ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Naḷakapānasuttaṃ
     [195]  Evamme  sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne
palāsavane  .  tena  kho  pana  samayena  sambahulā  abhiññātā abhiññātā
kulaputtā   bhagavantaṃ   uddissa   saddhā   agārasmā  anagāriyaṃ  pabbajitā
honti  āyasmā  ca  anuruddho  āyasmā  ca  bhaddiyo  1-  āyasmā ca
kimbilo   āyasmā   ca   bhagu  āyasmā  ca  koṇḍañño  2-  āyasmā
ca   revato  āyasmā  ca  ānando  aññe  ca  abhiññātā  abhiññātā
kulaputtā   .   tena   kho   pana   samayena   bhagavā   bhikkhusaṅghaparivuto
abbhokāse  nisinno  hoti  .  atha  kho  bhagavā [3]- kulaputte ārabbha
bhikkhū   āmantesi   ye   te  bhikkhave  kulaputtā  mamaṃ  uddissa  saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci  te  bhikkhave  [4]-  abhiratā
brahmacariyeti. [5]- Te bhikkhū tuṇhī ahesuṃ.
     {195.1}   Dutiyampi   kho  bhagavā  te  kulaputte  ārabbha  bhikkhū
āmantesi    ye   te   bhikkhave   kulaputtā   mamaṃ   uddissa   saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci   te  bhikkhave  bhikkhū  abhiratā
brahmacariyeti   .   dutiyampi  kho  te  bhikkhū  tuṇhī  ahesuṃ  .  tatiyampi
kho   bhagavā   te   kulaputte   ārabbha   bhikkhū   āmantesi  ye  te
bhikkhave    kulaputtā    mamaṃ   uddissa   saddhā   agārasmā   anagāriyaṃ
@Footnote: 1 Ma. evaṃ. Sī. Yu. nandiyo .   2 Ma. evaṃ. Sī. Yu. koṇḍadhāno.
@3 Po. Ma. Yu. te .  4 Po. Ma. Yu. bhikkhū .    5 evaṃ vutte.
Pabbajitā   kacci   te   bhikkhave   bhikkhū   abhiratā   brahmacariyeti  .
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
     [196]   Atha   kho   bhagavato   etadahosi  yannūnāhaṃ  teva  1-
kulaputte   puccheyyanti   .   atha   kho   bhagavā   āyasmantaṃ  anuruddhaṃ
āmantesi   kacci   tumhe   anuruddhā   2-  abhiratā  brahmacariyeti .
Taggha   mayaṃ   bhante   abhiratā  brahmacariyeti  .  sādhu  sādhu  anuruddhā
etaṃ   kho   anuruddhā   tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ  saddhā  agārasmā
anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   abhirameyyātha   brahmacariye  yena
tumhe   anuruddhā   bhadrena   yobbanena   samannāgatā  paṭhamena  vayasā
susukāḷakesā  kāme  paribhuñjeyyātha  tena  tumhe  anuruddhā bhadrena 3-
yobbanena   samannāgatā   paṭhamena    vayasā   susukāḷakesā  agārasmā
anagāriyaṃ  pabbajitā  te  4-  kho  pana tumhe anuruddhā neva rājābhinītā
agārasmā    anagāriyaṃ    pabbajitā    na    corābhinītā    agārasmā
anagāriyaṃ   pabbajitā   na   iṇaṭṭā   agārasmā   anagāriyaṃ   pabbajitā
na    bhayaṭṭā   agārasmā   anagāriyaṃ   pabbajitā   na   ājīvikāpakatā
agārasmā   anagāriyaṃ   pabbajitā   apica   khomhi   otiṇṇo   jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
dukkhotiṇṇo      dukkhapareto     appevanāma     imassa     kevalassa
dukkhakkhandhassa    antakiriyā    paññāyethāti    nanu   tumhe   anuruddhā
evaṃ saddhā agārasmā anagāriyaṃ pabbajitāti. Evaṃ bhante.
@Footnote: 1 Ma. vasaddo natthi .  2 Po. anuruddha. sabbattha īdisameva .  3 Ma. bhadrenapi.
@4 Ma. te ca kho.
