ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [317]  Kāyagatāya  bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya
yānīkatāya     vatthukatāya     anuṭṭhitāya     paricitāya    susamāraddhāya
ime  dasānisaṃsā  pāṭikaṅkhā  [1]-  aratiratisaho  hoti  na  ca  taṃ arati
sahati   uppannaṃ   aratiṃ   abhibhuyya   viharati   .  bhayabheravasaho  hoti  na
ca   taṃ   bhayabheravaṃ   sahati   uppannaṃ   bhayabheravaṃ   abhibhuyya   viharati .
Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ          durāgatānaṃ         vacanapathānaṃ         uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tippānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsikajātiko   hoti   .   catunnaṃ  jhānānaṃ
ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ  nikāmalābhī  hoti  akicchalābhī  hoti
akasiralābhī hoti.
     {317.1}   So  anekavihitaṃ  iddhividhaṃ  paccanubhoti  ekopi  hutvā
bahudhā   hoti   bahudhāpi   hutvā  eko  hoti  āvibhāvaṃ  .pe.  yāva
brahmalokāpi   kāyena   [2]-   saṃvatteti   .   dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya    ubho    sadde    suṇāti    dibbe
ca  mānuse  ca  ye  dūre  santike  .  parasattānaṃ  parapuggalānaṃ cetasā
ceto    paricca    pajānāti   sarāgaṃ   vā   cittaṃ   sarāgaṃ   cittanti
pajānāti   vītarāgaṃ  vā  cittaṃ  .p.  sadosaṃ  vā  cittaṃ  ...  vītadosaṃ
vā  cittaṃ  ...  samohaṃ  vā  cittaṃ  ... Vītamohaṃ vā cittaṃ ... Saṅkhittaṃ
@Footnote: 1 Yu. etthantare katame dasāti dissanti .  2 Ma. vasaṃ vatteti.
Vā  cittaṃ  ...  vikkhittaṃ  vā cittaṃ ... Mahaggataṃ vā cittaṃ ... Amahaggataṃ
vā  cittaṃ  ...  sauttaraṃ  vā  cittaṃ ... Anuttaraṃ vā cittaṃ ... Samāhitaṃ
vā  cittaṃ  ...  asamāhitaṃ  vā  cittaṃ ... Vimuttaṃ vā cittaṃ ... Avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti.
     {317.2}   So   anekavihitaṃ   pubbenivāsaṃ   anussarati  seyyathīdaṃ
ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ  anussarati  .  dibbena  cakkhunā  visuddhena atikkantamānusakena
satte  passati  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe
sugate  duggate  .pe.  yathākammūpage  satte  pajānāti. Āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā  upasampajja  viharatīti  .  kāyagatāya bhikkhave satiyā āsevitāya
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Kāyagatāsatisuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 215-216. https://84000.org/tipitaka/read/roman_item.php?book=14&item=317&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=317&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=317&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=317&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=317              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]