ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Jīvakasuttaṃ
     [56]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
jīvakassa   komārabhaccassa   ambavane  .  atha  kho  jīvako  komārabhacco
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  jīvako  komārabhacco
bhagavantaṃ    etadavoca    sutametaṃ    bhante    samaṇaṃ   gotamaṃ   uddissa
pāṇaṃ   ārabhanti   taṃ   samaṇo   gotamo   jānaṃ   uddissa   kataṃ   maṃsaṃ
paribhuñjati   paṭicca   kammanti   ye   te  1-  bhante  evamāhaṃsu  samaṇaṃ
gotamaṃ    uddissa    pāṇaṃ    ārabhanti   taṃ   samaṇo   gotamo   jānaṃ
uddissa   kataṃ   maṃsaṃ   paribhuñjati   paṭicca   kammanti   kacci  te  bhante
bhagavatā    vuttavādino    na    ca   bhagavantaṃ   abhūtena   abbhācikkhanti
dhammassa    cānudhammaṃ    byākaronti    na    ca    koci    sahadhammiko
vādānuvādo gārayhaṭṭhānaṃ 2- āgacchatīti.
     [57]   Ye  te  jīvaka  evamāhaṃsu  samaṇaṃ  gotamaṃ  uddissa  pāṇaṃ
ārabhanti   taṃ   samaṇo   gotamo   jānaṃ   uddissa  kataṃ  maṃsaṃ  paribhuñjati
paṭicca    kammanti   na   me   te   vuttavādino   3-   abbhācikkhanti
ca   4-   maṃ  te  asatā  abhūtena  tīhi  kho  ahaṃ  jīvaka  ṭhānehi  maṃsaṃ
apparibhoganti    vadāmi    diṭṭhaṃ   sutaṃ   parisaṅkitaṃ   imehi   kho   ahaṃ
@Footnote: 1 Ma. ye te bhagavantaṃ .  2 yu gārayhaṃ ṭhānanti dissati .  3 Po. vuttavādino
@asatā abhūtena abbhācikkhanti tīhi kho .... ca maṃ te-ti tayo pāṭhā na dissanti.
@4 Ma. Yu. ca pana mante.
Jīvaka   tīhi   ṭhānehi   maṃsaṃ  apparibhoganti  vadāmi  tīhi  kho  ahaṃ  jīvaka
ṭhānehi    maṃsaṃ    paribhoganti    vadāmi    adiṭṭhaṃ    asutaṃ   aparisaṅkitaṃ
imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.
     [58]   Idha   jīvaka   bhikkhu   aññataraṃ   gāmaṃ   vā   nigamaṃ  vā
upanissāya   viharati   .   so   mettāsahagatena   cetasā   ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbatthatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā  viharati  .  tamenaṃ  gahapati  vā  gahapatiputto  vā  upasaṅkamitvā
svātanāya    bhattena    nimanteti   ākaṅkhamāno   1-   jīvaka   bhikkhu
adhivāseti    .    so    tassā    rattiyā   accayena   pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya     yena    tassa    gahapatissa    vā
gahapatiputtassa    vā   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdati   .   tamenaṃ   so   gahapati   vā   gahapatiputto  vā
paṇītena   piṇḍapātena   parivisati   .   tassa   na   evaṃ   hoti  sādhu
vata   māyaṃ   gahapati   vā   gahapatiputto   vā   paṇītena   piṇḍapātena
parivisati  2-  aho  vata  māyaṃ  gahapati  vā  gahapatiputto  vā  āyatimpi
evarūpena    paṇītena    piṇḍapātena    pariviseyyāti   evampissa   na
hoti   .   so   taṃ   piṇḍapātaṃ  agadhito  3-  amucchito  anajjhāpanno
ādīnavadassāvī    nissaraṇapañño    paribhuñjati    .    taṃ    kiṃ   maññasi
@Footnote: 1 Ma. Yu. ākaṅkhamānova .  2 Ma. pariviseyyāti .  3 Yu. agathito.
Jīvaka   api  nu  so  bhikkhu  tasmiṃ  samaye  attabyābādhāya  vā  ceteti
parabyābādhāya   vā   ceteti  ubhayabyābādhāya  vā  cetetīti  .  no
hetaṃ bhante.
     {58.1}  Nanu  so  jīvaka  bhikkhu  tasmiṃ  samaye anavajjaṃyeva āhāraṃ
āhāretīti  .  evaṃ  bhante  sutaṃ  metaṃ  bhante  brahmā mettāvihārīti
tamme  idaṃ  bhante  bhagavā  sakkhi diṭṭho bhagavā hi bhante mettāvihārīti.
Yena  kho  jīvaka  rāgena yena dosena yena mohena byāpādavā 1- assa
so   rāgo   so  doso  so  moho  tathāgatassa  pahīno  ucchinnamūlo
tālāvatthukato  anabhāvaṅgato  2-  āyatiṃ  anuppādadhammo  sace  kho te
jīvaka  idaṃ  sandhāya  bhāsitaṃ  anujānāmi  te  etanti. Etadeva kho pana
me bhante sandhāya bhāsitanti 3-.
