī. Yu. uṭṭhahathāvuso .   2 Po. Ma. bhikkhusaṅgho paṇāmitoti. ito
@paraṃ īdisameva .  3 Ma. ito paraṃ diṭṭhadhammasukhavihāranti pāṭho dissati.
@4 Ma. ahañcāpi.
Moggallāna bhikkhusaṅghaṃ parihareyyaṃ sārīputtamoggallānā vāti 1-.
     [190]  Atha  kho bhagavā bhikkhū āmantesi cattārīmāni bhikkhave bhayāni
udakorohante    pāṭikaṅkhitabbāni    katamāni   cattāri   ummibhayaṃ   2-
kumbhīlabhayaṃ   āvaṭṭabhayaṃ   susukābhayaṃ   3-   imāni   kho   4-   bhikkhave
cattāri    bhayāni    udakorohante   pāṭikaṅkhitabbāni   evameva   kho
bhikkhave   cattārīmāni   bhayāni   idhekacce  puggale  imasmiṃ  dhammavinaye
agārasmā   anagāriyaṃ   pabbajite   pāṭikaṅkhitabbāni   katamāni   cattāri
ummibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ.
     [191]  Katamañca  bhikkhave  ummibhayaṃ  idha bhikkhave ekacco kulaputto
saddhā    5-   agārasmā   anagāriyaṃ   pabbajito   hoti   otiṇṇomhi
jātiyā  jarāya  maraṇena  6-  sokehi  paridevehi  dukkhehi  domanassehi
upāyāsehi     dukkhotiṇṇo     dukkhapareto     appevanāma    imassa
kevalassa    dukkhakkhandhassa    antakiriyā    paññāyethāti    .   tamenaṃ
tathā   pabbajitaṃ   samānaṃ   sabrahmacārī   ovadanti  anusāsanti  evante
abhikkamitabbaṃ   evante   paṭikkamitabbaṃ   evante  ālokitabbaṃ  evante
vilokitabbaṃ   evante   sammiñjitabbaṃ   evante   pasāritabbaṃ   evante
saṅghāṭipattacīvaraṃ   dhāretabbanti  .  tassa  evaṃ  hoti  mayaṃ  7-  pubbe
agāriyabhūtā   samānā   aññe  ovadāmapi  8-  anusāsāmapi  9-  ime
panamhākaṃ  puttamattā  maññe  nattamattā  maññe  amhe  10- ovaditabbaṃ
@Footnote: 1 Ma. cāti. .  2 Ma. īmibhayaṃ. Sī. Yu. ūmibhayaṃ .  3. Po. suṃsukābhayaṃ. sabbattha
@idisameva .   4 Ma. khosaddo nat .   5 thiPo. saddho. sabbattha īdisameva.
@6 Sī. jarāmaraṇena .  7. Ma. Yu. mayaṃ kho .  8-9 Ma. pisaddo natthi .  10 Ma. evaṃ.
Anusāsitabbaṃ   maññantīti   .   so   sikkhaṃ  paccakkhāya  hīnāyāvattati .
Ayaṃ  vuccati  bhikkhave  ummibhayassa  bhīto  sikkhaṃ  paccakkhāyāvatto  1- .
Ummibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ.
     [192]   Katamañca   bhikkhave   kumbhīlabhayaṃ   idha  bhikkhave  ekacco
kulaputto     saddhā     agārasmā     anagāriyaṃ    pabbajito    hoti
otiṇṇomhi   jātiyā   jarāya   maraṇena   sokehi  paridevehi  dukkhehi
domanassehi    upāyāsehi    dukkhotiṇṇo    dukkhapareto   appevanāma
imassa    kevalassa    dukkhakkhandhassa    antakiriyā    paññāyethāti  .