     {196.1}  Evaṃ  pabbajitena  ca pana anuruddhā kulaputtena kimassa 1-
karaṇīyaṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati
aññaṃ   vā   2-  tato  santataraṃ  .  tassa  abhijjhāpi  cittaṃ  pariyādāya
tiṭṭhati    byāpādopi   cittaṃ   pariyādāya   tiṭṭhati   thīnamiddhampi   cittaṃ
pariyādāya    tiṭṭhati    uddhaccakukkuccampi    cittaṃ   pariyādāya   tiṭṭhati
vicikicchāpi   cittaṃ   pariyādāya  tiṭṭhati  aratipi  cittaṃ  pariyādāya  tiṭṭhati
tandīpi   cittaṃ   pariyādāya   tiṭṭhati   vivekaṃ  anuruddhā  kāmehi  vivekaṃ
akusalehi   dhammehi   pītisukhaṃ   nādhigacchati  aññaṃ  vā  tato  santataraṃ .
Vivekaṃ   anuruddhā  kāmehi  vivekaṃ  akusalehi  dhammehi  pītisukhaṃ  adhigacchati
aññaṃ   vā   tato   santataraṃ  .  tassa  abhijjhāpi  cittaṃ  na  pariyādāya
tiṭṭhati   byāpādopi   cittaṃ   na   pariyādāya  tiṭṭhati  thīnamiddhampi  cittaṃ
na   pariyādāya   tiṭṭhati  uddhaccakukkuccampi  cittaṃ  na  pariyādāya  tiṭṭhati
vicikicchāpi   cittaṃ   na  pariyādāya  tiṭṭhati  aratipi  cittaṃ  na  pariyādāya
tiṭṭhati   tandīpi  cittaṃ  na  pariyādāya  tiṭṭhati  vivekaṃ  anuruddhā  kāmehi
vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ.
     [197]  Kinti  vo  anuruddhā  mayi  hoti  ye āsavā saṅkilesikā
ponobbhavikā    sadarā    3-   dukkhavipākā   āyatiṃ   jātijarāmaraṇiyā
appahīnā   te   tathāgatassa   tasmā   tathāgato   saṅkhāyekaṃ  paṭisevati
saṅkhāyekaṃ  adhivāseti  saṅkhāyekaṃ  parivajjeti  saṅkhāyekaṃ  vinodetīti .
@Footnote: 1 Ma. kiṃ maññasi karaṇīyanti .   2 Ma. ca .  3 Po. sadarathā. sabbattha īdisameva.
Evaṃ   kho   no   bhante   bhagavati   hoti   ye  āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇiyā   pahīnā
te   tathāgatassa   tasmā    tathāgato  saṅkhāyekaṃ  paṭisevati  saṅkhāyekaṃ
adhivāseti  saṅkhāyekaṃ  parivajjeti  saṅkhāyekaṃ  vinodetīti  .  sādhu sādhu
anuruddhā  tathāgatassa  anuruddhā  ye  āsavā  saṅkilesikā  ponobbhavikā
sadarā   dukkhavipākā   āyatiṃ  jātijarāmaraṇiyā  pahīnā  te  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   1-   āyatiṃ  anuppādadhammā  seyyathāpi
anuruddhā   tālo   matthakacchinno   abhabbo   puna   virūḷhiyā  evameva
kho   anuruddhā   tathāgatassa   ye   āsavā  saṅkilesikā  ponobbhavikā
sadarā  dukkhavipākā  āyatiṃ  jātijarāmaraṇiyā  pahīnā  [2]-  ucchinnamūlā
tālāvatthukatā     anabhāvaṅgatā     āyatiṃ    anuppādadhammā    tasmā
tathāgato   saṅkhāyekaṃ   paṭisevati   saṅkhāyekaṃ   adhivāseti   saṅkhāyekaṃ
parivajjeti saṅkhāyekaṃ vinodetīti.
     [198]   Taṃ   kiṃ   maññasi   anuruddhā  kaṃ  atthavasaṃ  sampassamāno
tathāgato   sāvake  abbhatīte  3-  kālakate  upapattīsu  byākaroti  asu
amutra  uppanno  4-  asu  amutra  uppannoti  5-  .  bhagavaṃmūlakā  6-
no   bhante   dhammā   bhagavaṃnettikā   bhagavaṃpaṭisaraṇā  sādhu  vata  bhante
bhagavantaṃyeva   paṭibhātu  etassa  bhāsitassa  attho  bhagavato  sutvā  bhikkhū
@Footnote: 1 Ma. evaṃ anabhāvakatā. Sī. Yu. anabhāvakatā .    2 Po. te.. Ma. īdisameva.
@3 Po. ārabhatite. ito paraṃ īdisameva. 4-5 Po. Ma. upapanno.