     [59]  Idha  jīvaka  bhikkhu  aññataraṃ  gāmaṃ  vā  nigamaṃ vā upanissāya
viharati    .   so   karuṇāsahagatena   cetasā   .pe.   muditāsahagatena
cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbatthatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena     cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   tamenaṃ   gahapati   vā   gahapatiputto   vā   upasaṅkamitvā
svātanāya  bhattena  nimanteti  ākaṅkhamāno  4- jīvaka bhikkhu adhivāseti.
So  tassā  rattiyā  accayena  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
@Footnote: 1 Po. byābādhaṃ. Ma. byāpādaṃ vā .  2 Po. anabhāvaṅkato. Yu. anabhāvakato.
@3 Yu. itisaddo natthi .  4 Yu. etthantare vāsaddo dissati.
Yena   tassa   gahapatissa   vā  gahapatiputtassa  vā  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdati  .  tamenaṃ  so  gahapati  vā
gahapatiputto   vā   paṇītena   piṇḍapātena  parivisati  .  tassa  na  evaṃ
hoti   sādhu   vata   māyaṃ   gahapati   vā   gahapatiputto   vā  paṇītena
piṇḍapātena   parivisati   1-  aho  vata  māyaṃ  gahapati  vā  gahapatiputto
vā    āyatimpi    evarūpena    paṇītena   piṇḍapātena   pariviseyyāti
evampissa   na   hoti   .   so   taṃ   piṇḍapātaṃ   agadhito  amucchito
anajjhāpanno    ādīnavadassāvī    nissaraṇapañño    paribhuñjati    .   taṃ
kiṃ  maññasi  jīvaka  api  nu  so  bhikkhu  tasmiṃ  samaye  attabyābādhāya vā
ceteti  parabyābādhāya  vā  ceteti  ubhayabyābādhāya  vā  cetetīti.
No hetaṃ bhante.
     {59.1}  Nanu  so  jīvaka  bhikkhu  tasmiṃ  samaye  taṃ 2- anavajjaṃyeva
āhāraṃ   āhāretīti   .   evaṃ   bhante  sutaṃ  metaṃ  bhante  brahmā
upekkhāvihārīti   .   tamme  idaṃ  bhante  bhagavā  sakkhi  diṭṭho  bhagavā
hi  bhante  upekkhāvihārīti  .  yena  kho  jīvaka  rāgena  yena dosena
yena  mohena  vihesavā  3-  assa  arativā  assa  paṭighavā  4-  assa
so   rāgo   so  doso  so  moho  tathāgatassa  pahīno  ucchinnamūlo
tālāvatthukato    anabhāvaṅgato    āyatiṃ   anuppādadhammo   sace   kho
te  jīvaka  idaṃ  sandhāya  bhāsitaṃ  anujānāmi  te  etanti  .  etadeva
kho pana me sandhāya bhāsitanti.
@Footnote: 1 Ma. pariviseyyāti .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Po. vihesā assa arati
@vā assa paṭigho vā assa. Ma. Yu. vihesā vā .  4 Ma. paṭigho vā assa.
     [60]  Yo  kho  jīvaka  tathāgataṃ  vā  tathāgatasāvakaṃ  vā  uddissa
pāṇaṃ   ārabhati   so   pañcahi   ṭhānehi   bahuṃ   apuññaṃ   pasavati  yampi
so   gahapati   1-   evamāha   gacchatha   amukaṃ  nāma  pāṇaṃ  ānethāti
iminā   paṭhamena   ṭhānena   bahuṃ   apuññaṃ   pasavati   yampi  so  pāṇo
galappavedhakena    ānīyamāno    dukkhadomanassaṃ    paṭisaṃvedeti    iminā
dutiyena    ṭhānena    bahuṃ    apuññaṃ   pasavati   yampi   so   evamāha
gacchatha    imaṃ    pāṇaṃ   ārakathāti   iminā   tatiyena   ṭhānena   bahuṃ
apuññaṃ    pasavati    yampi   so   pāṇo   ārabhiyamāno   dukkhadomanassaṃ
paṭisaṃvedeti    iminā    catutthena    ṭhānena    bahuṃ   apuññaṃ   pasavati
yampi   so   tathāgataṃ   vā   tathāgatasāvakaṃ  vā  akappiyena  assādeti
iminā   pañcamena   ṭhānena   bahuṃ   apuññaṃ   pasavati   yo   kho  jīvaka
tathāgataṃ    vā   tathāgatasāvakaṃ   vā   uddissa   pāṇaṃ   ārabhati   so
imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti.
     [61]   Evaṃ   vutte  jīvako  komārabhacco  bhagavantaṃ  etadavoca
acchariyaṃ   bhante   abbhūtaṃ   bhante   kappiyaṃ  vata  bhante  bhikkhū  āhāraṃ
āhārenti  anavajjaṃ  vata  bhante  bhikkhū  āhāraṃ  āhārenti  abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telapajjotaṃ   dhāreyya   cakkhumanto   rūpāni  dakkhantīti  evameva
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ    maṃ    bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------
                     Upālivādasuttaṃ 1-
     [62]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati
pāvārikambavane   .   tena   kho   pana   samayena  nigantho  nāṭaputto
nāḷandāyaṃ   paṭivasati   mahatiyā   niganthaparisāya   saddhiṃ   .   atha   kho
dīghatapassī    nigantho    nāḷandāyaṃ    piṇḍāya    caritvā    pacchābhattaṃ
piṇḍapātapaṭikkanto   yena   pāvārikambavanaṃ   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhitaṃ  kho  dīghatapassiṃ
niganthaṃ    bhagavā    etadavoca   saṃvijjanti   kho   dīghatapassi   āsanāni
sace   ākaṅkhasi  nisīdāti  .  evaṃ  vutte  dīghatapassī  nigantho  aññataraṃ
nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     [63]  Ekamantaṃ  nisinnaṃ  kho  dīghatapassiṃ  niganthaṃ  bhagavā etadavoca
kati   pana   tapassi   nigantho   nāṭaputto  kammāni  paññāpeti  pāpassa
kammassa   kiriyāya   pāpassa   kammassa  pavattiyāti  .  na  kho  āvuso
gotama     āciṇṇaṃ     niganthassa     nāṭaputtassa     kammaṃ    kammanti
paññāpetuṃ    daṇḍaṃ    daṇḍanti    kho    āvuso    gotama    āciṇṇaṃ
niganthassa nāṭaputtassa paññāpetunti.
