ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [127]  Ko  nu  kho  bhante  rūpe  assādo  ko  ādīnavo  kiṃ
nissaraṇaṃ    ko   vedanāya   assādo   ko   ādīnavo   kiṃ   nissaraṇaṃ
ko   saññāya   assādo   ko  ādīnavo  kiṃ  nissaraṇaṃ  ko  saṅkhāresu
assādo   ko   ādīnavo   kiṃ   nissaraṇaṃ   ko   viññāṇe   assādo
ko   ādīnavo   kiṃ   nissaraṇanti   .   yaṃ   kho   bhikkhu   rūpaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpe   assādo   yaṃ   rūpaṃ  aniccaṃ
Dukkhaṃ   vipariṇāmadhammaṃ   ayaṃ   rūpe  ādīnavo  yo  rūpe  chandarāgavinayo
chandarāgappahānaṃ    idaṃ   rūpe   nissaraṇaṃ   yañca   1-   bhikkhu   vedanaṃ
paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   vedanāya   assādo   yā
vedanā   aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   vedanāya  ādīnavo
yo    vedanāya    chandarāgavinayo    chandarāgappahānaṃ   idaṃ   vedanāya
nissaraṇaṃ    yañca    bhikkhu   saññaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ
ayaṃ   saññāya   assādo   yā  saññā  aniccā  dukkhā  vipariṇāmadhammā
ayaṃ     saññāya     ādīnavo     yo     saññāya     chandarāgavinayo
chandarāgappahānaṃ    idaṃ    saññāya   nissaraṇaṃ   yañca   bhikkhu   saṅkhāre
paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   saṅkhāresu   assādo  ye
saṅkhārā   aniccā   dukkhā   vipariṇāmadhammā  ayaṃ  saṅkhāresu  ādīnavo
yo    saṅkhāresu   chandarāgavinayo   chandarāgappahānaṃ   idaṃ   saṅkhāresu
nissaraṇaṃ   yañca   bhikkhu   viññāṇaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ
ayaṃ   viññāṇe   assādo   yaṃ   viññāṇaṃ   aniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
ayaṃ     viññāṇe     ādīnavo     yo    viññāṇe    chandarāgavinayo
chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti.



             The Pali Tipitaka in Roman Character Volume 14 page 104-105. https://84000.org/tipitaka/read/roman_item.php?book=14&item=127&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=127&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=127&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=127&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=127              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]