ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Dhammacetiyasuttaṃ
     [559]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
medaḷupaṃ   nāma   sakyānaṃ   nigamo  .  tena  kho  pana  samayena  rājā
pasenadi  kosalo  nagarakaṃ  1-  anuppatto  hoti  kenacideva  karaṇīyena.
Atha   kho  rājā  pasenadi  kosalo  dīghaṃ  kārāyanaṃ  āmantesi  yojehi
samma   kārāyana   bhadrāni   bhadrāni   yānāni   uyyānabhūmiyaṃ   gacchāma
subhūmiṃ   dassanāyāti   .   evaṃ  devāti  kho  dīgho  kārāyano  rañño
pasenadissa    kosalassa    paṭissutvā    bhadrāni    bhadrāni    yānāni
yojāpetvā    rañño    pasenadissa   kosalassa   paṭivedesi   yuttāni
kho te deva bhadrāni bhadrāni yānāni yassadāni kālaṃ maññasīti.
     [560]  Atha  kho  rājā  pasenadi  kosalo  bhadraṃ yānaṃ abhirūhitvā
bhadrehi   bhadrehi   yānehi   nagarakamhā   niyyāsi  mahaccarājānubhāvena
yena  ārāmo  tena  pāyāsi  yāvatikā  yānassa  bhūmi  yānena gantvā
yānā   paccorohitvā   pattikova   ārāmaṃ   pāvisi  .  addasā  kho
rājā    pasenadi    kosalo   ārāme   jaṅghāvihāraṃ   anucaṅkamamāno
anuvicaramāno        rukkhamūlāni       pāsādikāni       pāsādanīyāni
appasaddāni     appanigghosāni     vijanavātāni    manussarāhasseyyakāni
paṭisallānasāruppāni    disvāna   bhagavantaṃyeva   ārabbha   pīti   udapādi
imāni   kho   tāni  rukkhamūlāni  pāsādikāni  pāsādanīyāni  appasaddāni
@Footnote: 1 Yu. naṅgarakaṃ.
Appanigghosāni           vijanavātāni           manussarāhasseyyakāni
paṭisallānasāruppāni    yattha    sudaṃ    mayantaṃ    bhagavantaṃ   payirupāsāma
arahantaṃ sammāsambuddhanti.
     {560.1}  Atha  kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi
imāni  kho  samma  kārāyana  tāni  rukkhamūlāni  pāsādikāni pāsādanīyāni
appasaddāni     appanigghosāni     vijanavātāni    manussarāhasseyyakāni
paṭisallānasāruppāni   yattha   sudaṃ  mayantaṃ  bhagavantaṃ  payirupāsāma  arahantaṃ
sammāsambuddhaṃ  kahaṃ  nu  kho  samma kārāyana etarahi so bhagavā viharati arahaṃ
sammāsambuddhoti.
     {560.2}  Atthi  mahārāja  medaḷupaṃ  nāma  sakyānaṃ  nigamo  tattha
so  bhagavā  etarahi  viharati  arahaṃ  sammāsambuddhoti . Kīvadūro pana samma
kārāyana   nagarakamhā   medaḷupaṃ   nāma  sakyānaṃ  nigamo  hotīti  .  na
dūre   mahārāja   tīṇi   yojanāni   sakkā  divasāvasesena  gantunti .
Tenahi   samma   kārāyana  yojehi  bhadrāni  bhadrāni  yānāni  gamissāma
mayantaṃ    bhagavantaṃ    dassanāya   arahantaṃ   sammāsambuddhanti   .   evaṃ
devāti  kho  dīgho  kārāyano  rañño  pasenadissa  kosalassa  paṭissutvā
bhadrāni    bhadrāni    yānāni    yojāpetvā    rañño    pasenadissa
kosalassa   paṭivedesi   yuttāni   kho   te   deva   bhadrāni  bhadrāni
yānāni yassadāni kālaṃ maññasīti.
     [561]  Atha  kho  rājā  pasenadi  kosalo  bhadraṃ yānaṃ abhirūhitvā
bhadrehi    bhadrehi    yānehi    nagarakamhā    yena   medaḷupaṃ   nāma
Sakyānaṃ   nigamo  tena  pāyāsi  teneva  divasāvasesena  medaḷupaṃ  nāma
sakyānaṃ   nigamaṃ   sampāpuṇi   yena   ārāmo  tena  pāyāsi  yāvatikā
yānassa   bhūmi   yānena   gantvā   yānā   paccorohitvā   pattikova
ārāmaṃ  pāvisi  .  tena  kho  pana  samayena  sambahulā bhikkhū abbhokāse
caṅkamanti.