     {63.1}    Kati   pana   tapassi   nigantho   nāṭaputto   daṇḍāni
paññāpeti       pāpassa       kammassa       kiriyāya       pāpassa
kammassa     pavattiyāti     .     tīṇi     2-     āvuso    gotama
@Footnote: 1 Ma. upālisuttaṃ .  2 Ma. Yu. tīṇi kho āvuso.
Nigantho     nāṭaputto    daṇḍāni    paññāpeti    pāpassa    kammassa
kiriyāya    pāpassa    kammassa   pavattiyā   1-   seyyathīdaṃ   kāyadaṇḍaṃ
vacīdaṇḍaṃ manodaṇḍanti.
     {63.2}   Kiṃ   pana   tapassi  aññadeva  kāyadaṇḍaṃ  aññaṃ  vacīdaṇḍaṃ
aññaṃ   manodaṇḍanti   .   aññadeva   āvuso   gotama  kāyadaṇḍaṃ  aññaṃ
vacīdaṇḍaṃ   aññaṃ   manodaṇḍanti   .   imesaṃ  pana  tapassi  tiṇṇaṃ  daṇḍānaṃ
evaṃ   paṭivibhattānaṃ  evaṃ  paṭivisiṭṭhānaṃ  katamaṃ  daṇḍaṃ  nigantho  nāṭaputto
mahāsāvajjataraṃ   paññāpeti   2-   pāpassa   kammassa  kiriyāya  pāpassa
kammassa   pavattiyā   yadi   vā  kāyadaṇḍaṃ  yadi  vā  vacīdaṇḍaṃ  yadi  vā
manodaṇḍanti.
     {63.3}  Imesaṃ  kho āvuso gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ
evaṃ    paṭivisiṭṭhānaṃ   kāyadaṇḍaṃ   nigantho   nāṭaputto   mahāsāvajjataraṃ
paññāpeti   pāpassa   kammassa   kiriyāya   pāpassa   kammassa  pavattiyā
no    tathā    vacīdaṇḍaṃ   no   tathā   manodaṇḍanti   .   kāyadaṇḍanti
tapassi  vadesi  .  kāyadaṇḍanti  āvuso  gotama  vadāmi  .  kāyadaṇḍanti
tapassi  vadesi  .  kāyadaṇḍanti  āvuso  gotama  vadāmi  .  kāyadaṇḍanti
tapassi  vadesi  .  kāyadaṇḍanti  āvuso  gotama  vadāmīti . Itiha bhagavā
dīghatapassiṃ niganthaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ 3- patiṭṭhāpesi.
     [64]   Evaṃ   vutte   dīghatapassī   nigantho  bhagavantaṃ  etadavoca
tvaṃ   panāvuso   gotama   kati   daṇḍāni   paññāpesi  pāpassa  kammassa
@Footnote: 1 Ma. pavattiyāti .  2 Ma. paññapeti .  3 Ma. yāvatatiyakampi.
Kiriyāya pāpassa kammassa pavattiyāti.
     {64.1}   Na   kho   tapassi  āciṇṇaṃ  tathāgatassa  daṇḍaṃ  daṇḍanti
paññāpetuṃ    kammaṃ    kammanti    kho    tapassi   āciṇṇaṃ   tathāgatassa
paññāpetunti   .   tvaṃ   panāvuso   gotama   kati  kammāni  paññāpesi
pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti.
     {64.2}   Tīṇi   kho   ahaṃ  tapassi  kammāni  paññāpemi  pāpassa
kammassa   kiriyāya   pāpassa   kammassa   pavattiyā   seyyathīdaṃ  kāyakammaṃ
vacīkammaṃ   manokammanti   .   kiṃ   panāvuso  gotama  aññadeva  kāyakammaṃ
aññaṃ   vacīkammaṃ   aññaṃ   manokammanti   .   aññadeva  tapassi  kāyakammaṃ
aññaṃ   vacīkammaṃ   aññaṃ  manokammanti  .  imesaṃ  panāvuso  gotama  tiṇṇaṃ
kammānaṃ  evaṃ  paṭivibhattānaṃ  evaṃ  paṭivisiṭṭhānaṃ  katamaṃ kammaṃ mahāsāvajjataraṃ
paññāpesi   pāpassa   kammassa   kiriyāya   pāpassa   kammassa  pavattiyā
yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokammanti.
