ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [446]    Atthi  kho  mahārāja  tena  bhagavatā  jānatā  passatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi .   2 Yu. anadhigatā vā bhogā .    3 Yu. adhigatā vā bhogā.
@4 Yu. etthantare tanti atthi .  5 Yu. etthantare bhoti atthi.

--------------------------------------------------------------------------------------------- page406.

Arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito . Katame cattāro . upanīyati loko addhuvoti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito atāṇo loko anabhissaroti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito assako loko sabbaṃ pahāya gamanīyanti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ūno loko atitto taṇhādāsoti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. {446.1} Ime kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā yamahaṃ 1- ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.


             The Pali Tipitaka in Roman Character Volume 13 page 405-406. https://84000.org/tipitaka/read/roman_item.php?book=13&item=446&items=0&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=446&items=0&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=446&items=0&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=446&items=0&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=446              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]