ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [238]   Nāhaṃ   bhikkhave  ādikeneva  aññārādhanaṃ  vadāmi  apica
bhikkhave    anupubbasikkhā   anupubbakiriyā   anupubbapaṭipadā   aññārādhanā
hoti   .   kathañca  bhikkhave  anupubbasikkhā  anupubbakiriyā  anupubbapaṭipadā
aññārādhanā    hoti    .   idha   bhikkhave   saddhājāto   upasaṅkamati
upasaṅkamanto   payirupāsati   payirupāsanto   sotaṃ   odahati  ohitasoto
dhammaṃ   suṇāti   sutvā  dhammaṃ  1-  dhāreti  dhatānaṃ  2-  dhammānaṃ  atthaṃ
upaparikkhati     atthaṃ     upaparikkhato     dhammā     nijjhānaṃ    khamanti
dhammanijjhānakkhantiyā   3-   sati   chando   jāyati   chandajāto  ussahati
ussahitvā   4-   tuleti  tulayitvā  padahati  pahitatto  samāno  kāyena
ceva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati.
     {238.1}  Sāpi  nāma  bhikkhave  saddhā nāhosi tampi nāma bhikkhave
upasaṅkamanaṃ    nāhosi   sāpi   nāma   bhikkhave   payirupāsanā   nāhosi
tampi   nāma   bhikkhave   sotāvadhānaṃ   nāhosi   tampi   nāma  bhikkhave
dhammassavanaṃ    nāhosi   sāpi   nāma   bhikkhave   dhammadhāraṇā   nāhosi
sāpi  nāma  bhikkhave  atthupaparikkhatā  5-   nāhosi  sāpi  nāma bhikkhave
@Footnote: 1 Ma. dhammesu .  2 Ma. dhātānaṃ .  3 Ma. dhammānij... .  4 Ma. ussāhetvā.
@5 Yu. atthūpaparikkhā.
Dhammanijjhānakkhanti   nāhosi   sopi   nāma   bhikkhave   chando   nāhosi
sopi   nāma   bhikkhave  ussāho  nāhosi  sāpi  nāma  bhikkhave  tulanā
nāhosi   tampi   nāma   bhikkhave   padhānaṃ  nāhosi  vippaṭipannāttha  1-
bhikkhave  micchāpaṭipannāttha  2-  bhikkhave  kīvadūrevime  bhikkhave moghapurisā
apakkantā imasmā dhammavinayā.



             The Pali Tipitaka in Roman Character Volume 13 page 233-234. https://84000.org/tipitaka/read/roman_item.php?book=13&item=238&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=13&item=238&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=238&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=238&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=238              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]