Tamenaṃ   tathā   pabbajitaṃ   samānaṃ   sabrahmacārī   ovadanti   anusāsanti
idaṃ   te   khāditabbaṃ  idaṃ  te  na  khāditabbaṃ  idaṃ  te  bhuñjitabbaṃ  idaṃ
te  na  bhuñjitabbaṃ  idaṃ  te  sāyitabbaṃ  idaṃ  te  na  sāyitabbaṃ  idaṃ te
pātabbaṃ   idaṃ   te   na  pātabbaṃ  kappiyaṃ  te  khāditabbaṃ  akappiyaṃ  te
na   khāditabbaṃ   kappiyaṃ   te   bhuñjitabbaṃ   akappiyaṃ   te  na  bhuñjitabbaṃ
kappiyaṃ   te   sāyitabbaṃ   akappiyaṃ   te   na   sāyitabbaṃ   kappiyaṃ  te
pātabbaṃ   akappiyaṃ   te   na   pātabbaṃ  kāle  te  khāditabbaṃ  vikāle
te   na   khāditabbaṃ  kāle  te  bhuñjitabbaṃ  vikāle  te  na  bhuñjitabbaṃ
kāle  te  sāyitabbaṃ  vikāle  te  na  sāyitabbaṃ  kāle  te  pātabbaṃ
vikāle te na pātabbanti.
     {192.1}  Tassa  evaṃ  hoti  mayaṃ  kho pubbe agāriyabhūtā samānā
yaṃ  icchāma  taṃ  khādāma  yaṃ na icchāma na taṃ khādāma yaṃ icchāma taṃ bhuñjāma
@Footnote: 1 Po. Ma. Yu. paccakkhāya hīnāyāvatto.
Yaṃ   na   icchāma   na   taṃ   bhuñjāma  yaṃ  icchāma  taṃ  sāyāma  yaṃ  na
icchāma  na  taṃ  sāyāma  yaṃ  icchāma  taṃ  pivāma  1-  yaṃ  na icchāma na
taṃ   pivāma   2-   kappiyampi   khādāma   akappiyampi  khādāma  kappiyampi
bhuñjāma    akappiyampi    bhuñjāma    kappiyampi    sāyāma    akappiyampi
sāyāma    kappiyampi   pivāma   akappiyampi   pivāma   kālepi   khādāma
vikālepi   khādāma   kālepi   bhuñjāma   vikālepi   bhuñjāma   kālepi
sāyāma   vikālepi   sāyāma   kālepi  pivāma  vikālepi  pivāma  yampi
no   saddhā   gahapatikā  divā  vikāle  paṇītaṃ  khādanīyaṃ  bhojanīyaṃ  denti
tatthapime   mukhāvaraṇaṃ   maññe   karontīti   .   so   sikkhaṃ  paccakkhāya
hīnāyāvattati   .   ayaṃ   vuccati   bhikkhave   kumbhīlabhayassa   bhīto  sikkhaṃ
paccakkhāya     hīnāyāvatto     .     kumbhīlabhayanti    kho    bhikkhave
odarikattassetaṃ adhivacanaṃ.
     [193]   Katamañca   bhikkhave   āvaṭṭabhayaṃ  idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
upāyāsehi   dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa
dukkhakkhandhassa   antakiriyā   paññāyethāti   .   so   evaṃ   pabbajito
samāno        pubbaṇhasamayaṃ        nivāsetvā       pattacīvaramādāya
gāmaṃ    vā   nigamaṃ   vā   piṇḍāya   pavisati   arakkhiteneva   kāyena
@Footnote: 1-2 Sī. Yu. pipāma.
Arakkhitāya   vācāya   anupaṭṭhitāya   satiyā   asaṃvutehi   indriyehi .
So   tattha   passati   gahapatiṃ   vā  gahapatiputtaṃ  vā  pañcahi  kāmaguṇehi
samappitaṃ  samaṅgībhūtaṃ  paricāriyamānaṃ  .  tassa  evaṃ  hoti  mayaṃ  1- pubbe
agāriyabhūtā    samānā    pañcahi    kāmaguṇehi   samappitā   samaṅgībhūtā
paricārimhā  2-  saṃvijjante  3-  kho  kule  bhogā  sakkā  bhoge  ca
bhuñjituṃ  puññāni  ca  kātunti  .  so  sikkhaṃ  paccakkhāya  hīnāyāvattati.
