ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page134.

Sappurisasuttaṃ [178] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca sappurisadhammañca vo bhikkhave desessāmi asappurisadhammañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [179] Bhagavā etadavoca katamo ca bhikkhave asappurisadhammo. Idha bhikkhave asappuriso uccākulā pabbajito hoti . so iti paṭisañcikkhati ahaṃ khomhi uccākulā pabbajito ime panaññe bhikkhū na uccākulā pabbajitāti. So tāya uccākulīnatāya attānukkaṃseti paraṃ vambheti ayaṃ 1- bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi uccākulā pabbajito hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti na paraṃ vambheti ayaṃ bhikkhave sappurisadhammo. @Footnote: 1 Yu. ayampi.

--------------------------------------------------------------------------------------------- page135.

[180] Puna caparaṃ bhikkhave asappuriso mahākulā pabbajito hoti mahābhogakulā pabbajito hoti uḷārabhogakulā pabbajito hoti . So iti paṭisañcikkhati ahaṃ khomhi uḷārabhogakulā pabbajito ime panaññe na uḷārabhogakulā pabbajitāti . so tāya uḷārabhogatāya attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi uḷārabhogakulā pabbajito hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . So paṭipadaṃyeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [181] Puna caparaṃ bhikkhave asappuriso ñāto hoti yasassī . So iti paṭisañcikkhati ahaṃ khomhi ñāto yasassī ime panaññe bhikkhū appañātā appesakkhāti . So tena ñātattena 1- attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho ñātattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi ñāto hoti yasassī so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha @Footnote: 1 Po. ñātena. Ma. ñattena.

--------------------------------------------------------------------------------------------- page136.

Pujjo so tattha pāsaṃsoti . So 1- tena ñātattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [182] Puna caparaṃ bhikkhave asappuriso lābhī hoti cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ . so iti paṭisañcikkhati ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānanti . so tena lābhena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārānaṃ so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [183] Puna caparaṃ bhikkhave asappuriso bahussuto hoti . so iti paṭisañcikkhati ahaṃ khomhi bahussuto ime panaññe bhikkhū na bahussutāti . so tena bāhusaccena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho bāhusaccena lobhadhammā vā parikkhayaṃ @Footnote: 1 Ma. Yu. so paṭipadaṃyeva antaraṃ karitvā.

--------------------------------------------------------------------------------------------- page137.

Gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi bahussuto hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [184] Puna caparaṃ bhikkhave asappuriso vinayadharo hoti . so iti paṭisañcikkhati ahaṃ khomhi vinayadharo ime panaññe bhikkhū na vinayadharāti . so tena vinayadharattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho vinayadharattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi vinayadharo hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [185] Puna caparaṃ bhikkhave asappuriso dhammakathiko hoti . So iti paṭisañcikkhati ahaṃ khomhi dhammakathiko ime panaññe bhikkhū na dhammakathikāti . so tena dhammakathikattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho dhammakathikattena lobhadhammā

--------------------------------------------------------------------------------------------- page138.

Vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi dhammakathiko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [186] Puna caparaṃ bhikkhave asappuriso āraññako 1- hoti. So iti paṭisañcikkhati ahaṃ khomhi āraññako ime panaññe bhikkhū na āraññakāti . so tena āraññakattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho āraññakattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi āraññako hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena āraññakattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [187] Puna caparaṃ bhikkhave asappuriso paṃsukūliko hoti . so iti paṭisañcikkhati ahaṃ khomhi paṃsukūliko ime panaññe bhikkhū na paṃsukūlikāti . so tena paṃsukūlikattena attānukkaṃseti paraṃ @Footnote: 1 Po. Ma. āraññiko.

--------------------------------------------------------------------------------------------- page139.

Vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi paṃsukūliko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [188] Puna caparaṃ bhikkhave asappuriso piṇḍapātiko hoti . So ati paṭisañcikkhati ahaṃ khomhi piṇḍapātiko ime panaññe bhikkhū na piṇḍapātikāti . so tena piṇḍapātikattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi piṇḍapātiko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [189] Puna caparaṃ bhikkhave asappuriso rukkhamūliko hoti . So iti paṭisañcikkhati ahaṃ khomhi rukkhamūliko ime panaññe bhikkhū

--------------------------------------------------------------------------------------------- page140.

Na rukkhamūlikāti . so tena rukkhamūlikattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi rukkhamūliko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.


             The Pali Tipitaka in Roman Character Volume 14 page 134-140. https://84000.org/tipitaka/read/roman_item.php?book=14&item=178&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=178&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=178&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=178&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=178              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]