@ito paraṃ īdisameva. 6 Ma. Yu. bhagavaṃmūlikā.
Dhāressantīti  .  na  kho  anuruddhā  tathāgato  janakuhanatthaṃ  na janalapanatthaṃ
na   lābhasakkārasilokānisaṃsatthaṃ   na   iti   maṃ  jano  jānātūti  sāvake
abbhatīte   kālakate   upapattīsu   byākaroti   asu   amutra   uppanno
asu   amutra  uppannoti  .  santi  ca  kho  anuruddhā  kulaputtā  saddhā
oḷāravedā    oḷārapāmujjā   te   taṃ   sutvā   tathattāya   cittaṃ
upasaṃharanti tesaṃ taṃ anuruddhā hoti dīgharattaṃ hitāya sukhāya.
     [199]   Idhānuruddhā  bhikkhu  suṇāti  itthannāmo  bhikkhu  kālakato
so   bhagavatā     byākato   aññāya   saṇṭhahīti   na  kho  no  bhante
bhagavati   evaṃ   hoti   ye  āsavā  saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ    jātijarāmaraṇiyā   appahīnā   te   tathāgatassa
tasmā  tathāgato  saṅkhāyekaṃ  paṭisevati  saṅkhāyekaṃ  adhivāseti saṅkhāyekaṃ
parivajjeti   saṅkhāyekaṃ   vinodetīti   so  kho  panassa  āyasmā  sāmaṃ
diṭṭho   vā   hoti  anussavasuto  vā  evaṃsīlo  so  āyasmā  ahosi
itipi   evaṃdhammo   so   āyasmā   ahosi   itipi   evaṃpañño   so
āyasmā   ahosi   itipi   evaṃvihārī   so   āyasmā   ahosi  itipi
evaṃ   vimutto   so  āyasmā  ahosi  itipīti  .  so  tassa  saddhañca
sīlañca    sutañca    cāgañca   paññañca   anussaranto   tathattāya   cittaṃ
upasaṃharati   .   evampi  kho  anuruddhā  bhikkhuno  phāsuvihāro  hoti .
Idhānuruddhā    bhikkhu    suṇāti    itthannāmo   bhikkhu   kālakato   so
bhagavatā   byākato   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātiko    tattha    parinibbāyī    anāvattidhammo   tasmā   lokāti
So   kho  panassa  āyasmā  sāmaṃ  diṭṭho  vā  hoti  anussavasuto  vā
evaṃsīlo   so   āyasmā  ahosi  itipi  evaṃdhammo  .pe.  evaṃpañño
...  evaṃvihārī  ...   evaṃ  vimutto so āyasmā ahosi itipīti. So
tassa    saddhañca    sīlañca    sutañca   cāgañca   paññañca   anussaranto
tathattāya   1-   cittaṃ   upasaṃharati  .  evampi  kho  anuruddhā  bhikkhuno
phāsuvihāro hoti.
     {199.1}  Idhānuruddhā  bhikkhu  suṇāti  itthannāmo  bhikkhu kālakato
so   bhagavatā   byākato  tiṇṇaṃ  saññojanānaṃ  parikkhayā  rāgadosamohānaṃ
tanuttā    sakadāgāmī   sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ
karissatīti  so  kho  panassa  āyasmā  sāmaṃ  diṭṭho vā hoti anussavasuto
vā  evaṃsīlo  so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ...
Evaṃvihārī  ...  evaṃ  vimutto  so  āyasmā ahosi itipīti. So tassa
saddhañca   sīlañca   sutañca   cāgañca   paññañca   anussaranto   tathattāya
cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
     {199.2}  Idhānuruddhā  bhikkhu  suṇāti  itthannāmo  bhikkhu kālakato
so   bhagavatā   byākato   tiṇṇaṃ   saññojanānaṃ   parikkhayā  sotāpanno
avinipātadhammo   niyato   sambodhiparāyanoti   so  kho  panassa  āyasmā
sāmaṃ  diṭṭho  vā  hoti anussavasuto 2- vā evaṃsīlo so āyasmā ahosi
itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... Evaṃ vimutto so āyasmā
@Footnote: 1 Ma.  tadatthāya. sabbattha īdisameva .   2 Ma. anussāssuto.
Ahosi   itipīti   .   so   tassa   saddhañca   sīlañca   sutañca  cāgañca
paññañca    anussaranto    tathattāya    cittaṃ   upasaṃharati   .   evampi
kho anuruddhā bhikkhuno phāsuvihāro hoti.
