ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                  Suttantapiṭake majjhimanikāyassa
                       tatiyo bhāgo
                        ------
                       uparipaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Devadahavaggo
                        ------
                       devadahasuttaṃ
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakkesu  viharati
devadahaṃ  nāma  sakyānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca  santi  bhikkhave  eke  samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   sabbantaṃ   pubbe   katahetu  iti
purāṇānaṃ   kammānaṃ   tapasā   byantibhāvā   navānaṃ   kammānaṃ   akaraṇā
āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo   kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ bhavissatīti evaṃvādino bhikkhave niganthā.
     [3]   Evaṃvādāhaṃ  bhikkhave  niganthe  upasaṅkamitvā  evaṃ  vadāmi
saccaṃ    kira    tumhe   āvuso   niganthā   evaṃvādino   evaṃdiṭṭhino
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo    vedanākkhayā   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti  .
Te   ce   me   bhikkhave   niganthā  evaṃ  puṭṭhā  āmāti  paṭijānanti
tyāhaṃ   evaṃ   vadāmi   kiṃ   pana   tumhe   āvuso  niganthā  jānātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti  .  no  hidaṃ  āvuso .
Kiṃ   pana   tumhe   āvuso   niganthā  jānātha  akaramheva  mayaṃ  pubbe
pāpakammaṃ   na   nākaramhāti  .  no  hidaṃ  āvuso  .  kiṃ  pana  tumhe
āvuso   niganthā   jānātha   evarūpaṃ   vā   evarūpaṃ   vā  pāpakammaṃ
akaramhāti   .   no   hidaṃ   āvuso   .   kiṃ   pana  tumhe  āvuso
niganthā   jānātha   ettakaṃ   vā   dukkhaṃ  nijjiṇṇaṃ  ettakaṃ  vā  dukkhaṃ
nijjiretabbaṃ    ettakamhi    vā    dukkhe    nijjiṇṇe   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ   bhavissatīti   .   no   hidaṃ   āvuso   .   kiṃ   pana  tumhe
āvuso    niganthā    jānātha   diṭṭheva   dhamme   akusalānaṃ   dhammānaṃ
pahānaṃ kusalānaṃ dhammānaṃ upasampadanti. No hidaṃ āvuso.
     [4]  Iti  kira  tumhe  āvuso  niganthā  na  jānātha  ahuvamheva
Mayaṃ   pubbe   na   nāhuvamhāti   na   jānātha  akaramheva  mayaṃ  pubbe
pāpakammaṃ    na   nākaramhāti   na   jānātha   evarūpaṃ   vā   evarūpaṃ
vā    pāpakammaṃ    akaramhāti    na   jānātha   ettakaṃ   vā   dukkhaṃ
nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā  dukkhe
nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   na   jānātha   diṭṭheva
dhamme    akusalānaṃ    dhammānaṃ   pahānaṃ   kusalānaṃ   dhammānaṃ   upasampadaṃ
evaṃ   sante   āyasmantānaṃ   niganthānaṃ   na  kallamassa  veyyākaraṇāya
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {4.1}  Sace  pana  tumhe  āvuso niganthā jāneyyātha ahuvamheva
mayaṃ   pubbe   na   nāhuvamhāti   jāneyyātha   akaramheva  mayaṃ  pubbe
pāpakammaṃ    na    nākaramhāti   jāneyyātha   evarūpaṃ   vā   evarūpaṃ
vā    pāpakammaṃ    akaramhāti    jāneyyātha    ettakaṃ   vā   dukkhaṃ
nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā  dukkhe
nijjiṇṇe    sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   jāneyyātha   diṭṭheva