Ayaṃ  vuccati  bhikkhave  āvaṭṭabhayassa  bhīto sikkhaṃ paccakkhāya hīnāyāvatto.
Āvaṭṭabhayanti kho bhikkhave pañcannetaṃ 4- kāmaguṇānaṃ adhivacanaṃ.
     [194]   Katamañca   bhikkhave   susukābhayaṃ   idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
upāyāsehi     dukkhotiṇṇo     dukkhapareto     appevanāma    imassa
kevalassa   dukkhakkhandhassa   antakiriyā   paññāyethāti   .   so   evaṃ
pabbajito     samāno    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
gāmaṃ    vā   nigamaṃ   vā   piṇḍāya   pavisati   arakkhiteneva   kāyena
arakkhitāya   vācāya   anupaṭṭhitāya   satiyā   asaṃvutehi   indriyehi .
So   tattha   passati   mātugāmaṃ   dunnivatthaṃ   vā  duppārutaṃ  vā  tassa
mātugāmaṃ    disvā   dunnivatthaṃ   vā   duppārutaṃ   vā   rāgo   cittaṃ
anuddhaṃseti    .    so   rāgānuddhaṃsena   cittena   sikkhaṃ   paccakkhāya
@Footnote: 1 Ma. Yu. mayaṃ kho .   2 Po. paricāritamhā .  3 Ma. saṃvijjanti kho pana me.
@4 Ma. pañcannaṃ kāmaguṇānametaṃ.
Hīnāyāvattati   .   ayaṃ   vuccati   bhikkhave   susukābhayassa   bhīto  sikkhaṃ
paccakkhāya   hīnāyāvatto  .  susukābhayanti  kho  bhikkhave  mātugāmassetaṃ
adhivacanaṃ  .  imāni  kho  bhikkhave cattāri bhayāni idhekacce puggale imasmiṃ
dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Cātumasuttaṃ niṭṭhitaṃ sattamaṃ.
                     ------------
                       Naḷakapānasuttaṃ
     [195]  Evamme  sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne
palāsavane  .  tena  kho  pana  samayena  sambahulā  abhiññātā abhiññātā
kulaputtā   bhagavantaṃ   uddissa   saddhā   agārasmā  anagāriyaṃ  pabbajitā
honti  āyasmā  ca  anuruddho  āyasmā  ca  bhaddiyo  1-  āyasmā ca
kimbilo   āyasmā   ca   bhagu  āyasmā  ca  koṇḍañño  2-  āyasmā
ca   revato  āyasmā  ca  ānando  aññe  ca  abhiññātā  abhiññātā
kulaputtā   .   tena   kho   pana   samayena   bhagavā   bhikkhusaṅghaparivuto
abbhokāse  nisinno  hoti  .  atha  kho  bhagavā [3]- kulaputte ārabbha
bhikkhū   āmantesi   ye   te  bhikkhave  kulaputtā  mamaṃ  uddissa  saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci  te  bhikkhave  [4]-  abhiratā
brahmacariyeti. [5]- Te bhikkhū tuṇhī ahesuṃ.
     {195.1}   Dutiyampi   kho  bhagavā  te  kulaputte  ārabbha  bhikkhū
āmantesi    ye   te   bhikkhave   kulaputtā   mamaṃ   uddissa   saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci   te  bhikkhave  bhikkhū  abhiratā
brahmacariyeti   .   dutiyampi  kho  te  bhikkhū  tuṇhī  ahesuṃ  .  tatiyampi
kho   bhagavā   te   kulaputte   ārabbha   bhikkhū   āmantesi  ye  te
bhikkhave    kulaputtā    mamaṃ   uddissa   saddhā   agārasmā   anagāriyaṃ
@Footnote: 1 Ma. evaṃ. Sī. Yu. nandiyo .   2 Ma. evaṃ. Sī. Yu. koṇḍadhāno.
@3 Po. Ma. Yu. te .  4 Po. Ma. Yu. bhikkhū .    5 evaṃ vutte.