     [200]    Idhānuruddhā    bhikkhunī   suṇāti   itthannāmā   bhikkhunī
kālakatā   sā  bhagavatā  byākatā  aññāya  saṇṭhahīti  sā  kho  panassā
bhaginī   sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā  evaṃsīlā  sā  bhaginī
ahosi   itipi   evaṃdhammā   sā   bhaginī  ahosi  itipi  evaṃpaññā  sā
bhaginī  ahosi  itipi  evaṃvihārinī  sā  bhaginī  ahosi  itipi  evaṃ vimuttā
sā   bhaginī   ahosi   itipīti   .  sā  tassā  saddhañca  sīlañca  sutañca
cāgañca    paññañca    anussarantī    tathattāya    cittaṃ   upasaṃharati  .
Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
     {200.1}   Idhānuruddhā   bhikkhunī   suṇāti   itthannāmā   bhikkhunī
kālakatā     sā    bhagavatā    byākatā    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ        parikkhayā       opapātikā       tatthaparinibbāyinī
anāvattidhammā   tasmā   lokāti   sā  kho  panassā  1-  bhaginī  sāmaṃ
diṭṭhā  vā  hoti  anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi
evaṃdhammā    sā    bhaginī    ahosi   itipi   evaṃpaññā   sā   bhaginī
ahosi   itipi   evaṃvihārinī   sā   bhaginī  ahosi  itipi  evaṃ  vimuttā
sā   bhaginī   ahosi   itipīti   .  sā  tassā  saddhañca  sīlañca  sutañca
cāgañca    paññañca    anussarantī    tathattāya    cittaṃ   upasaṃharati  .
@Footnote: 1 Ma. pana.
Evampi   kho   anuruddhā  bhikkhuniyā  phāsuvihāro  hoti  .  idhānuruddhā
bhikkhunī    suṇāti    itthannāmā    bhikkhunī    kālakatā   sā   bhagavatā
byākatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāminī   sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ  karissatīti
sā   kho   panassā   bhaginī  sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā
evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.  evaṃpaññā  ...
Evaṃvihārinī  ...  evaṃ  vimuttā  sā  bhaginī  ahosi itipīti. Sā tassā
saddhañca    sīlañca   sutañca   cāgañca   paññañca   anussarantī   tathattāya
cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
     {200.2}   Idhānuruddhā   bhikkhunī   suṇāti   itthannāmā   bhikkhunī
kālakatā   sā   bhagavatā   byākatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā
sotāpannā    avinipātadhammā    niyatā   sambodhiparāyanāti   sā   kho
panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā  evaṃsīlā sā
bhaginī  ahosi  itipi  evaṃdhammā  .pe.  evaṃpaññā ... Evaṃvihārinī ...
Evaṃ   vimuttā   sā   bhaginī   ahosi  itipīti  .  sā  tassā  saddhañca
sīlañca    sutañca    cāgañca    paññañca   anussarantī   tathattāya   cittaṃ
upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
     [201]   Idhānuruddhā   upāsako   suṇāti  itthannāmo  upāsako
kālakato     so    bhagavatā    byākato    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   upapātiko   tattha   parinibbāyī  anāvattidhammo
Tasmā   lokāti   so  kho  panassa  āyasmā  sāmaṃ  diṭṭho  vā  hoti
anussavasuto   vā   evaṃsīlo   so  āyasmā  ahosi  itipi  evaṃdhammo
so   āyasmā   ahosi   itipi   evaṃpañño   so   āyasmā   ahosi
itipi   evaṃvihārī   so   āyasmā   ahosi  itipi  evaṃ  vimutto  so
āyasmā   ahosi   itipīti   .   so   tassa   saddhañca  sīlañca  sutañca
cāgañca    paññañca    anussaranto    tathattāya   cittaṃ   upasaṃharati  .
Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
     {201.1}   Idhānuruddhā  upāsako  suṇāti  itthannāmo  upāsako
kālakato    so   bhagavatā   byākato   tiṇṇaṃ   saññojanānaṃ   parikkhayā
rāgadosamohānaṃ   tanuttā   sakadāgāmī   sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ  karissatīti  so  kho  panassa  āyasmā  sāmaṃ  diṭṭho vā hoti
anussavasuto  vā  evaṃsīlo  so  āyasmā  ahosi itipi evaṃdhammo .pe.
