ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [3]  Evaṃ  vutte  pesso  hatthārohaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bhante  abbhūtaṃ  bhante  yāva  supaññattā  cime  1-  cattāro
satipaṭṭhānā     sattānaṃ     visuddhiyā    sokaparidevānaṃ    samatikkamāya
dukkhadomanassānaṃ    atthaṅgamāya   2-   ñāyassa   adhigamāya   nibbānassa
sacchikiriyāya
     {3.1}  mayampi  hi  bhante  gihī  odātavasanā kālena kālaṃ imesu
catūsu   satipaṭṭhānesu   supatiṭṭhitacittā  viharāma  idha  mayaṃ  bhante  kāye
kāyānupassino    3-    viharāma    ātāpino   sampajānā   satimanto
vineyya    loke   abhijjhādomanassaṃ   vedanāsu   vedanānupassino   3-
viharāma     ātāpino    sampajānā    satimanto    vineyya    loke
abhijjhādomanassaṃ     citte     cittānupassino    viharāma    ātāpino
sampajānā    satimanto    vineyya   loke   abhijjhādomanassaṃ   dhammesu
dhammānupassino   viharāma   ātāpino   sampajānā   satimanto   vineyya
loke   abhijjhādomanassaṃ   acchariyaṃ   bhante   abbhūtaṃ   bhante  yāvañcīdaṃ
bhante  bhagavā  evaṃ  manussagahaṇe  evaṃ manussakasaṭe evaṃ manussasāṭheyye
@Footnote: 1 Po. Yu. bhante bhagavatā .  2 Sī. Yu. atthagamāya .  3 Yu. -nupassī.
Vattamāne sattānaṃ hitāhitaṃ jānāti
     {3.2}    gahaṇañhetaṃ   bhante   yadidaṃ   manussā   uttānakañhetaṃ
bhante   yadidaṃ   pasavo   ahañhi   bhante   pahomi   hatthidammaṃ   sāretuṃ
yāvatakena    antarena    campaṃ    gatāgataṃ   karissati   sabbāni   tāni
sāṭheyyāni    kūṭeyyāni    vaṅkeyyāni    jimheyyāni    pātukarissati
amhākampana   bhante   dāsāti   vā   pessāti   vā  kammakarāti  vā
aññathā    ca    kāyena   samudācaranti   aññathā   ca   1-   vācāya
aññathā   ca   nesaṃ   cittaṃ   hoti   acchariyaṃ   bhante   abbhūtaṃ  bhante
yāvañcīdaṃ    bhante   bhagavā   evaṃ   manussagahaṇe   evaṃ   manussakasaṭe
evaṃ    manussasāṭheyye    vattamāne    sattānaṃ    hitāhitaṃ   jānāti
gahaṇañhetaṃ     bhante     yadidaṃ    manussā    uttānakañhetaṃ    bhante
yadidaṃ pasavoti.



             The Pali Tipitaka in Roman Character Volume 13 page 3-4. https://84000.org/tipitaka/read/roman_item.php?book=13&item=3&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=3&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=3&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=3&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=3              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]