     {561.1}   Atha  kho  rājā  pasenadi  kosalo  yena  te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kahaṃ   nu   kho
bhante   etarahi  so  bhagavā  viharati  arahaṃ  sammāsambuddho  dassanakāmā
hi    mayantaṃ    bhagavantaṃ    arahantaṃ    sammāsambuddhanti    .    eso
mahārāja    vihāro    saṃvutadvāro   tena   appasaddo   upasaṅkamitvā
ataramāno    āḷindaṃ    pavisitvā   ukkāsitvā   aggaḷaṃ   ākoṭṭehi
vivarissati te bhagavā dvāranti.
     {561.2}   Atha  kho  rājā  pasenadi  kosalo  tattheva  khaggañca
uṇhisañca    dīghassa    kārāyanassa   pādāsi   .   atha   kho   dīghassa
kārāyanassa    etadahosi   rahāyati   khodāni   mahārājā   idhevadāni
mayā  ṭhātabbanti  .  atha  kho  rājā  pasenadi kosalo yena so vihāro
saṃvutadvāro   tena   appasaddo    upasaṅkamitvā   ataramāno   āḷindaṃ
pavisitvā  ukkāsitvā   aggaḷaṃ  ākoṭṭesi . Vivari bhagavā dvāraṃ. Atha
kho  rājā  pasenadi  kosalo  vihāraṃ  pavisitvā  bhagavato  pādesu sirasā
nipatitvā  1-  bhagavato  pādāni  mukhena ca paricumbati pāṇīhi ca parisambāhati
nāmañca   sāveti   rājāhaṃ   bhante  pasenadi  kosalo  rājāhaṃ  bhante
@Footnote: 1 Yu. patitvā.
Pasenadi   kosaloti   .  kiṃ  pana  tvaṃ  mahārāja  atthavasaṃ  sampassamāno
imasmiṃ    sarīre   evarūpaṃ   paramanipaccakāraṃ   1-   karosi   mittūpahāraṃ
upadaṃsesīti.
     [562]   Atthi   kho   me   bhante   bhagavati   dhammanvayo  hoti
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato   sāvakasaṅghoti  .  idhāhaṃ  bhante  bhagavā  2-  passāmi  eke
samaṇabrāhmaṇe    pariyantakataṃ    brahmacariyaṃ    carante   dasapi   vassāni
vīsampi   vassāni   tiṃsampi   vassāni   cattāḷīsampi   vassāni   .   te
aparena    samayena    sunhātā    suvilittā    kappitakesamassū   pañcahi
kāmaguṇehi   samappitā   samaṅgībhūtā   paricārenti   3-  .  idha  panāhaṃ
bhante    bhikkhū   passāmi   yāvajīvaṃ   āpāṇakoṭikaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ  carante  .  na  kho  panāhaṃ  bhante  ito bahiddhā aññaṃ evaṃ
paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   samanupassāmi  .  ayampi  kho  me  4-
bhante   bhagavati   dhammanvayo   hoti  sammāsambuddho  bhagavā  svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [563]  Puna  caparaṃ  bhante  rājānopi  rājūhi  vivadanti  khattiyāpi
khattiyehi    vivadanti   brāhmaṇāpi   brāhmaṇehi   vivadanti   gahapatayopi
gahapatīhi   vivadanti   mātāpi   puttena  vivadati  puttopi  mātarā  vivadati
pitāpi  puttena  vivadati  puttopi  pitarā  vivadati  [5]-  bhātāpi bhaginiyā
@Footnote: 1 Yu. ...paccākāraṃ .  2 Yu. ayaṃ pāṭho natthi .  3 Sī. parivārenti.
@4 ayaṃ pāṭho natthi .   5 Yu. etthantare bhātāpi bhātarā vivadatīti dissanti.
Vivadati   bhaginīpi   bhātarā   vivadati  sahāyopi  sahāyena  vivadati  .  idha
panāhaṃ   bhante   bhikkhū   passāmi   samagge   sammodamāne  avivadamāne
khīrodakībhūte    aññamaññaṃ    piyacakkhūhi    sampassante    viharante   .