     {64.3}  Imesaṃ  kho  ahaṃ  tapassi  tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ
evaṃ    paṭivisiṭṭhānaṃ   manokammaṃ   mahāsāvajjataraṃ   paññāpemi   pāpassa
kammassa  kiriyāya  pāpassa  kammassa  pavattiyā  no  tathā  kāyakammaṃ  no
tathā vacīkammanti.
     {64.4}  Manokammanti  āvuso  gotama  vadesi  .  mano  kammanti
tapassi   vadāmi   .pe.   manokammanti   āvuso   gotama   vadesi  .
Manokammanti    tapassi    vadāmīti    .    itiha    dīghatapassī   nigantho
bhagavantaṃ      imasmiṃ     kathāvatthusmiṃ     yāvatatiyakaṃ     patiṭṭhāpetvā
Uṭṭhāyāsanā yena nigantho nāṭaputto tenupasaṅkami.
     [65]  Tena  kho  pana  samayena  nigantho  nāṭaputto  mahatiyā 1-
gihiparisāya   saddhiṃ   nisinno   hoti  bālakiniyā  2-  upālippamukhāya .
Addasā    kho    nigantho    nāṭaputto   dīghatapassiṃ   niganthaṃ   dūratova
āgacchantaṃ    disvāna    dīghatapassiṃ   niganthaṃ   etadavoca   handa   kuto
nu  tvaṃ  tapassi  āgacchasi  divādivassāti  .  ito  hi  kho  ahaṃ  bhante
āgacchāmi   samaṇassa   gotamassa   santikāti   .  ahu  pana  te  tapassi
samaṇena   gotamena   saddhiṃ  kocideva  kathāsallāpoti  .  ahu  kho  me
bhante   samaṇena  gotamena  saddhiṃ  kocideva  kathāsallāpoti  .  yathākathaṃ
pana  te  tapassi  ahu  samaṇena  gotamena saddhiṃ kocideva kathāsallāpoti.
Atha  kho  dīghatapassī  nigantho  yāvatako  ahosi bhagavatā saddhiṃ kathāsallāpo
taṃ   sabbaṃ  niganthassa  nāṭaputtassa  ārocesi  .  evaṃ  vutte  nigantho
nāṭaputto   dīghatapassiṃ  niganthaṃ  etadavoca  sādhu  sādhu  tapassi  yathā  taṃ
sutavatā  sāvakena  sammadeva  satthu  sāsanaṃ  ājānantena  evameva  3-
dīghatapassinā   niganthena   samaṇassa   gotamassa   byākataṃ   kiñhi   sobhati
chavo   manodaṇḍo   imassa   evaṃ   oḷārikassa  kāyadaṇḍassa  upanidhāya
atha   kho   kāyadaṇḍova    mahāsāvajjataro   pāpassa  kammassa  kiriyāya
pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.
@Footnote: 1 Yu. mahatiyā mahatiyā .  2 Ma. parisāya .  3 Yu. evamevaṃ.
     [66]  Evaṃ  vutte  upāli  gahapati  niganthaṃ  nāṭaputtaṃ  etadavoca
sādhu   sādhu   bhante  dīghatapassī  yathā  taṃ  sutavatā  sāvakena  sammadeva
satthu   sāsanaṃ   ājānantena   evameva   1-   bhadantena  dīghatapassinā
samaṇassa    gotamassa    byākataṃ    kiñhi    sobhati   chavo   manodaṇḍo
imassa    evaṃ    oḷārikassa    kāyadaṇḍassa    upanidhāya   atha   kho
kāyadaṇḍova    mahāsāvajjataro   pāpassa   kammassa   kiriyāya   pāpassa
kammassa   pavattiyā   no   tathā   vacīdaṇḍo   no   tathā   manodaṇḍo
handa   cāhaṃ   bhante   gacchāmi  samaṇassa  gotamassa  imasmiṃ  kathāvatthusmiṃ
vādaṃ   āropessāmi   sace   me  samaṇo  gotamo  tathā  patiṭṭhahissati
yathā bhadantena tapassinā patiṭṭhāpitaṃ
     {66.1}  seyyathāpi  nāma  balavā  puriso dīghalomikaṃ eḷakaṃ lomesu
gahetvā    ākaḍḍheyya    parikaḍḍheyya    samparikaḍḍheyya   evamevāhaṃ
samaṇaṃ     gotamaṃ     vādena    vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi
samparikaḍḍhissāmi  seyyathāpi  nāma  balavā  puriso  soṇḍikākammakāro 2-
mahantaṃ   soṇḍikākilañjaṃ   3-   gambhīre   udakarahade  pakkhipitvā  kaṇṇe
gahetvā    ākaḍḍheyya    parikaḍḍheyya    samparikaḍḍheyya   evamevāhaṃ
samaṇaṃ     gotamaṃ     vādena    vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi
samparikaḍḍhissāmi
     {66.2}    seyyathāpi   nāma   balavā   puriso   soṇḍikādhutto
thālaṃ   4-   kaṇṇe  gahetvā  odhuneyya  niddhuneyya  nippoṭheyya  5-
evamevāhaṃ   samaṇaṃ   gotamaṃ   vādena   vādaṃ  odhunissāmi  niddhunissāmi
@Footnote: 1 Ma. Yu. evamevaṃ .  2 Po. soṇḍikakammaṃ karonto. Ma. Yu. balavā soṇḍikākammakaro.