Evaṃpañño  ...  evaṃvihārī  ...  evaṃ  vimutto  so  āyasmā ahosi
itipīti   .   so   tassa   saddhañca   sīlañca   sutañca  cāgañca  paññañca
anussaranto   tathattāya   cittaṃ   upasaṃharati   .  evampi  kho  anuruddhā
upāsakassa phāsuvihāro hoti.
     {201.2}     Idhānuruddhā    upāsako    suṇāti    itthannāmo
upāsako    kālakato   so   bhagavatā   byākato   tiṇṇaṃ   saññojanānaṃ
parikkhayā    sotāpanno    avinipātadhammo    niyato   sambodhiparāyanoti
so   kho   panassa   āyasmā   sāmaṃ   diṭṭho  vā  hoti  anussavasuto
vā     evaṃsīlo    so    āyasmā    ahosi    itipi    evaṃdhammo
.pe.  Evaṃpañño  ...  evaṃvihārī  ...  evaṃ  vimutto  so āyasmā
ahosi   itipīti   .   so   tassa   saddhañca   sīlañca   sutañca  cāgañca
paññañca    anussaranto    tathattāya    cittaṃ   upasaṃharati   .   evampi
kho anuruddhā upāsakassa phāsuvihāro hoti.
     [202]   Idhānuruddhā   upāsikā   suṇāti  itthannāmā  upāsikā
kālakatā     sā    bhagavatā    byākatā    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātikā  tattha  parinibbāyinī  anāvattidhammā
tasmā   lokāti   sā   kho   panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti
anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.
Evaṃpaññā  ...  evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā   tassā   saddhañca   sīlañca   sutañca   cāgañca  paññañca  anussarantī
tathattāya   cittaṃ   upasaṃharati   .   evampi   kho  anuruddhā  upāsikāya
phāsuvihāro hoti.
     {202.1}   Idhānuruddhā  upāsikā  suṇāti  itthannāmā  upāsikā
kālakatā    sā   bhagavatā   byākatā   tiṇṇaṃ   saññojanānaṃ   parikkhayā
rāgadosamohānaṃ   tanuttā   sakadāgāminī  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ  karissatīti  sā  kho  panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti
anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.
Evaṃpaññā  ...  evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā   tassā   saddhañca   sīlañca   sutañca   cāgañca  paññañca  anussarantī
Tathattāya   cittaṃ   upasaṃharati   .   evampi   kho  anuruddhā  upāsikāya
phāsuvihāro hoti.
     {202.2}     Idhānuruddhā    upāsikā    suṇāti    itthannāmā
upāsikā    kālakatā   sā   bhagavatā   byākatā   tiṇṇaṃ   saññojanānaṃ
parikkhayā    sotāpannā    avinipātadhammā    niyatā   sambodhiparāyanāti
sā   kho   panassā   bhaginī  sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā
evaṃsīlā   sā   bhaginī   ahosi   itipi   evaṃdhammā  sā  bhaginī  ahosi
itipi  [1]-  evaṃvihārinī  sā  bhaginī  ahosi  itipi  evaṃ  vimuttā  sā
bhaginī   ahosi   itipīti   .   sā   tassā   saddhañca   sīlañca   sutañca
cāgañca    paññañca    anussarantī    tathattāya    cittaṃ   upasaṃharati  .
Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
     {202.3}   Iti   kho   anuruddhā   tathāgato  na  janakuhanatthaṃ  na
janalapanatthaṃ    na    lābhasakkārasilokānisaṃsatthaṃ    na    iti   maṃ   jano
jānātūti   sāvake   abbhatīte   2-   kālakate   upapattīsu  byākaroti
asu  amutra  uppanno  3-  asu  amutra  uppannoti  4-  .  santi  5-
kho    anuruddhā    kulaputtā   saddhā   oḷāravedā   oḷārapāmujjā
te   taṃ   sutvā  tathattāya  cittaṃ  upasaṃharanti  tesantaṃ  anuruddhā  hoti
dīgharattaṃ hitāya sukhāyāti.
     Idamavoca    bhagavā    attamano   āyasmā   anuruddho   bhagavato
bhāsitaṃ abhinandīti.
                 Naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------
@Footnote: 1 Po. Ma. evaṃpaññā sā bhaginī ahosi itipi .   2 Po. ārabhati te.
@3-4 Po. Yu. upapanno .   5 Ma. Yu. santi ca kho.



             The Pali Tipitaka in Roman Character Volume 13 page 203-213. https://84000.org/tipitaka/read/roman_item.php?book=13&item=195&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=195&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=195&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=195&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=195              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]