ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [513]   Addasā  kho  maṃ  rājakumāra  upako  ājīvako  antarā
ca   gayaṃ   antarā   ca   bodhiṃ   addhānamaggaṃ   paṭipannaṃ   disvāna   maṃ
etadavoca   vippasannāni   kho   te   āvuso   indriyāni   parisuddho
chavivaṇṇo    pariyodāto    kaṃsi    tvaṃ   āvuso   uddissa   pabbajito
ko  vā  te  satthā  kassa  2-  vā  dhammaṃ  rocesīti  .  evaṃ vutte
ahaṃ rājakumāra upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ
              sabbābhibhū sabbavidūhamasmi
              sabbesu dhammesu anūpalitto
              sabbañjaho taṇhakkhaye vimutto
              sayaṃ abhiññāya kamuddiseyyaṃ
@Footnote: 1 Yu. pakkāmiṃ .    2 Yu. kassa vā tvaṃ.
         Na me ācariyo atthi              sadiso me na vijjati
         sadevakasmi lokasmiṃ             natthi me paṭipuggalo
         ahaṃ hi arahā loke               ahaṃ satthā anuttaro
         ekomhi sammāsambuddho   sītibhūtomhi 1- nibbuto
         dhammacakkaṃ pavattetuṃ               gacchāmi kāsinaṃ puraṃ
         andhabhūtasmi lokasmiṃ             āhaññiṃ 2- amatadundubhinti.
         Yathā kho tvaṃ āvuso paṭijānāsi   arahāsi anantajinoti.
         Mādisā ve jinā honti        ye pattā āsavakkhayaṃ
         jitā me pāpakā dhammā         tasmāhaṃ upakā jinoti.
Evaṃ   vutte   rājakumāra   upako   ājīvako   huveyyāvusoti  vatvā
sīsaṃ ukkaṃsitvā 3- jivhaṃ nillāḷetvā 4- ummaggaṃ gahetvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 13 page 466-467. https://84000.org/tipitaka/read/roman_item.php?book=13&item=513&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=513&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=513&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=513&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=513              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]