@3 Po. soṇḍikaṃ kilañjaṃ .  4 Po. Yu. vālaṃ .  5 Yu. nicchādeyya.
Nippoṭhessāmi 1-
     {66.3}  seyyathāpi  nāma  kuñjaro  saṭṭhihāyano  gambhīraṃ pokkharaṇiṃ
ogāhetvā   sāṇadhovikaṃ   nāma   kīḷitajātaṃ   kīḷati  evamevāhaṃ  samaṇaṃ
gotamaṃ  sāṇadhovikaṃ  2-  maññe  kīḷitajātaṃ  kīḷissāmi  handa  cāhaṃ  bhante
gacchāmi  samaṇassa  gotamassa  imasmiṃ  kathāvatthusmiṃ  vādaṃ āropessāmīti.
Gaccha   tvaṃ   gahapati   samaṇassa   gotamassa   imasmiṃ   kathāvatthusmiṃ  vādaṃ
āropehi   ahaṃ   vā   gahapati   samaṇassa  gotamassa  vādaṃ  āropeyyaṃ
dīghatapassī vā nigantho tvaṃ vāti.
     [67]   Evaṃ   vutte   dīghatapassī   nigantho   niganthaṃ   nāṭaputtaṃ
etadavoca  na  kho  me  taṃ  bhante  ruccati  yaṃ  upāli  gahapati  samaṇassa
gotamassa   vādaṃ   āropeyya   samaṇo   hi   bhante  gotamo  māyāvī
āvaṭṭaniṃ     māyaṃ     jānāti     yāya     aññatitthiyānaṃ    sāvake
āvaṭṭetīti   .   aṭṭhānaṃ   kho   etaṃ  tapassi  anavakāso  yaṃ  upāli
gahapati     samaṇassa    gotamassa    sāvakattaṃ    upagaccheyya    ṭhānañca
kho    etaṃ    vijjati    yaṃ   samaṇo   gotamo   upālissa   gahapatissa
sāvakattaṃ    upagaccheyya    gaccha    tvaṃ   gahapati   samaṇassa   gotamassa
imasmiṃ   kathāvatthusmiṃ   vādaṃ  āropehi  ahaṃ  vā  3-  gahapati  samaṇassa
gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti.
     {67.1}   Dutiyampi   kho   dīghatapassī   nigantho  niganthaṃ  nāṭaputtaṃ
etadavoca  na  kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa
@Footnote: 1 Yu. nicachādessāmi .  2 Po. sāṇadhovikaññeva. maññeti padaṃ natthi.
@3 Ma. Yu. ahaṃ vā hi.
Vādaṃ   āropeyya   samaṇo   hi   bhante   gotamo  māyāvī  āvaṭṭaniṃ
māyaṃ    jānāti    yāya    aññatitthiyānaṃ   sāvake   āvaṭṭetīti  .
Aṭṭhānaṃ   kho   etaṃ   tapassi   anavakāso  yaṃ  upāli  gahapati  samaṇassa
gotamassa    sāvakattaṃ    upagaccheyya    ṭhānañca   kho   etaṃ   vijjati
yaṃ    samaṇo   gotamo   upālissa   gahapatissa   sāvakattaṃ   upagaccheyya
gaccha   tvaṃ   gahapati   samaṇassa   gotamassa   imasmiṃ   kathāvatthusmiṃ  vādaṃ
āropehi   ahaṃ   vā   gahapati   samaṇassa  gotamassa  vādaṃ  āropeyyaṃ
dīghatapassī vā nigantho tvaṃ vāti.
     {67.2}   Tatiyampi   kho   dīghatapassī   nigantho  niganthaṃ  nāṭaputtaṃ
etadavoca  na  kho  me  taṃ  bhante  ruccati  yaṃ  upāli  gahapati  samaṇassa
gotamassa   vādaṃ   āropeyya   samaṇo   hi   bhante  gotamo  māyāvī
āvaṭṭaniṃ   māyaṃ  jānāti  yāya  aññatitthiyānaṃ  sāvake  āvaṭṭetīti .
Aṭṭhānaṃ   kho   etaṃ   tapassi   anavakāso  yaṃ  upāli  gahapati  samaṇassa
gotamassa  sāvakattaṃ  upagaccheyya  ṭhānañca  kho  etaṃ  vijjati  yaṃ  samaṇo
gotamo   upālissa  gahapatissa  sāvakattaṃ  upagaccheyya  gaccha  tvaṃ  gahapati
samaṇassa    gotamassa    imasmiṃ   kathāvatthusmiṃ   vādaṃ   āropehi   ahaṃ
vā   1-   gahapati   samaṇassa   gotamassa   vādaṃ  āropeyyaṃ  dīghatapassī
vā nigantho tvaṃ vāti.
     [68]  Evaṃ  bhanteti  kho  upāli  gahapati  niganthassa  nāṭaputtassa
paṭissutvā   uṭṭhāyāsanā   niganthaṃ   nāṭaputtaṃ   abhivādetvā   padakkhiṇaṃ
@Footnote: 1 Ma. Yu. ahaṃ vā hi.
Katvā   yena   pāvārikambavanaṃ  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
upāli    gahapati   bhagavantaṃ   etadavoca   āgamā   nu   khvidha   bhante
dīghatapassī   niganthoti  .  āgamā  khvidha  gahapati  dīghatapassī  niganthoti .
