ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Saṅkhārūpapattisuttaṃ
     [318]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā  etadavoca  saṅkhārūpapattiṃ  vo  bhikkhave  desissāmi  1- taṃ suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato paccassosuṃ.
     [319]    Bhagavā   etadavoca   idha   bhikkhave   bhikkhu   saddhāya
samannāgato  hoti  sīlena  samannāgato  hoti  sutena  samannāgato  hoti
cāgena   samannāgato   hoti   paññāya   samannāgato   hoti  .  tassa
evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā  khattiyamahāsālānaṃ
vā   2-   sahabyataṃ  upapajjeyyanti  .  so  taṃ  cittaṃ  padahati  3-  taṃ
cittaṃ  adhiṭṭhāti  taṃ  cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca vihārā
ca   evaṃ   bhāvitā   evaṃ  bahulīkatā  tatrūpapattiyā  saṃvattanti  .  ayaṃ
bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [320]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato   hoti   paññāya  samannāgato  hoti  .  tassa  evaṃ  hoti
aho  vatāhaṃ  kāyassa  bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā 4- ...
@Footnote: 1 Po. Ma. desessāmi .  2 Ma. Yu. vāsaddo natthi .  3 Po. Ma. Yu. dahati.
@4 Ma. vāsaddo natthi.
Gahapatimahāsālānaṃ   vā   1-   sahabyataṃ   upapajjeyyanti   .   so  taṃ
cittaṃ   padahati   taṃ   cittaṃ   adhiṭṭhāti   taṃ   cittaṃ   bhāveti  .  tassa
te   saṅkhārā   ca   vihārā   ca   evaṃ   bhāvitā   evaṃ  bahulīkatā
tatrūpapattiyā   saṃvattanti   .   ayaṃ   bhikkhave   maggo   ayaṃ   paṭipadā
tatrūpapattiyā saṃvattati.
     [321]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato   hoti   paññāya   samannāgato  hoti  .  tassa  sutaṃ  hoti
cātummahārājikā   devā   dīghāyukā   vaṇṇavanto  sukhabahulāti  .  tassa
evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti   so   taṃ   cittaṃ  padahati  taṃ  cittaṃ
adhiṭṭhāti   taṃ  cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca  vihārā  ca
evaṃ  bhāvitā  evaṃ  bahulīkatā  tatrūpapattiyā  saṃvattanti  .  ayaṃ bhikkhave
maggo   ayaṃ   paṭipadā   tatrūpapattiyā  saṃvattati  .  puna  caparaṃ  bhikkhave
bhikkhu   saddhāya   samannāgato   hoti  sīlena  samannāgato  hoti  sutena
samannāgato   hoti   cāgena   samannāgato  hoti  paññāya  samannāgato
hoti   tassa  sutaṃ  hoti  tāvatiṃsā  devā  .pe.  yāmā  devā  ...
Tusitā   devā  ...  nimmānaratī  devā  ...  paranimmitavasavattī  devā
dīghāyukā   vaṇṇavanto   sukhabahulāti  .  tassa  evaṃ  hoti  aho  vatāhaṃ
kāyassa    bhedā    parammaraṇā   paranimmitavasavattīnaṃ   devānaṃ   sahabyataṃ
@Footnote: 1 Ma. vāsaddo natthi.
Upapajjeyyanti   .   so   taṃ   cittaṃ   padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ
cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca  vihārā  ca  evaṃ  bhāvitā
evaṃ   bahulīkatā   tatrūpapattiyā   saṃvattanti   .   ayaṃ  bhikkhave  maggo
ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [322]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena  samannāgato  hoti  sutena  samannāgato  hoti cāgena samannāgato
hoti   paññāya   samannāgato   hoti   .   tassa   sutaṃ  hoti  sahasso
brahmā   dīghāyuko   vaṇṇavā  sukhabahuloti  .  sahasso  bhikkhave  brahmā
sahassīlokadhātuṃ   pharitvā   adhimuccitvā   viharati  .  yepi  tattha  sattā
uppannā  1-  tepi  pharitvā  adhimuccitvā  viharati . Seyyathāpi bhikkhave
cakkhumā    puriso   ekaṃ   āmaṇḍaṃ   hatthe   karitvā   paccavekkheyya
evameva   kho   bhikkhave   sahasso   brahmā   sahassīlokadhātuṃ  pharitvā
adhimuccitvā   viharati   .  yepi  tattha  sattā  uppannā  tepi  pharitvā
adhimuccitvā   viharati   .   tassa   evaṃ   hoti  aho  vatāhaṃ  kāyassa
bhedā    parammaraṇā    sahassabrahmuno    sahabyataṃ   upapajjeyyanti  .
So   taṃ   cittaṃ   padahati   taṃ   cittaṃ  adhiṭṭhāti  taṃ  cittaṃ  bhāveti .
Tassa   te   saṅkhārā  ca  vihārā  ca  evaṃ  bhāvitā  evaṃ  bahulīkatā
tatrūpapattiyā   saṃvattanti   .   ayaṃ   bhikkhave   maggo   ayaṃ   paṭipadā
tatrūpapattiyā saṃvattati.