dhamme    akusalānaṃ    dhammānaṃ   pahānaṃ   kusalānaṃ   dhammānaṃ   upasampadaṃ
evaṃ    sante    āyasmantānaṃ   niganthānaṃ   kallamassa   veyyākaraṇāya
Yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     [5]  Seyyathāpi  āvuso  niganthā  puriso  sallena  viddho  assa
savisena  gāḷhūpalepanena . So sallassapi vedhanahetu 1- dukkhā tippā 2-
kaṭukā   vedanā   vediyeyya  tassa  mittāmaccā  ñātisālohitā  bhisakkaṃ
sallakattaṃ  upaṭṭhapeyyuṃ  3-  .  tassa  so  bhisakko  sallakatto  satthena
vaṇamukhaṃ    parikanteyya   .   so   satthenapi   vaṇamukhassa   parikantanahetu
dukkhā   tippā   kaṭukā   vedanā   vediyeyya   tassa   so   bhisakko
sallakatto   esaniyā   sallaṃ   eseyya   .  so  esaniyāpi  sallassa
esanahetu   4-  dukkhā  tippā  kaṭukā  vedanā  vediyeyya  tassa  so
bhisakko   sallakatto   sallaṃ   abbhūṇheyya   5-   .   so   sallassapi
abbhūṇhanahetu   6-   dukkhā   tippā  kaṭukā  vedanā  vediyeyya  tassa
so   bhisakko   sallakatto   agadaṅgāraṃ   vaṇamukhe   odaheyya  .  so
agadaṅgārassapi   vaṇamukhe   odahanahetu   dukkhā  tippā  kaṭukā  vedanā
vediyeyya.
     {5.1}   So   aparena  samayena  rūḷhena  7-  vaṇena  sañchavinā
arogo   assa   sukhī  serī  sayaṃvasī  yenakāmaṅgamo  .  tassa  evamassa
ahaṃ   kho   pubbe   sallena   viddho  ahosiṃ  savisena  gāḷhūpalepanena
@Footnote: 1 Yu. vedanāhetu. 2 Ma. tibbā. 3 Ma. upaṭṭhāpeyyuṃ. 4 Ma. Yu. esanāhetu.
@5 Yu. abyaheyya. 6 Ma. abbhuhanahetu Yu. abyahanahetu. 7 Ma. ruḷhena.
Sohaṃ   sallassapi   vedhanahetu   dukkhā   tippā  kaṭukā  vedanā  vediyiṃ
tassa   me   mittāmaccā   ñātisālohitā  bhisakkaṃ  sallakattaṃ  upaṭṭhapesuṃ
tassa   me   so   bhisakko   sallakatto   satthena   vaṇamukhaṃ   parikantati
sohaṃ   satthenapi   1-   vaṇamukhassa  parikantanahetu  dukkhā  tippā  kaṭukā
vedanā   vediyiṃ   tassa   me   so   bhisakko   sallakatto   esaniyā
sallaṃ   esi   sohaṃ   esaniyāpi   sallassa   esanahetu  dukkhā  tippā
kaṭukā   vedanā   vediyiṃ   tassa   me  so  bhisakko  sallakatto  sallaṃ
abbhūṇhi    sohaṃ    sallassapi   abbhūṇhanahetu   dukkhā   tippā   kaṭukā
vedanā   vediyiṃ   tassa   me   so   bhisakko   sallakatto  agadaṅgāraṃ
vaṇamukhe    odahi    sohaṃ    agadaṅgārassapi    vaṇamukhe    odahanahetu
dukkhā   tippā   kaṭukā   vedanā  vediyiṃ  sohaṃ  2-  etarahi  rūḷhena
vaṇena sañchavinā arogo sukhī serī sayaṃvasī yenakāmaṅgamoti.
     {5.2}  Evameva  kho  āvuso  niganthā  sace tumhe jāneyyātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti   jāneyyātha   akaramheva
mayaṃ   pubbe   pāpakammaṃ   na   nākaramhāti   jāneyyātha  evarūpaṃ  vā
evarūpaṃ    vā    pāpakammaṃ   akaramhāti   jāneyyātha   ettakaṃ   vā
dukkhaṃ   nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā
dukkhe    nijjiṇṇe    sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   jāneyyātha
diṭṭheva   dhamme  akusalānaṃ  dhammānaṃ  pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadaṃ
evaṃ    sante    āyasmantānaṃ   niganthānaṃ   kallamassa   veyyākaraṇāya
@Footnote: 1 Yu. sallenapi. 2 Ma. Yu. somhi.
Yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {5.3}   Yasmā   ca  kho  tumhe  āvuso  niganthā  na  jānātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti   na   jānātha  akaramheva
mayaṃ   pubbe   pāpakammaṃ   na   nākaramhāti   na  jānātha  evarūpaṃ  vā
evarūpaṃ    vā   pāpakammaṃ   akaramhāti   na   jānātha   ettakaṃ   vā
dukkhaṃ   nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjiretabbaṃ   ettakamhi  vā
dukkhe    nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   na   jānātha
diṭṭheva   dhamme  akusalānaṃ  dhammānaṃ  pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadaṃ
tasmā    āyasmantānaṃ    niganthānaṃ    na    kallamassa   veyyākaraṇāya
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ [1]- dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     [6]  Evaṃ  vutte  bhikkhave  te  niganthā  maṃ  etadavocuṃ nigantho
āvuso   nāṭaputto   sabbaññū   sabbadassāvī  aparisesaṃ  2-  ñāṇadassanaṃ
@Footnote: 1 Yu. etthantare tanti dissati .  2 Po. aparisesañca.
Paṭijānāti   carato   ca   me   tiṭṭhato  ca  suttassa  ca  jāgarassa  ca
satataṃ   samitaṃ   ñāṇadassanaṃ   paccupaṭṭhitanti   .   so   evamāha   atthi
vo   āvuso   niganthā   pubbe   pāpakammaṃ   kataṃ  taṃ  imāya  kaṭukāya
dukkarakārikāya    nijjiretha   yaṃ   panettha   etarahi   kāyena   saṃvutā
vācāya   saṃvutā   manasā   saṃvutā   taṃ   āyatiṃ   pāpakammassa   akaraṇaṃ
iti   purāṇānaṃ   [1]-   tapasā  byantibhāvā  navānaṃ  kammānaṃ  akaraṇā
āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo   kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ    bhavissatīti    tañca    panamhākaṃ   ruccati   ceva   khamati   ca
tena camhā attamanāti.
     [7]  Evaṃ  vutte  ahaṃ  bhikkhave  te  niganthe  etadavocaṃ  pañca
kho   ime   āvuso   niganthā   dhammā  diṭṭheva  dhamme  dvidhāvipākā
katame     pañca     saddhā     ruci     anussavo    ākāraparivitakko
diṭṭhinijjhānakkhanti    ime    kho    āvuso   niganthā   pañca   dhammā
diṭṭheva     dhamme     dvidhāvipākā     tatrāyasmantānaṃ     niganthānaṃ
kā  atītaṃse  satthari  saddhā  kā  ruci ko anussavo ko ākāraparivitakko
kā   diṭṭhinijjhānakkhantīti  .  evaṃvādī  kho  ahaṃ  bhikkhave  niganthesu  na
kañci sahadhammikaṃ vādappaṭihāraṃ 2- samanupassāmi.
     [8]   Puna   caparāhaṃ   bhikkhave   te  niganthe  evaṃ  vadāmi  taṃ
kiṃ   maññatha  āvuso  niganthā  yasmiṃ  vo  samaye  tibbo  3-  upakkamo
@Footnote: 1 etthantare kammānanti dissati .  2 Yu. vādaparihāraṃ .  3 Yu. tippo.
Hoti    tibbaṃ   padhānaṃ   tibbā   tasmiṃ   samaye   opakkamikā   dukkhā
tippā  1-  kaṭukā  vedanā  vediyatha  yasmiṃ  pana  vo  samaye  na tibbo
upakkamo    hoti    na   tibbaṃ   padhānaṃ   na   tibbā   tasmiṃ   samaye
opakkamikā   dukkhā  tippā  kaṭukā  vedanā  vediyathāti  .  yasmiṃ  2-
no   āvuso   gotama   samaye   tibbo  upakkamo  hoti  tibbaṃ  padhānaṃ
tibbā   tasmiṃ   samaye   opakkamikā   dukkhā   tippā  kaṭukā  vedanā
vediyāma   yasmiṃ   pana   no   samaye   na   tibbo   upakkamo   hoti
na   tibbaṃ   padhānaṃ   na   tibbā   tasmiṃ   samaye   opakkamikā  dukkhā
tippā kaṭukā vedanā vediyāmāti.