Ahu   1-   pana   te   bhante  dīghatapassinā  niganthena  saddhiṃ  kocideva
kathāsallāpoti   .   ahu   kho   me   gahapati   dīghatapassinā  niganthena
saddhiṃ   kocideva   kathāsallāpoti   .   yathākathaṃ  pana  te  bhante  ahu
dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti.
     {68.1}  Atha  kho  bhagavā  yāvatako  ahosi dīghatapassinā niganthena
saddhiṃ  kathāsallāpo  taṃ  sabbaṃ  upālissa  gahapatissa  ārocesīti  2- .
Evaṃ   vutte   upāli  gahapati  bhagavantaṃ  etadavoca  sādhu  sādhu  bhante
dīghatapassī   3-   yathā   taṃ  sutavatā  sāvakena  sammadeva  satthu  sāsanaṃ
ājānantena   evameva   4-  dīghatapassinā  niganthena  bhagavato  byākataṃ
kiñhi   sobhati  chavo  manodaṇḍo  imassa  evaṃ  oḷārikassa  kāyadaṇḍassa
upanidhāya   atha   kho   kāyadaṇḍova   mahāsāvajjataro  pāpassa  kammassa
kiriyāya   pāpassa   kammassa  pavattiyā  no  tathā  vacīdaṇḍo  no  tathā
manodaṇḍoti   .  sace  kho  tvaṃ  gahapati  sacce  patiṭṭhāya  manteyyāsi
siyā   no   ettha   kathāsallāpoti  .  sacce  ahaṃ  bhante  patiṭṭhāya
mantessāmi hotu no ettha kathāsallāpoti.
     [69]   Taṃ   kiṃ  maññasi  gahapati  idhassa  5-  nigantho  ābādhiko
@Footnote: 1 Ma. ahu kho pana .  2 Yu. iti saddo natthi .  3 Yu. tapassī.
@4 Ma. Yu. evaṃmevaṃ .  5 Ma. idhāssa.
Dukkhito      bāḷhagilāno      sītodakapaṭikkhitto      uṇhodakapaṭisevī
so   sītodakaṃ   alabhamāno   kālaṃ   kareyya   imassa  1-  pana  gahapati
nigantho    nāṭaputto    katthupapattiṃ   paññāpetīti   .   atthi   bhante
manosattā nāma devā tattha so uppajjati 2-
     {69.1}  taṃ  kissa  hetu  asu  3-  hi  bhante manopaṭibaddho kālaṃ
karotīti  .  gahapati  gahapati  4-  manasikarohi  5-  manasikaritvā  kho  tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya  mantessāmi  6-  hotu  no  ettha  kathāsallāpoti. Kiñcāpi
bhante  bhagavā  evamāha  atha  kho  kāyadaṇḍova  mahāsāvajjataro pāpassa
kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā  vacīdaṇḍo
no tathā manodaṇḍoti.
     [70]  Taṃ  kiṃ  maññasi  gahapati idhassa nigantho 7- cātuyāmasaṃvarasaṃvuto
sabbavārivārito     sabbavāriyutto     sabbavāridhuto     sabbavāriphuṭṭho
so    abhikkamanto    paṭikkamanto    bahū   khuddake   pāṇe   saṅghāṭaṃ
āpādeti    imassa    pana   gahapati   nigantho   nāṭaputto   kiṃ   8-
vipākaṃ   paññāpetīti   .   asañcetanikaṃ   bhante   nigantho   nāṭaputto
no   mahāsāvajjaṃ   paññāpetīti   .   sace  pana  gahapati  cetetīti .
Mahāsāvajjaṃ    bhante    hotīti   .   cetanaṃ   pana   gahapati   nigantho
nāṭaputto kismiṃ paññāpetīti. Manodaṇḍasmiṃ pana bhanteti.
@Footnote: 1 Ma. idhāssa .  2 Po. upapajjati .  3 Ma. amu hi .  4 Ma. dutiyālapanaṃ natthi.
@5 Yu. ayaṃ pāṭho natthi .  6 Ma. manteyyāmi.
@7 Ma. etthantare nāṭaputtoti dissati .  8 Ma. Yu. kaṃ vipākaṃ.
     {70.1}   Gahapati   gahapati   manasikarohi  manasikaritvā  kho  gahapati
byākarohi   na  kho  te  sandhiyati  purimena  vā  pacchimaṃ  pacchimena  vā
purimaṃ  bhāsitā  kho  pana  te  gahapati  esā  vācā  sacce  ahaṃ bhante
patiṭṭhāya   mantessāmi   hotu  no  ettha  kathāsallāpoti  .  kiñcāpi
bhante   bhagavā   evamāha   atha   kho   kāyadaṇḍova   mahāsāvajjataro
pāpassa   kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā
vacīdaṇḍo no tathā manodaṇḍoti.
     {70.2}  Taṃ  kiṃ  maññasi  gahapati  ayaṃ nāḷandā iddhā ceva phītā ca
bahujanā   ākiṇṇamanussāti   .   evaṃ   1-   bhante   ayaṃ   nāḷandā
iddhā   ceva   phītā  ca  bahujanā  ākiṇṇamanussāti  .  taṃ  kiṃ  maññesi
gahapati   idha   puriso   āgaccheyya   ukkhittāsiko  so  evaṃ  vadeyya
ahaṃ   yāvatikā   imissā   nāḷandāya   pāṇā   te   ekena  khaṇena
ekena   muhuttena   ekammaṃsakhalaṃ   2-   ekammaṃsapuñjaṃ   karissāmīti .