Pabbajitā   kacci   te   bhikkhave   bhikkhū   abhiratā   brahmacariyeti  .
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
     [196]   Atha   kho   bhagavato   etadahosi  yannūnāhaṃ  teva  1-
kulaputte   puccheyyanti   .   atha   kho   bhagavā   āyasmantaṃ  anuruddhaṃ
āmantesi   kacci   tumhe   anuruddhā   2-  abhiratā  brahmacariyeti .
Taggha   mayaṃ   bhante   abhiratā  brahmacariyeti  .  sādhu  sādhu  anuruddhā
etaṃ   kho   anuruddhā   tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ  saddhā  agārasmā
anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   abhirameyyātha   brahmacariye  yena
tumhe   anuruddhā   bhadrena   yobbanena   samannāgatā  paṭhamena  vayasā
susukāḷakesā  kāme  paribhuñjeyyātha  tena  tumhe  anuruddhā bhadrena 3-
yobbanena   samannāgatā   paṭhamena    vayasā   susukāḷakesā  agārasmā
anagāriyaṃ  pabbajitā  te  4-  kho  pana tumhe anuruddhā neva rājābhinītā
agārasmā    anagāriyaṃ    pabbajitā    na    corābhinītā    agārasmā
anagāriyaṃ   pabbajitā   na   iṇaṭṭā   agārasmā   anagāriyaṃ   pabbajitā
na    bhayaṭṭā   agārasmā   anagāriyaṃ   pabbajitā   na   ājīvikāpakatā
agārasmā   anagāriyaṃ   pabbajitā   apica   khomhi   otiṇṇo   jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
dukkhotiṇṇo      dukkhapareto     appevanāma     imassa     kevalassa
dukkhakkhandhassa    antakiriyā    paññāyethāti    nanu   tumhe   anuruddhā
evaṃ saddhā agārasmā anagāriyaṃ pabbajitāti. Evaṃ bhante.
@Footnote: 1 Ma. vasaddo natthi .  2 Po. anuruddha. sabbattha īdisameva .  3 Ma. bhadrenapi.
@4 Ma. te ca kho.
     {196.1}  Evaṃ  pabbajitena  ca pana anuruddhā kulaputtena kimassa 1-
karaṇīyaṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati
aññaṃ   vā   2-  tato  santataraṃ  .  tassa  abhijjhāpi  cittaṃ  pariyādāya
tiṭṭhati    byāpādopi   cittaṃ   pariyādāya   tiṭṭhati   thīnamiddhampi   cittaṃ
pariyādāya    tiṭṭhati    uddhaccakukkuccampi    cittaṃ   pariyādāya   tiṭṭhati
vicikicchāpi   cittaṃ   pariyādāya  tiṭṭhati  aratipi  cittaṃ  pariyādāya  tiṭṭhati
tandīpi   cittaṃ   pariyādāya   tiṭṭhati   vivekaṃ  anuruddhā  kāmehi  vivekaṃ
akusalehi   dhammehi   pītisukhaṃ   nādhigacchati  aññaṃ  vā  tato  santataraṃ .
Vivekaṃ   anuruddhā  kāmehi  vivekaṃ  akusalehi  dhammehi  pītisukhaṃ  adhigacchati
aññaṃ   vā   tato   santataraṃ  .  tassa  abhijjhāpi  cittaṃ  na  pariyādāya
tiṭṭhati   byāpādopi   cittaṃ   na   pariyādāya  tiṭṭhati  thīnamiddhampi  cittaṃ
na   pariyādāya   tiṭṭhati  uddhaccakukkuccampi  cittaṃ  na  pariyādāya  tiṭṭhati
vicikicchāpi   cittaṃ   na  pariyādāya  tiṭṭhati  aratipi  cittaṃ  na  pariyādāya
tiṭṭhati   tandīpi  cittaṃ  na  pariyādāya  tiṭṭhati  vivekaṃ  anuruddhā  kāmehi
vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 193-205. https://84000.org/tipitaka/read/roman_item.php?book=13&item=186&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=186&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=186&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=186&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=186              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]