Na   kho   panāhaṃ   bhante   ito   bahiddhā  aññaṃ  evaṃ  samaggaṃ  parisaṃ
samanupassāmi   .   ayampi   kho   me  bhante  bhagavati  dhammanvayo  hoti
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato sāvakasaṅghoti.
     [564]   Puna   caparāhaṃ   bhante  ārāmena  ārāmaṃ  uyyānena
uyyānaṃ    anucaṅkamāmi    anuvicarāmi   sohaṃ   tattha   passāmi   eke
samaṇabrāhmaṇe      kise     lūkhe     dubbaṇṇe     upaṇḍupaṇḍukajāte
dhamanisanthatagatte   na  viya  maññe  cakkhuṃ  bandhante  janassa  dassanāya .
Tassa  mayhaṃ  bhante  etadahosi  1-  addhā  ime  āyasmanto anabhiratā
vā  brahmacariyaṃ  caranti  atthi  vā  tesaṃ  kiñci pāpaṃ [2]- kataṃ paṭicchannaṃ
tathā   ime   āyasmanto   kisā   lūkhā   dubbaṇṇā  upaṇḍupaṇḍukajātā
dhamanisanthatagattā     na    viya    maññe    cakkhuṃ    bandhanti    janassa
dassanāyāti   .   tyāhaṃ   upasaṅkamitvā   evaṃ   vadāmi   kiṃ  nu  kho
tumhe    āyasmanto    kisā    lūkhā    dubbaṇṇā   upaṇḍupaṇḍukajātā
dhamanisanthatagattā   na  viya  maññe  cakkhuṃ  bandhatha  janassa  dassanāyāti .
Te   evamāhaṃsu  bandhukarogo  no  mahārājāti  .  idha  panāhaṃ  bhante
@Footnote: 1 Sī. Yu. evaṃ hoti .   2 Yu. etthantare kammanti dissati.
Bhikkhū   passāmi   haṭṭhappahaṭṭhe  udaggudagge  abhiratarūpe  piṇindriye  1-
appossukke   pannalome   paradavutte  migabhūtena  cetasā  viharante .
Tassa   mayhaṃ   bhante   etadahosi   addhā   ime   āyasmanto  tassa
bhagavato   sāsane   uḷāraṃ   pubbenāparaṃ   visesaṃ  jānanti  tathā  ime
āyasmanto   haṭṭhappahaṭṭhā   udaggudaggā   abhiratarūpā   piṇindriyā  1-
appossukkā   pannalomā   paradavuttā  migabhūtena  cetasā  viharantīti .
Ayampi   kho   me   bhante   bhagavati   dhammanvayo  hoti  sammāsambuddho
bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [565]   Puna   caparāhaṃ   bhante   rājā  khattiyo  muddhāvasitto
pahomi  ghātetāyaṃ  vā  ghātetuṃ  jāpetāyaṃ  vā  jāpetuṃ  pabbājetāyaṃ
vā   pabbājetuṃ   .   tassa   mayhaṃ  bhante  aṭṭakaraṇe  2-  nisinnassa
antarantarā   kathaṃ   opātenti   sohaṃ   na  labhāmi  mā  me  bhonto
aṭṭakaraṇe   nisinnassa   antarantarā   kathaṃ   opātetha   kathāpariyosānaṃ
me   bhavanto   āgamentūti   .  tassa  mayhaṃ  bhante  antarantarā  kathaṃ
opātenti   .   idha   panāhaṃ   bhante   bhikkhū  passāmi  yasmiṃ  samaye
bhagavā   anekasatāya   parisāya   dhammaṃ   deseti   neva   tasmiṃ  samaye
bhagavato   sāvakānaṃ   khipitasaddo   vā   hoti   ukkāsitasaddo  vā .
Bhūtapubbaṃ   bhante   bhagavā   anekasatāya   parisāya  dhammaṃ  desesi  tatra
aññataro   bhagavato  sāvako  ukkāsi  .  tamenaṃ  aññataro  sabrahmacārī
@Footnote: 1 Yu. piṇitindriye .    2 Yu. atthatharaṇe.