     [9]   Iti   kirāvuso   niganthā   yasmiṃ   vo   samaye   tibbo
upakkamo   hoti   tibbaṃ   padhānaṃ   tibbā   tasmiṃ   samaye  opakkamikā
dukkhā   tippā   kaṭukā   vedanā   vediyatha   yasmiṃ   pana  vo  samaye
na   tibbo   upakkamo   hoti   na   tibbaṃ   padhānaṃ   na  tibbā  tasmiṃ
samaye   opakkamikā   dukkhā   tippā   kaṭukā  vedanā  vediyatha  evaṃ
sante    āyasmantānaṃ    niganthānaṃ    na    kallamassa   veyyākaraṇāya
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
@Footnote: 1 Ma. tibbā .  2 Ma. yasmiṃ pana noti dissati.
Vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {9.1}  Sace āvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti
tibbaṃ  padhānaṃ  [1]-  tiṭṭheyyeva  tasmiṃ  samaye opakkamikā dukkhā tippā
kaṭukā  vedanā  [2]-  yasmiṃ  pana  vo  samaye  na tibbo upakkamo hoti
na  tibbaṃ  padhānaṃ  [3]-  tiṭṭheyyeva  tasmiṃ  samaye  opakkamikā  dukkhā
tippā   kaṭukā   vedanā  [4]-  evaṃ  sante  āyasmantānaṃ  niganthānaṃ
kallamassa    veyyākaraṇāya    yaṅkiñcāyaṃ    purisapuggalo    paṭisaṃvedeti
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   sabbantaṃ   pubbe  katahetu
iti    purāṇānaṃ    kammānaṃ    tapasā   byantibhāvā   navānaṃ   kammānaṃ
akaraṇā     āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo
kammakkhayā    dukkhakkhayo    dukkhakkhayā    vedanākkhayo    vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
     {9.2}  Yasmā  ca  kho  āvuso  niganthā  yasmiṃ vo samaye tibbo
upakkamo   hoti   tibbaṃ   padhānaṃ   tibbā   tasmiṃ   samaye  opakkamikā
dukkhā  tippā  kaṭukā  vedanā  vediyatha  yasmiṃ  pana  vo samaye na tibbo
upakkamo  hoti  na  tibbaṃ  padhānaṃ  na  tibbā  tasmiṃ  samaye  opakkamikā
dukkhā  tippā  kaṭukā  vedanā  vediyatha  te tumhe sāmaṃyeva opakkamikā
dukkhā    tippā   kaṭukā   vedanā   vediyamānā   avijjā   aññāṇā
sammohā   vipaccetha   yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā
dukkhaṃ   vā   adukkhamasukhaṃ   vā  sabbantaṃ  pubbe  katahetu  iti  purāṇānaṃ
@Footnote: 1 Ma. na tibbā .  2-4 vediyetha .  3 Ma. tibbā.
Kammānaṃ    tapasā    byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ
anavassavo    āyatiṃ   anavassavā   kammakkhayo   kammakkhayā   dukkhakkhayo
dukkhakkhayā    vedanākkhayo    vedanākkhayā    sabbaṃ    dukkhaṃ   nijjiṇṇaṃ
bhavissatīti   .   evaṃvādīpi   kho   ahaṃ   bhikkhave   niganthesu  na  kañci
sahadhammikaṃ vādappaṭihāraṃ samanupassāmi.



             The Pali Tipitaka in Roman Character Volume 14 page 1-10. https://84000.org/tipitaka/read/roman_item.php?book=14&item=1&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=1&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=1&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=1&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=1              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]