Taṃ   kiṃ  maññasi  gahapati  pahoti  nu  kho  so  puriso  yāvatikā  imissā
nāḷandāya  pāṇā  te  ekena  khaṇena  ekena  muhuttena  ekammaṃsakhalaṃ
ekammaṃsapuñjaṃ   kātunti   .   dasapi  3-  bhante  purisā  vīsampi  bhante
purisā   tiṃsampi   bhante  purisā  cattāḷīsampi  bhante  purisā  paññāsampi
bhante   purisā   nappahonti   yāvatikā   imissā   nāḷandāya   pāṇā
te   ekena   khaṇena   ekena   muhuttena  ekammaṃsakhalaṃ  ekammaṃsapuñjaṃ
kātuṃ   kiñhi   sobhati   eko   chavo   purisoti   .   taṃ   kiṃ  maññasi
@Footnote: 1 Ma. evaṃ ...manussāti ime pāṭhā natthi .  2 Yu. ekamaṃsakhalaṃ .  3 Ma. dasampi.
Gahapati    idhāgaccheyya    samaṇo    vā    brāhmaṇo   vā   iddhimā
cetovasippatto   so   evaṃ   vadeyya   ahaṃ   imaṃ   nāḷandaṃ  ekena
manopadosena bhasmaṃ karissāmīti.
     {70.3}  Taṃ kiṃ maññasi gahapati pahoti nu kho so samaṇo vā brāhmaṇo
vā  iddhimā  cetovasippatto  imaṃ  nāḷandaṃ  ekena  manopadosena bhasmaṃ
kātunti  .  dasapi  bhante  1-  nāḷandā  vīsampi  bhante nāḷandā tiṃsampi
bhante   nāḷandā   cattāḷīsampi   bhante   nāḷandā  paññāsampi  bhante
nāḷandā  pahoti  so  samaṇo  vā brāhmaṇo vā iddhimā cetovasippatto
imaṃ  nāḷandaṃ  2-  ekena  manopadosena  bhasmaṃ  kātuṃ kiñhi sobhati ekā
chavā nāḷandāti.
     {70.4}   Gahapati  3-  gahapati  manasikarohi  namasikaritvā  kho  tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya   mantessāmi   4-   hotu   no   ettha  kathāsallāpoti .
Kiñcāpi  bhante  bhagavā  evamāha  atha  kho  kāyadaṇḍova mahāsāvajjataro
pāpassa   kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā
vacīdaṇḍo no tathā manodaṇḍoti.
     {70.5}   Taṃ   kiṃ   maññasi   gahapati   sutante   daṇḍakīraññaṃ  5-
kāliṅgāraññaṃ     6-    mejjhāraññaṃ    7-    mātaṅgāraññaṃ    araññaṃ
araññabhūtanti   .   evaṃ   bhante   sutaṃ   me  daṇḍakīraññaṃ  kāliṅgāraññaṃ
mejjhāraññaṃ       mātaṅgāraññaṃ      araññaṃ      araññabhūtanti     .
@Footnote: 1 Ma. idheva ekālapanameva atthi .  2 Ma. Yu. imaṃ nāḷandanti dve pāṭhā natthi.
@3 Ma. tenahi gahapati. dutiyālapanaṃ natthi .  4 Ma. manteyyāmi .  5 Yu. daṇḍakāraññaṃ.
@6 Ma. kaliṅgaraññaṃ .  7 Ma. majjharaññaṃ.
Taṃ   kiṃ   maññasi   gahapati   kinti   te  sutaṃ  kena  1-  taṃ  daṇḍakīraññaṃ
kāliṅgāraññaṃ    mejjhāraññaṃ   mātaṅgāraññaṃ   araññaṃ   araññabhūtanti  .
Sutaṃ   metaṃ   bhante   isīnaṃ  manopadosena  taṃ  daṇḍakīraññaṃ  kāliṅgāraññaṃ
mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti.
     {70.6}  Gahapati  2-  gahapati  3-  manasikarohi manasikaritvā kho tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya mantessāmi 4- hotu no ettha kathāsallāpoti.
     [71]  Purimenāhaṃ  5- bhante opammena bhagavato attamano abhiraddho
apicāhaṃ    imāni    bhagavato   vicittāni   pañhāpaṭibhāṇāni   sotukāmo
evāhaṃ    bhagavantaṃ    paccanīkātabbaṃ    avamaññissaṃ    abhikkantaṃ   bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni dakkhantīti 6- evameva 7-
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti 8-.
     [72]  Anuviccakāraṃ  kho  gahapati  karohi  anuviccakāro tumhādisānaṃ
@Footnote: 1 Ma. sutaṃ .  2 Ma. tenahi gahapati .  3 Ma. dutiyālapanaṃ natthi.
@4 Ma. manteyyāmi .  5 Yu. purimenevāhanti dissati. Ma. purimenavāhaṃ.
@6 Yu. dakkhintīti .  7 Yu. evamevaṃ .  8 Sī. saraṇagataṃ.
