ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [446]    Atthi  kho  mahārāja  tena  bhagavatā  jānatā  passatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi .   2 Yu. anadhigatā vā bhogā .    3 Yu. adhigatā vā bhogā.
@4 Yu. etthantare tanti atthi .  5 Yu. etthantare bhoti atthi.
Arahatā    sammāsambuddhena   cattāro   dhammuddesā   uddiṭṭhā   yamahaṃ
ñatvā   ca   disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ  pabbajito .
Katame   cattāro   .   upanīyati   loko   addhuvoti   kho   mahārāja
tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena  paṭhamo
dhammuddeso   uddiṭṭho   yamahaṃ   ñatvā   ca   disvā   ca   sutvā  ca
agārasmā    anagāriyaṃ    pabbajito    atāṇo    loko   anabhissaroti
kho    mahārāja    tena    bhagavatā    jānatā    passatā    arahatā
sammāsambuddhena    dutiyo    dhammuddeso    uddiṭṭho    yamahaṃ   ñatvā
ca  disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ  pabbajito assako loko
sabbaṃ   pahāya   gamanīyanti   kho   mahārāja   tena   bhagavatā   jānatā
passatā    arahatā   sammāsambuddhena   tatiyo   dhammuddeso   uddiṭṭho
yamahaṃ  ñatvā  ca  disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ  pabbajito
ūno   loko   atitto   taṇhādāsoti   kho  mahārāja  tena  bhagavatā
jānatā    passatā   arahatā   sammāsambuddhena   catuttho   dhammuddeso
uddiṭṭho   yamahaṃ   ñatvā   ca   disvā   ca   sutvā   ca   agārasmā
anagāriyaṃ pabbajito.
     {446.1}  Ime  kho  mahārāja  tena  bhagavatā  jānatā  passatā
arahatā     sammāsambuddhena     cattāro     dhammuddesā    uddiṭṭhā
yamahaṃ   1-   ñatvā   ca   disvā  ca  sutvā  ca  agārasmā  anagāriyaṃ
pabbajitoti.



             The Pali Tipitaka in Roman Character Volume 13 page 405-406. https://84000.org/tipitaka/read/roman_item.php?book=13&item=446&items=0              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=446&items=0&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=446&items=0              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=446&items=0              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=446              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]