Jannukena    ghaṭṭesi    appasaddo   āyasmā   hotu   mā   āyasmā
saddamakāsi   satthā   no   bhagavā   dhammaṃ   desetīti   .  tassa  mayhaṃ
bhante   etadahosi   acchariyaṃ   vata   bho   abbhūtaṃ  vata  bho  adaṇḍena
vata   kira   bho   asatthena   evaṃ  suvinītā  parisā  bhavissatīti  .   na
kho   panāhaṃ   bhante   ito   bahiddhā   aññaṃ   evaṃ   suvinītaṃ   parisaṃ
samanupassāmi   .   ayampi   kho   me  bhante  bhagavati  dhammanvayo  hoti
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato sāvakasaṅghoti.
     [566]   Puna  caparāhaṃ  bhante  passāmi  idhekacce  khattiyapaṇḍite
nipuṇe   kataparappavāde  vāḷavedhirūpe  .  te  bhindantā  maññe  caranti
paññāgatena   diṭṭhigatāni   .   te   suṇanti  samaṇo  khalu  bho  gotamo
amukaṃ  nāma  gāmaṃ  vā  nigamaṃ  vā  osarissatīti. Te pañhaṃ abhisaṅkharonti
imaṃ     mayaṃ    pañhaṃ    samaṇaṃ    gotamaṃ    upasaṅkamitvā    pucchissāma
evañce   no   puṭṭho   evaṃ   byākarissati   evamassa   mayaṃ   vādaṃ
āropessāma   evañcepi   no  puṭṭho  evaṃ  byākarissati  evampissa
mayaṃ   vādaṃ   āropessāmāti   .   te   suṇanti   samaṇo   khalu  bho
gotamo   amukaṃ   nāma  gāmaṃ  vā  nigamaṃ  vā  osaṭoti  .  te  yena
bhagavā   tenupasaṅkamanti   .   te   bhagavā  dhammiyā  kathāya  sandasseti
samādapeti   samuttejeti   sampahaṃseti  .  te  bhagavatā  dhammiyā  kathāya
sandassitā   samādapitā   samuttejitā   sampahaṃsitā   na   ceva  bhagavantaṃ
Pañhaṃ  pucchanti  kutassa  1-  vādaṃ  āropessanti  aññadatthuṃ  2- bhagavato
sāvakā   sampajjanti   .   ayampi  kho  me  bhante  bhagavati  dhammanvayo
hoti   sammāsambuddho   bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno
bhagavato sāvakasaṅghoti.
     [567]  Puna  caparāhaṃ  bhante  passāmi  idhekacce brāhmaṇapaṇḍite
.pe.    gahapatipaṇḍite    ...   samaṇapaṇḍite   nipuṇe   kataparappavāde
vāḷavedhirūpe    .    te    bhindantā   maññe   caranti   paññāgatena
diṭṭhigatāni  .  te  suṇanti  samaṇo  khalu  bho  gotamo  amukaṃ  nāma gāmaṃ
vā   nigamaṃ   vā   osarissatīti  .  te  pañhaṃ  abhisaṅkharonti  imaṃ  mayaṃ
pañhaṃ    samaṇaṃ    gotamaṃ    upasaṅkamitvā   pucchissāma   evañce   no
puṭṭho    evaṃ   byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma
evañcepi   no   puṭṭho   evaṃ   byākarissati   evaṃpissa   mayaṃ  vādaṃ
āropessāmāti  .  te  suṇanti  samaṇo  khalu  bho  gotamo  amukaṃ nāma
gāmaṃ  vā  nigamaṃ  vā  osaṭoti  .  te  yena  bhagavā tenupasaṅkamanti.
Te   bhagavā   dhammiyā   kathāya   sandasseti   samādapeti   samuttejeti
sampahaṃseti   .   te   bhagavatā  dhammiyā  kathāya  sandassitā  samādapitā
samuttejitā   sampahaṃsitā   na   ceva   bhagavantaṃ   pañhaṃ  pucchanti  kutassa
vādaṃ    āropessanti    aññadatthuṃ    bhagavantaṃyeva   okāsaṃ   yācanti
agārasmā  anagāriyaṃ  pabbajjāya  .  te  bhagavā  pabbājeti. Te tathā
@Footnote: 1 Yu. kuto .   2 Yu. aññadatthu.