Disānaṃ  ñātamanussānaṃ  sādhu  hotīti  .  imināpāhaṃ  1-  bhante  bhagavato
bhiyyoso   mattāya   attamano   abhiraddho   yaṃ   maṃ   bhagavā  evamāha
anuviccakāraṃ  kho  gahapati  karohi  anuviccakāro  tumhādisānaṃ ñātamanussānaṃ
sādhu   hotīti   maṃ  hi  bhante  aññatitthiyā  sāvakaṃ  labhitvā  kevalakappaṃ
nāḷandaṃ    paṭākaṃ    parihareyyuṃ   upāli   amhākaṃ   gahapati   sāvakattaṃ
upagatoti   atha  ca  pana  maṃ  bhagavā  evamāha  anuviccakāraṃ  kho  gahapati
karohi   anuviccakāro  hi  2-  tumhādisānaṃ  ñātamanussānaṃ  sādhu  hotīti
esāhaṃ   bhante  dutiyampi  bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [73]  Dīgharattaṃ  kho  te  gahapati  niganthānaṃ  opāṇabhūtaṃ  kulaṃ  3-
yena   tesaṃ   4-  upagatānaṃ  piṇḍapātaṃ  5-  dātabbaṃ  maññeyyāsīti .
Imināpāhaṃ   bhante   bhagavato   bhiyyoso   mattāya  attamano  abhiraddho
yaṃ   maṃ   bhagavā   evamāha   dīgharattaṃ   kho   te   gahapati   niganthānaṃ
opāṇabhūtaṃ   kulaṃ   6-   yena  tesaṃ  7-  upagatānaṃ  piṇḍapātaṃ  dātabbaṃ
maññeyyāsīti    sutaṃ    metaṃ    bhante    samaṇo   gotamo   evamāha
mayhameva    dānaṃ    dātabbaṃ    nāññesaṃ   dānaṃ   dātabbaṃ   mayhameva
sāvakānaṃ    dānaṃ    dātabbaṃ    nāññesaṃ   sāvakānaṃ   dānaṃ   dātabbaṃ
mayhameva    dinnaṃ    mahapphalaṃ    nāññesaṃ   dinnaṃ   mahapphalaṃ   mayhameva
@Footnote: 1 Sī. imināpahaṃ .  2 Yu. hisaddo natthi .  3-6 Po. kulaṃyeva. yenāti
@pāṭhapadaṃ natthi .  4-7 Ma. Yu. nesaṃ .  5 Sī. yu piṇḍakaṃ.
Sāvakānaṃ    dinnaṃ   mahapphalaṃ   nāññesaṃ   sāvakānaṃ   dinnaṃ   mahapphalanti
atha   ca   pana  maṃ  bhagavā  niganthesupi  dāne  samādapeti  apica  bhante
mayamettha    kālaṃ    jānissāma   esāhaṃ   bhante   tatiyampi   bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [74]   Atha  kho  bhagavā  upālissa  gahapatissa  anupubbikathaṃ  kathesi
seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ
saṅkilesaṃ   nekkhamme   ānisaṃsaṃ   pakāsesi   .  yadā  bhagavā  aññāsi
upāliṃ     gahapatiṃ    kallacittaṃ    muducittaṃ    vinīvaraṇacittaṃ    udaggacittaṃ
pasannacittaṃ    atha    yā    buddhānaṃ    sāmukkaṃsikā   dhammadesanā   taṃ
pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ
vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya   evameva   1-
upālissa    gahapatissa   tasmiṃyeva   āsane   virajaṃ   vītamalaṃ   dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   atha
kho  upāli  gahapati  diṭṭhadhammo  pattadhammo  viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto      aparapaccayo
satthu   sāsane  bhagavantaṃ  etadavoca  handa  cadāni  mayaṃ  bhante  gacchāma
bahukiccā    mayaṃ    bahukaraṇīyāti   .   yassadāni   tvaṃ   gahapati   kālaṃ
maññasīti.
     [75]   Atha   kho   upāli  gahapati  bhagavato  bhāsitaṃ  abhinanditvā
@Footnote: 1 Yu. evamevaṃ.
Anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yena   sakaṃ   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā  dovārikaṃ  āmantesi
ajjatagge   samma   dovārika   āvarāmi   dvāraṃ   niganthānaṃ   niganthīnaṃ
anāvaṭaṃ   dvāraṃ   bhagavato   sāvakānaṃ  1-  bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ
upāsikānaṃ    sace   koci   nigantho   āgacchati   tamenaṃ   tvaṃ   evaṃ
vadeyyāsi   tiṭṭha   bhante   mā   pāvisi   ajjatagge   upāli  gahapati
samaṇassa    gotamassa   sāvakattaṃ   upagato   āvaṭaṃ   dvāraṃ   niganthānaṃ
niganthīnaṃ    anāvaṭaṃ    dvāraṃ    bhagavato   sāvakānaṃ   bhikkhūnaṃ   bhikkhunīnaṃ
upāsakānaṃ  upāsikānaṃ  sace  te  2-  bhante  piṇḍakena attho ettheva
tiṭṭha  ettheva  te  3-  āharissantīti  .  evaṃ bhanteti kho dovāriko
upālissa gahapatissa paccassosi.



             The Pali Tipitaka in Roman Character Volume 13 page 48-68. https://84000.org/tipitaka/read/roman_item.php?book=13&item=56&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=56&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=56&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=56&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=56              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]