ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [81]    Bhūtapubbaṃ    bhante   aññatarassa   brāhmaṇassa   jiṇṇassa
vuḍḍhassa   mahallakassa   daharā   6-   māṇavikā  pajāpatī  ahosi  gabbhinī
upavijaññā   .   atha   kho   bhante   sā   māṇavikā   taṃ   brāhmaṇaṃ
etadavoca   gaccha   tvaṃ   brāhmaṇa   āpaṇā   makkaṭacchāpakaṃ   kīṇitvā
ānehi   yo   me  kumārakassa  kīḷāpanako  bhavissatīti  .  evaṃ  vutte
bhante   7-   so  brāhmaṇo  taṃ  māṇavikaṃ  etadavoca  āgamehi  tāva
bhoti   yāva   vijāyasi   sace   tvaṃ  bhoti  kumārakaṃ  vijāyissasi  tassā
te   ahaṃ   āpaṇā   makkaṭacchāpakaṃ   kīṇitvā   ānissāmi   yo   te
kumārakassa   kīḷāpanako   bhavissati   sace   pana   tvaṃ   bhoti   kumārikaṃ
vijāyissasi    tassā    te    ahaṃ   āpaṇā   makkaṭacchāpikaṃ   kīṇitvā
ānissāmi   yā   te   kumārikāya   kīḷāpanikā  bhavissatīti  .  dutiyampi
kho   bhante   sā   māṇavikā   taṃ   brāhmaṇaṃ   etadavoca  gaccha  tvaṃ
brāhmaṇa    āpaṇā    makkaṭacchāpakaṃ    kīṇitvā   ānehi   yo   me
kumārakassa   kīḷāpanako   bhavissatīti   .   dutiyampi   kho   bhante   so
@Footnote: 1 Ma. sadevakopi ce .  2 Ma. āvaṭṭeyyuṃ .  3 Ma. pissāti natthi.
@4 Yu. itisaddo natthi .  5 Yu. ājānanti .  6 Ma. daharimāṇavikā.
@7 Ma. bhanteti ālapanapadaṃ natthi.

--------------------------------------------------------------------------------------------- page75.

Brāhmaṇo taṃ māṇavikaṃ etadavoca āgamehi tāva bhoti yāva vijāyasi sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kīṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kīṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. {81.1} Tatiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpadaṃ kīṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti . atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kīṇitvā ānetvā taṃ māṇavikaṃ etadavoca ayaṃ te bhoti mayā 1- āpaṇā makkaṭacchāpako kīṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti . evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchāpakaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami 2- upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ evaṃ vadehi icchāmahaṃ samma rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ 3- ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.2} Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto 4- makkaṭacchāpakaṃ ādāya yena @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Yu. tenupasaṅkama . 3 Sī. Yu. rañjitaṃ. @4 Yu. tanti dissati.

--------------------------------------------------------------------------------------------- page76.

Rattapāṇī rajakaputto tenupasaṅkami upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca icchāmahaṃ samma rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.3} Evaṃ vutte bhante rattapāṇī rajakaputto taṃ brāhmaṇaṃ etadavoca ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho no ākoṭṭanakkhamo no vimajjanakkhamoti . evameva kho bhante bālānaṃ niganthānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ no anuyogakkhamo no vimajjanakkhamo . atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca icchāmahaṃ samma rattapāṇi imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.4} Evaṃ vutte bhante rattapāṇī rajakaputto 1- brāhmaṇaṃ etadavoca idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañceva ākoṭṭanakkhamañca vimajjanakkhamañcāti . evameva kho bhante tassa bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanakkhamo cāti . Sarājikā kho taṃ gahapati parisā evaṃ jānāti upāli gahapati niganthassa nāṭaputtassa sāvakoti kassa taṃ gahapati sāvakaṃ dhāremāti. @Footnote: 1 Ma. Yu. taṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 74-76. https://84000.org/tipitaka/read/roman_item.php?book=13&item=81&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=81&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=81&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=81&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=81              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]