Pabbajitā   1-   samānā   vūpakaṭṭhā   appamattā  ātāpino  pahitattā
viharantā    nacirasseva   yassatthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ     pabbajanti     tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva
dhamme    sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   .   te
evamāhaṃsu   mayaṃ   2-  vata  bho  anassāma  mayaṃ  hi  pubbe  assamaṇāva
samānā     samaṇāmhāti     paṭijānimhā     abrāhmaṇāva     samānā
brāhmaṇāmhāti    paṭijānimhā   anarahantova   samānā   arahantomhāti
paṭijānimhā   idāni   khomha   3-   samaṇā  idāni  khomha  brāhmaṇā
idāni  khomha  arahantoti  .  ayampi  kho  me  bhante bhagavati dhammanvayo
hoti   sammāsambuddho   bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno
bhagavato sāvakasaṅghoti.
     [568]  Puna  caparaṃ  bhante  ime  4-  isidantapurāṇā 5- thapatayo
mamabhattā   mamayānā   6-   ahaṃ  nesaṃ  jīvitaṃ  dātā  yasassa  āhattā
atha   ca   pana   no  tathā  mayi  nipaccakāraṃ  karonti  yathā  bhagavati .
Bhūtapubbāhaṃ   bhante   senaṃ   abbhuyyāto  samāno  ime  7-  isidanta-
purāṇe    thapatayo    vīmaṃsamāno    aññatarasmiṃ   sambādhe   āvasathe
vāsaṃ   upagacchiṃ   .   atha   kho  bhante  ime  isidantapurāṇā  thapatayo
bahudeva   rattiṃ   dhammiyā   kathāya   vītināmetvā   yato  assosuṃ  kho
@Footnote: 1 Sī. Yu. pabbājitā. 2 Sī. Yu. manaṃ vata. 3 Yu. khomhā. 4 Yu. imeti natthi.
@5 Yu. isidattapurāṇāti dissati. 6 Sī. sānā. 7 Yu. imeva.
Bhagavantaṃ   tato   sīsaṃ   katvā  maṃ  pādato  karitvā  nipajjiṃsu  .  tassa
mayhaṃ   bhante   etadahosi   acchariyaṃ   vata   bho   abbhūtaṃ   vata   bho
ime    isidantapurāṇā    thapatayo   mamabhattā   mamayānā   ahaṃ   nesaṃ
jīvitaṃ   dātā   yasassa   āhattā   atha   ca   pana   no   tathā  mayi
nipaccakāraṃ   karonti   yathā   bhagavati   .   addhā   ime  āyasmanto
tassa  bhagavato  sāsane  oḷāraṃ  pubbenāparaṃ  visesaṃ  jānantīti  1- .
Ayampi   2-   kho   bhante   bhagavati   dhammanvayo  hoti  sammāsambuddho
bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [569]   Puna   caparaṃ   bhante  bhagavāpi  khattiyo  ahampi  khattiyo
bhagavāpi   kosalo   3-   ahampi   kosalo   bhagavāpi  āsītiko  ahampi
āsītiko   yampi   kho   4-  bhante  bhagavāpi  khattiyo  ahampi  khattiyo
bhagavāpi    kosalo    ahampi    kosalo   bhagavāpi   āsītiko   ahampi
āsītikoti   5-  .  imināvārahāmevāhaṃ  bhante  bhagavati  paramanipaccakāraṃ
kattuṃ   mittūpahāraṃ   upadaṃsetuṃ   handa   cadāni   mayaṃ   bhante   gacchāma
bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni   tvaṃ   mahārāja   kālaṃ
maññasīti    .   atha   kho   rājā   pasenadi   kosalo   uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [570]   Atha   kho   bhagavā   acirapakkantassa  rañño  pasenadissa
kosalassa   bhikkhū   āmantesi  eso  bhikkhave  rājā  pasenadi  kosalo
@Footnote: 1 Yu. sañjānantīti. 2 Yu. ayampi kho me. 3 Yu. sabbattha kosalakoti dissati.
@4 Yu. khosaddo natthi .   5 Yu. itisaddo natthi.
Dhammacetiyāni     bhāsitvā     uṭṭhāyāsanā     pakkanto    uggaṇhatha
bhikkhave     dhammacetiyāni     pariyāpuṇātha     bhikkhave    dhammacetiyāni
dhāretha      bhikkhave      dhammacetiyāni     atthasañhitāni     bhikkhave
dhammacetiyāni ādibrahmacariyakānīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Dhammacetiyasuttaṃ niṭṭhitaṃ navamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 13 page 506-516. https://84000.org/tipitaka/read/roman_item.php?book=13&item=559&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=559&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=559&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=559&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=559              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]