@Footnote: 1 Po. Ma. Yu. upapannā.
     [323]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena  samannāgato  hoti  sutena  samannāgato  hoti cāgena samannāgato
hoti    paññāya    samannāgato    hoti    .    tassa    sutaṃ   hoti
dvisahasso   brahmā   .pe.   tisahasso   brahmā   ...   catusahasso
brahmā   ...  pañcasahasso  brahmā  dīghāyuko  vaṇṇavā  sukhabahuloti .
Pañcasahasso        bhikkhave        brahmā        pañcasahassīlokadhātuṃ
pharitvā   adhimuccitvā   viharati   .   yepi   tattha   sattā   uppannā
tepi   pharitvā   adhimuccitvā   viharati  .  seyyathāpi  bhikkhave  cakkhumā
puriso   pañca   āmaṇḍāni   hatthe   karitvā  paccavekkheyya  evameva
kho    bhikkhave    pañcasahasso   brahmā   pañcasahassīlokadhātuṃ   pharitvā
adhimuccitvā    viharati    .   yepi   tattha   sattā   uppannā   tepi
pharitvā   adhimuccitvā   viharati   .   tassa   evaṃ  hoti  aho  vatāhaṃ
kāyassa      bhedā     parammaraṇā     pañcasahassabrahmuno     sahabyataṃ
upapajjeyyanti  .  so  taṃ  cittaṃ  padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ  cittaṃ
bhāveti  .  tassa  te  saṅkhārā  ca  vihārā  ca  evaṃ  bhāvitā  evaṃ
bahulīkatā    tatrūpapattiyā    saṃvattanti    .    ayaṃ   bhikkhave   maggo
ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [324]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena  samannāgato  hoti  sutena  samannāgato  hoti cāgena samannāgato
hoti    paññāya    samannāgato    hoti    .    tassa    sutaṃ   hoti
Dasasahasso   brahmā   dīghāyuko   vaṇṇavā   sukhabahuloti   .  dasasahasso
bhikkhave   brahmā   dasasahassīlokadhātuṃ   pharitvā  adhimuccitvā  viharati .
Yepi   tattha   sattā  uppannā  tepi  pharitvā  adhimuccitvā  viharati .
Seyyathāpi   bhikkhave   maṇi   veḷuriyo   subho   jotimā   1-  aṭṭhaṃso
suparikammakato  paṇḍukambale  nikkhitto  bhāsati  2-  ca  tapati  ca  virocati
ca   evameva   kho   bhikkhave   dasasahasso   brahmā  dasasahassīlokadhātuṃ
pharitvā   adhimuccitvā   viharati   .   yepi   tattha   sattā   uppannā
tepi   pharitvā   adhimuccitvā  viharati  3-  .  tassa  evaṃ  hoti  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   dasasahassabrahmuno   sahabyataṃ
upapajjeyyanti   .   so   taṃ   cittaṃ   padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ
cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca  vihārā  ca  evaṃ  bhāvitā
evaṃ   bahulīkatā   tatrūpapattiyā   saṃvattanti   .   ayaṃ  bhikkhave  maggo
ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [325]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato   hoti   paññāya   samannāgato  hoti  .  tassa  sutaṃ  hoti
satasahasso   brahmā   dīghāyuko   vaṇṇavā   sukhabahuloti   .  satasahasso
bhikkhave   brahmā   satasahassīlokadhātuṃ   pharitvā  adhimuccitvā  viharati .
Yepi   tattha   sattā  uppannā  tepi  pharitvā  adhimuccitvā  viharati .
Seyyathāpi   bhikkhave   nekkhaṃ   4-  jambonadaṃ  dakkhakammāraputtaukkāmukhe
@Footnote: 1 Po. Ma. Yu. jātimā .  2 Po. bhāsate ca pabhassate ca. Ma. bhāsate tapate
@3 Po. viharanti .  4 Ma. nikkhaṃ.
Sukusalasmpahaṭṭhaṃ   paṇḍukambale   nikkhittaṃ   bhāsati   ca  tapati  ca  virocati
ca   evameva   kho   bhikkhave   satasahasso   brahmā  satasahassīlokadhātuṃ
pharitvā   adhimuccitvā   viharati  .  yepi  tattha  sattā  uppannā  tepi
pharitvā   adhimuccitvā   viharati   .   tassa   evaṃ  hoti  aho  vatāhaṃ
kāyassa      bhedā      parammaraṇā     satasahassabrahmuno     sahabyataṃ
upapajjeyyanti   .   so   taṃ   cittaṃ   padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ
cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca  vihārā  ca  evaṃ  bhāvitā
evaṃ   bahulīkatā   tatrūpapattiyā   saṃvattanti   .   ayaṃ  bhikkhave  maggo
ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [326]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato   hoti   paññāya   samannāgato  hoti  .  tassa  sutaṃ  hoti
ābhā  devā  .pe.  parittābhā  devā  ... Appamāṇābhā devā ...
