ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [289]   Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānasati  kathaṃ  bahulīkatā
cattāro  satipaṭṭhāne  paripūrenti  1-  .  yasmiṃ  samaye  bhikkhave  bhikkhu
dīghaṃ    vā    assasanto    dīghaṃ    assasāmīti   pajānāti   dīghaṃ   vā
passasanto   dīghaṃ   passasāmīti   pajānāti   rassaṃ  vā  assasanto  rassaṃ
assasāmīti    pajānāti    rassaṃ   vā   passasanto   rassaṃ   passasāmīti
pajānāti   sabbakāyapaṭisaṃvedī   assasissāmīti   sikkhati   sabbakāyapaṭisaṃvedī
passasissāmīti     sikkhati     passambhayaṃ     kāyasaṅkhāraṃ    assasissāmīti
sikkhati    passambhayaṃ    kāyasaṅkhāraṃ    passasissāmīti    sikkhati    kāye
kāyānupassī   bhikkhave   tasmiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .  kāyesu  kāyaññatarāhaṃ
bhikkhave  etaṃ  vadāmi  yadidaṃ  assāsapassāsaṃ  2-  .  tasmātiha  bhikkhave
@Footnote: 1 Po. Ma. Yu. paripūreti .  2 Po. Ma. assāsapassāsā.
Kāye   kāyānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
     {289.1}  Yasmiṃ  samaye  bhikkhave  bhikkhu  pītipaṭisaṃvedī assasissāmīti
sikkhati   pītipaṭisaṃvedī   passasissāmīti  sikkhati  sukhapaṭisaṃvedī  assasissāmīti
sikkhati    sukhapaṭisaṃvedī    passasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī
assasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī    passasissāmīti   sikkhati
passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti   sikkhati   vedanāsu   vedanānupassī  bhikkhave  tasmiṃ  samaye
bhikkhu  viharati  ātāpī  sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu  vedanāññatarāhaṃ  bhikkhave  etaṃ  vadāmi  yadidaṃ assāsapassāsānaṃ
sādhukaṃ   manasikāraṃ  .  tasmātiha  bhikkhave  vedanāsu  vedanānupassī  tasmiṃ
samaye   bhikkhu   viharati   ātāpī   sampajāno   satimā  vineyya  loke
abhijjhādomanassaṃ.
     {289.2}  Yasmiṃ  samaye  bhikkhave  bhikkhu cittapaṭisaṃvedī assasissāmīti
sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati abhippamodayaṃ cittaṃ assasissāmīti
sikkhati    abhippamodayaṃ   cittaṃ   passasissāmīti   sikkhati   samādahaṃ   cittaṃ
assasissāmīti  sikkhati  samādahaṃ  cittaṃ  passasissāmīti  sikkhati vimocayaṃ cittaṃ
assasissāmīti   sikkhati   vimocayaṃ   cittaṃ   passasissāmīti   sikkhati  citte
cittānupassī   bhikkhave   tassiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  nāhaṃ  bhikkhave  muṭṭhasatissa
Asampajānassa   ānāpānasatiṃ   vadāmi   .   tasmātiha   bhikkhave  citte
cittānupassī   tasmiṃ   samaye   bhikkhu  viharati  ātāpī  sampajāno  satimā
vineyya loke abhijjhādomanassaṃ.
     {289.3}  Yasmiṃ  samaye  bhikkhave  bhikkhu aniccānupassī assasissāmīti
sikkhati  aniccānupassī  passasissāmīti  sikkhati  virāgānupassī  assasissāmīti
sikkhati   virāgānupassī  passasissāmīti  sikkhati  nirodhānupassī  assasissāmīti
sikkhati     nirodhānupassī    passasissāmīti    sikkhati    paṭinissaggānupassī
assasissāmīti   sikkhati  paṭinissaggānupassī  passasissāmīti  sikkhati  dhammesu
dhammānupassī  bhikkhave  tasmiṃ  samaye  bhikkhu viharati ātāpī sampajāno satimā
vineyya   loke   abhijjhādomanassaṃ   .   so  yantaṃ  abhijjhādomanassānaṃ
pahānaṃ  [1]-  paññāya  disvā  sādhukaṃ  ajjhupekkhitā  hoti . Tasmātiha
bhikkhave   dhammesu   dhammānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī
sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ  bhāvitā
kho   bhikkhave   ānāpānasati   evaṃ   bahulīkatā  cattāro  satipaṭṭhāne
paripūrenti 2-.



             The Pali Tipitaka in Roman Character Volume 14 page 195-197. https://84000.org/tipitaka/read/roman_item.php?book=14&item=289&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=289&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=289&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=289&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=289              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]