ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [3]  Evaṃ  vutte  pesso  hatthārohaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bhante  abbhūtaṃ  bhante  yāva  supaññattā  cime  1-  cattāro
satipaṭṭhānā     sattānaṃ     visuddhiyā    sokaparidevānaṃ    samatikkamāya
dukkhadomanassānaṃ    atthaṅgamāya   2-   ñāyassa   adhigamāya   nibbānassa
sacchikiriyāya
     {3.1}  mayampi  hi  bhante  gihī  odātavasanā kālena kālaṃ imesu
catūsu   satipaṭṭhānesu   supatiṭṭhitacittā  viharāma  idha  mayaṃ  bhante  kāye
kāyānupassino    3-    viharāma    ātāpino   sampajānā   satimanto
vineyya    loke   abhijjhādomanassaṃ   vedanāsu   vedanānupassino   3-
viharāma     ātāpino    sampajānā    satimanto    vineyya    loke
abhijjhādomanassaṃ     citte     cittānupassino    viharāma    ātāpino
sampajānā    satimanto    vineyya   loke   abhijjhādomanassaṃ   dhammesu
dhammānupassino   viharāma   ātāpino   sampajānā   satimanto   vineyya
loke   abhijjhādomanassaṃ   acchariyaṃ   bhante   abbhūtaṃ   bhante  yāvañcīdaṃ
bhante  bhagavā  evaṃ  manussagahaṇe  evaṃ manussakasaṭe evaṃ manussasāṭheyye
@Footnote: 1 Po. Yu. bhante bhagavatā .  2 Sī. Yu. atthagamāya .  3 Yu. -nupassī.

--------------------------------------------------------------------------------------------- page4.

Vattamāne sattānaṃ hitāhitaṃ jānāti {3.2} gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavo ahañhi bhante pahomi hatthidammaṃ sāretuṃ yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati amhākampana bhante dāsāti vā pessāti vā kammakarāti vā aññathā ca kāyena samudācaranti aññathā ca 1- vācāya aññathā ca nesaṃ cittaṃ hoti acchariyaṃ bhante abbhūtaṃ bhante yāvañcīdaṃ bhante bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavoti.


             The Pali Tipitaka in Roman Character Volume 13 page 3-4. https://84000.org/tipitaka/read/roman_item.php?book=13&item=3&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=13&item=3&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=3&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=3&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=3              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]