Ābhassarā   devā   dīghāyukā   vaṇṇavanto  sukhabahulāti  .  tassa  evaṃ
hoti    aho    vatāhaṃ    kāyassa   bhedā   parammaraṇā   ābhassarānaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti  .  so  taṃ  cittaṃ  padahati  taṃ  cittaṃ
adhiṭṭhāti   taṃ  cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca  vihārā  ca
evaṃ   bhāvitā   evaṃ   bahulīkatā   tatrūpapattiyā   saṃvattanti   .  ayaṃ
bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [327]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
Sīlena  samannāgato  hoti  sutena  samannāgato  hoti cāgena samannāgato
hoti   paññāya   samannāgato   hoti   .   tassa   sutaṃ   hoti   subhā
devā   .pe.   parittasubhā   devā  ...  appamāṇasubhā  devā  ...
Subhakiṇhā    devā    dīghāyukā    vaṇṇavanto    .pe.   tatrūpapattiyā
saṃvattati.
     [328]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato    hoti   paññāya   samannāgato   hoti   .   tassa   sutaṃ
hoti  vehapphalā  devā  ...  avihā  devā  ... Atappā devā ...
Sudassā  devā  ...  sudassī  devā  ...  akaniṭṭhā  devā  dīghāyukā
vaṇṇavanto    sukhabahulāti    .    tassa   evaṃ   hoti   aho   vatāhaṃ
kāyassa     bhedā     parammaraṇā    akaniṭṭhānaṃ    devānaṃ    sahabyataṃ
upapajjeyyanti   .   so   taṃ   cittaṃ   padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ
cittaṃ  bhāveti  .  tassa  te  saṅkhārā  ca vihārā ca evaṃ bhāvitā evaṃ
bahulīkatā   tatrūpapattiyā   saṃvattanti   .   ayaṃ   bhikkhave   maggo  ayaṃ
paṭipadā tatrūpapattiyā saṃvattati.
     [329]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato    hoti   paññāya   samannāgato   hoti   .   tassa   sutaṃ
hoti     ākāsānañcāyatanūpagā     devā     dīghāyukā    ciraṭṭhitikā
Sukhabahulāti    .    tassa    evaṃ    hoti    aho   vatāhaṃ   kāyassa
bhedā     parammaraṇā    ākāsānañcāyatanūpagānaṃ    devānaṃ    sahabyataṃ
upapajjeyyanti    .pe.    ayaṃ    bhikkhave    maggo    ayaṃ   paṭipadā
tatrūpapattiyā saṃvattati.
     [330]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato    hoti   paññāya   samannāgato   hoti   .   tassa   sutaṃ
hoti      viññāṇañcāyatanūpagā     devā     dīghāyukā     ciraṭṭhitikā
sukhabahulāti  tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā
viññāṇañcāyatanūpagānaṃ    devānaṃ    sahabyataṃ    upapajjeyyanti    .pe.
Ayaṃ bhikkhave maggo ayaṃ paṭipadā tatrūpapattiyā saṃvattati.
     [331]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato   hoti   paññāya   samannāgato  hoti  .  tassa  sutaṃ  hoti
ākiñcaññāyatanūpagā   devā   ...   nevasaññānāsaññāyatanūpagā  devā
dīghāyukā   ciraṭṭhitikā   sukhabahulāti  .  tassa  evaṃ  hoti  aho  vatāhaṃ
kāyassa    bhedā    parammaraṇā   nevasaññānāsaññāyatanūpagānaṃ   devānaṃ
sahabyataṃ   upapajjeyyanti  .  so  taṃ  cittaṃ  padahati  taṃ  cittaṃ  adhiṭṭhāti
taṃ  cittaṃ  bhāveti  .  tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ
bahulīkatā   tatrūpapattiyā   saṃvattanti   .   ayaṃ   bhikkhave   maggo  ayaṃ
paṭipadā tatrūpapattiyā saṃvattati.
     [332]   Puna   caparaṃ  bhikkhave  bhikkhu  saddhāya  samannāgato  hoti
sīlena    samannāgato    hoti   sutena   samannāgato   hoti   cāgena
samannāgato   hoti   paññāya  samannāgato  hoti  .  tassa  evaṃ  hoti
aho   vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  vihareyyanti .
So   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva
dhamme   sayaṃ   abhiññā  sacchikatvā  upasampajja  viharati  .  ayaṃ  bhikkhave
bhikkhu na katthaci uppajjatīti 1-.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Saṅkhārūpapattisuttaṃ niṭṭhitaṃ dasamaṃ.
                    Anupadavaggo dutiyo.
                       --------
                        Tassuddānaṃ
         anupadasodhanaporisadhammo    sevitabbabahudhātuvibhatti
         buddhassa kitti nāma              cattārīsena ānāpāno
         kāyagato ca tatopapatti        candake vimale parisuddhe
         puṇṇasaṃpuṇṇasamudanī           nirasamattano raddhā
         bahujanasevitadhammavaraṃ             yaṃ anupadaṃ vaggavaraṃ dutiyaṃ.
                       --------
@Footnote: 1 Po. Ma. Yu. upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 14 page 217-225. https://84000.org/tipitaka/read/roman_item.php?book=14&item=318&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=318&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=318&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=318&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=318              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]