ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [88]   Bhagavā   etadavoca   cattārīmāni   puṇṇa  kammāni  mayā
sayaṃ    abhiññā    sacchikatvā    paveditāni   katamāni   cattāri   atthi
puṇṇa   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   atthi  puṇṇa  kammaṃ  sukkaṃ  sukkavipākaṃ
atthi    puṇṇa    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    atthi    puṇṇa
kammaṃ    akaṇhaṃ    asukkaṃ    akaṇha    asukkavipākaṃ   1-   kammakkhayāya
@Footnote: 1 Sī. Yu. etthanutare kammanti pāṭho dissati.
Saṃvattatīti 1-.
     {88.1}    Katamañca    puṇṇa    kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   idha
puṇṇa    ekacco   sabyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhaṃ
vacīsaṅkhāraṃ     abhisaṅkharoti    sabyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharoti
so   sabyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhaṃ   vacīsaṅkhāraṃ
abhisaṅkharitvā    sabyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharitvā   sabyāpajjhaṃ
lokaṃ    upapajjati    tamenaṃ    sabyāpajjhaṃ    lokaṃ    upapannaṃ   samānaṃ
sabyāpajjhā    phassā   phusanti   so   sabyāpajjhehi   phassehi   phuṭṭho
samāno    sabyāpajjhaṃ    vedanaṃ    vedeti    ekantadukkhaṃ   seyyathāpi
sattā   nerayikāti   1-   iti   kho   puṇṇa   bhūtā   bhūtassa  upapatti
hoti    yaṃ   karoti   tena   upapajjati   upapannametaṃ   phassā   phusanti
evampāhaṃ    puṇṇa    kammadāyādā    sattāti   vadāmi   idaṃ   vuccati
puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
     {88.2}   Katamañca   puṇṇa   kammaṃ   sukkaṃ  sukkavipākaṃ  idha  puṇṇa
ekacco     abyāpajjhaṃ     kāyasaṅkhāraṃ     abhisaṅkharoti    abyāpajjhaṃ
vacīsaṅkhāraṃ   abhisaṅkharoti   abyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so
abyāpajjhaṃ     kāyasaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    vacīsaṅkhāraṃ
abhisaṅkharitvā    abyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharitvā   abyāpajjhaṃ
lokaṃ   upapajjati  tamenaṃ  abyāpajjhaṃ  lokaṃ  upapannaṃ  samānaṃ  abyāpajjhā
phassā   phusanti  so  abyāpajjhehi  phassehi  phuṭṭho  samāno  abyāpajjhaṃ
vedanaṃ   vedeti   ekantasukhaṃ   seyyathāpi   devā  subhakiṇhā  iti  kho
@Footnote: 1 Ma. Yu. itisaddo natthi.
Puṇṇa   bhūtā   bhūtassa   upapatti   hoti   yaṃ   karoti   tena  upapajjati
upapannametaṃ    phassā    phusanti    evampāhaṃ    puṇṇa    kammadāyādā
sattāti vadāmi idaṃ vuccati 1- kammaṃ sukkaṃ sukkavipākaṃ.
     {88.3}  Katamañca  puṇṇa  kammaṃ  kaṇha  sukkaṃ  kaṇha  sukkavipākaṃ idha
puṇṇa   ekacco   sabyāpajjhampi  abyāpajjhampi  kāyasaṅkhāraṃ  abhisaṅkharoti
sabyāpajjhampi    abyāpajjhampi   vacīsaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhampi
abyāpajjhampi     manosaṅkhāraṃ     abhisaṅkharoti     so    sabyāpajjhampi
abyāpajjhampi       kāyasaṅkhāraṃ       abhisaṅkharitvā      sabyāpajjhampi
abyāpajjhampi   vacīsaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhampi   abyāpajjhampi
manosaṅkhāraṃ     abhisaṅkharitvā    sabyāpajjhampi    abyāpajjhampi    lokaṃ
upapajjati    tamenaṃ    sabyāpajjhampi    abyāpajjhampi    lokaṃ   upapannaṃ
samānaṃ     sabyāpajjhāpi     abyāpajjhāpi     phassā    phusanti    so
sabyāpajjhehipi      abyāpajjhehipi     phassehi     phuṭṭho     samāno
sabyāpajjhampi    abyāpajjhampi    vedanaṃ    vedeti   vokiṇṇaṃ   sukhadukkhaṃ
seyyathāpi   manussā   ekacce   ca   devā  ekacce  ca  vinipātikā
iti  kho  puṇṇa  bhūtā  bhūtassa  upapatti  hoti  yaṃ  karoti  tena upapajjati
upapannametaṃ   2-   phassā   phusanti   evampāhaṃ   puṇṇa   kammadāyādā
sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
     {88.4}    Katamañca    puṇṇa   kammaṃ   akaṇhaṃ   asukkaṃ   akaṇha-
asukkavipākaṃ     [3]-     kammakkhayāya     saṃvattati    tatra    puṇṇa
@Footnote: 1 Ma. Yu. puṇṇa .  2 Ma. uppannametaṃ. Yu. upapannamenaṃ .  3 Sī. Yu. kammaṃ.
Yamidaṃ    kammaṃ    kaṇhaṃ   kaṇhavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    sukkaṃ   sukkavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    tassa   pahānāya   yā
cetanā   idaṃ   vuccati   puṇṇa   kammaṃ  akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ
kammakkhayāya    saṃvattati    1-    .    imāni   kho   puṇṇa   cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.



             The Pali Tipitaka in Roman Character Volume 13 page 82-85. https://84000.org/tipitaka/read/roman_item.php?book=13&item=88&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=88&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=88&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=88&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=88              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]