ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [70]  Taṃ  kiṃ  maññasi  gahapati idhassa nigantho 7- cātuyāmasaṃvarasaṃvuto
sabbavārivārito     sabbavāriyutto     sabbavāridhuto     sabbavāriphuṭṭho
so    abhikkamanto    paṭikkamanto    bahū   khuddake   pāṇe   saṅghāṭaṃ
āpādeti    imassa    pana   gahapati   nigantho   nāṭaputto   kiṃ   8-
vipākaṃ   paññāpetīti   .   asañcetanikaṃ   bhante   nigantho   nāṭaputto
no   mahāsāvajjaṃ   paññāpetīti   .   sace  pana  gahapati  cetetīti .
Mahāsāvajjaṃ    bhante    hotīti   .   cetanaṃ   pana   gahapati   nigantho
nāṭaputto kismiṃ paññāpetīti. Manodaṇḍasmiṃ pana bhanteti.
@Footnote: 1 Ma. idhāssa .  2 Po. upapajjati .  3 Ma. amu hi .  4 Ma. dutiyālapanaṃ natthi.
@5 Yu. ayaṃ pāṭho natthi .  6 Ma. manteyyāmi.
@7 Ma. etthantare nāṭaputtoti dissati .  8 Ma. Yu. kaṃ vipākaṃ.
     {70.1}   Gahapati   gahapati   manasikarohi  manasikaritvā  kho  gahapati
byākarohi   na  kho  te  sandhiyati  purimena  vā  pacchimaṃ  pacchimena  vā
purimaṃ  bhāsitā  kho  pana  te  gahapati  esā  vācā  sacce  ahaṃ bhante
patiṭṭhāya   mantessāmi   hotu  no  ettha  kathāsallāpoti  .  kiñcāpi
bhante   bhagavā   evamāha   atha   kho   kāyadaṇḍova   mahāsāvajjataro
pāpassa   kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā
vacīdaṇḍo no tathā manodaṇḍoti.
     {70.2}  Taṃ  kiṃ  maññasi  gahapati  ayaṃ nāḷandā iddhā ceva phītā ca
bahujanā   ākiṇṇamanussāti   .   evaṃ   1-   bhante   ayaṃ   nāḷandā
iddhā   ceva   phītā  ca  bahujanā  ākiṇṇamanussāti  .  taṃ  kiṃ  maññesi
gahapati   idha   puriso   āgaccheyya   ukkhittāsiko  so  evaṃ  vadeyya
ahaṃ   yāvatikā   imissā   nāḷandāya   pāṇā   te   ekena  khaṇena
ekena   muhuttena   ekammaṃsakhalaṃ   2-   ekammaṃsapuñjaṃ   karissāmīti .
Taṃ   kiṃ  maññasi  gahapati  pahoti  nu  kho  so  puriso  yāvatikā  imissā
nāḷandāya  pāṇā  te  ekena  khaṇena  ekena  muhuttena  ekammaṃsakhalaṃ
ekammaṃsapuñjaṃ   kātunti   .   dasapi  3-  bhante  purisā  vīsampi  bhante
purisā   tiṃsampi   bhante  purisā  cattāḷīsampi  bhante  purisā  paññāsampi
bhante   purisā   nappahonti   yāvatikā   imissā   nāḷandāya   pāṇā
te   ekena   khaṇena   ekena   muhuttena  ekammaṃsakhalaṃ  ekammaṃsapuñjaṃ
kātuṃ   kiñhi   sobhati   eko   chavo   purisoti   .   taṃ   kiṃ  maññasi
@Footnote: 1 Ma. evaṃ ...manussāti ime pāṭhā natthi .  2 Yu. ekamaṃsakhalaṃ .  3 Ma. dasampi.
Gahapati    idhāgaccheyya    samaṇo    vā    brāhmaṇo   vā   iddhimā
cetovasippatto   so   evaṃ   vadeyya   ahaṃ   imaṃ   nāḷandaṃ  ekena
manopadosena bhasmaṃ karissāmīti.
     {70.3}  Taṃ kiṃ maññasi gahapati pahoti nu kho so samaṇo vā brāhmaṇo
vā  iddhimā  cetovasippatto  imaṃ  nāḷandaṃ  ekena  manopadosena bhasmaṃ
kātunti  .  dasapi  bhante  1-  nāḷandā  vīsampi  bhante nāḷandā tiṃsampi
bhante   nāḷandā   cattāḷīsampi   bhante   nāḷandā  paññāsampi  bhante
nāḷandā  pahoti  so  samaṇo  vā brāhmaṇo vā iddhimā cetovasippatto
imaṃ  nāḷandaṃ  2-  ekena  manopadosena  bhasmaṃ  kātuṃ kiñhi sobhati ekā
chavā nāḷandāti.
     {70.4}   Gahapati  3-  gahapati  manasikarohi  namasikaritvā  kho  tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya   mantessāmi   4-   hotu   no   ettha  kathāsallāpoti .
Kiñcāpi  bhante  bhagavā  evamāha  atha  kho  kāyadaṇḍova mahāsāvajjataro
pāpassa   kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā
vacīdaṇḍo no tathā manodaṇḍoti.
     {70.5}   Taṃ   kiṃ   maññasi   gahapati   sutante   daṇḍakīraññaṃ  5-
kāliṅgāraññaṃ     6-    mejjhāraññaṃ    7-    mātaṅgāraññaṃ    araññaṃ
araññabhūtanti   .   evaṃ   bhante   sutaṃ   me  daṇḍakīraññaṃ  kāliṅgāraññaṃ
mejjhāraññaṃ       mātaṅgāraññaṃ      araññaṃ      araññabhūtanti     .
@Footnote: 1 Ma. idheva ekālapanameva atthi .  2 Ma. Yu. imaṃ nāḷandanti dve pāṭhā natthi.
@3 Ma. tenahi gahapati. dutiyālapanaṃ natthi .  4 Ma. manteyyāmi .  5 Yu. daṇḍakāraññaṃ.
@6 Ma. kaliṅgaraññaṃ .  7 Ma. majjharaññaṃ.
Taṃ   kiṃ   maññasi   gahapati   kinti   te  sutaṃ  kena  1-  taṃ  daṇḍakīraññaṃ
kāliṅgāraññaṃ    mejjhāraññaṃ   mātaṅgāraññaṃ   araññaṃ   araññabhūtanti  .
Sutaṃ   metaṃ   bhante   isīnaṃ  manopadosena  taṃ  daṇḍakīraññaṃ  kāliṅgāraññaṃ
mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti.
     {70.6}  Gahapati  2-  gahapati  3-  manasikarohi manasikaritvā kho tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya mantessāmi 4- hotu no ettha kathāsallāpoti.



             The Pali Tipitaka in Roman Character Volume 13 page 62-65. https://84000.org/tipitaka/read/roman_item.php?book=13&item=70&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=70&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=70&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=70&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=70              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]