ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [348]   Tassa  ce  ānanda  bhikkhuno  iminā  vihārena  viharato
caṅkamāya    cittaṃ   namati   .   so   caṅkamati   evaṃ   maṃ   caṅkamantaṃ
nābhijjhādomanassā   pāpakā   akusalā   dhammā   anvāssavissantīti  .
Itiha   tattha   sampajāno   hoti   .   tassa   ce   ānanda  bhikkhuno
iminā   vihārena  viharato  ṭhānāya  cittaṃ  namati  .  so  tiṭṭhati  evaṃ
maṃ  ṭhitaṃ  nābhijjhādomanassā  pāpakā  akusalā  dhammā anvāssavissantīti.
Itiha tattha sampajāno hoti.
     {348.1}  Tassa  ce  ānanda  bhikkhuno  iminā  vihārena viharato
nisajjāya  cittaṃ  namati  .  so  nisīdati  evaṃ maṃ nisinnaṃ nābhijjhādomanassā
pāpakā akusalā dhammā anvāssavissantīti. Itiha tattha sampajāno hoti.
     {348.2}  Tassa  ce  ānanda  bhikkhuno  iminā  vihārena viharato
sayanāya  cittaṃ  namati  .  so  sayati  evaṃ  maṃ  sayantaṃ nābhijjhādomanassā
pāpakā   akusalā  dhammā  anvāssavissantīti  .  itiha  tattha  sampajāno
hoti   .   tassa   ce   ānanda   bhikkhuno  iminā  vihārena  viharato
bhāsāya   cittaṃ   namati  .  so  yāyaṃ  kathā  hīnā  gammā  pothujjanikā
anariyā   anatthasañhitā   na   nibbidāya  na  virāgāya  na  nirodhāya  na
upasamāya   na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati
seyyathīdaṃ    rājakathā   corakathā   mahāmattakathā   senākathā   bhayakathā
Yuddhakathā    annakathā    pānakathā    vatthakathā   sayanakathā   mālākathā
gandhakathā  ñātikathā  yānakathā  gāmakathā  nigamakathā  nagarakathā  janapadakathā
itthīkathā  sūrakathā  visikhākathā  kumbhaṭṭhānakathā  pubbapetakathā  nānattakathā
lokakkhāyikā  samuddakkhāyikā  itibhavābhavakathā  iti  vā  evarūpaṃ  1- kathaṃ
na   kathessāmīti   .   itiha  tattha  sampajāno  hoti  .  yā  ca  ayaṃ
ānanda   kathā   abhisallekhikā   cetovicāraṇasappāyā   ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattati     seyyathīdaṃ     appicchakathā     santuṭṭhikathā     pavivekakathā
asaṃsaggakathā     viriyārambhakathā     sīlakathā    samādhikathā    paññākathā
vimuttikathā   vimuttiñāṇadassanakathā   iti   evarūpaṃ   kathaṃ  kathessāmīti .
Itiha tattha sampajāno hoti.
     {348.3}  Tassa  ce  ānanda  bhikkhuno  iminā  vihārena viharato
vitakkāya  cittaṃ  namati  .  so  yeme  vitakkā  hīnā gammā pothujjanikā
anariyā   anatthasañhitā   na   nibbidāya  na  virāgāya  na  nirodhāya  na
upasamāya   na   abhiññāya   na   sambodhāya   na   nibbānāya  saṃvattanti
seyyathīdaṃ   kāmavitakko   byāpādavitakko   vihiṃsāvitakko  iti  evarūpe
vitakke na vitakkessāmīti. Itiha tattha sampajāno hoti. Ye ca kho [2]-
ānanda  vitakkā  ariyā  niyyānikā  niyyanti takkarassa sammā dukkhakkhayāya
seyyathīdaṃ   nekkhammavitakko   abyāpādavitakko   avihiṃsāvitakko  .  iti
evarūpe vitakke vitakkessāmīti. Itiha tattha sampajāno hoti.
@Footnote: 1 Ma. Yu. iti evarūpiṃ .  2 Ma. Yu. etthantare imeti dissati.
     [349]  Pañca kho ime ānanda kāmaguṇā katame pañca cakkhuviññeyyā
rūpā    iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā
sotaviññeyyā  saddā  ...  ghānaviññeyyā  gandhā ... Jivhāviññeyyā
rasā  ...  kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā   rajanīyā   ime   kho   ānanda   pañca   kāmaguṇā  .
Yattha   bhikkhunā   abhikkhaṇaṃ   sakaṃ   cittaṃ   paccavekkhitabbaṃ  atthi  nu  kho
me   imesu   pañcasu   kāmaguṇesu   aññatarasmiṃ   vā   aññatarasmiṃ  vā
āyatane   uppajjati   cetaso   samudācāroti  .  sace  ānanda  bhikkhu
paccavekkhamāno   evaṃ   pajānāti   atthi   kho   me   imesu  pañcasu
kāmaguṇesu   aññatarasmiṃ   vā   aññatarasmiṃ   vā   āyatane   uppajjati
cetaso   samudācāroti   .   evaṃ   santametaṃ   ānanda   bhikkhu  evaṃ
pajānāti   yo   kho   imesu  pañcasu  kāmaguṇesu  chandarāgo  so  me
appahīnoti   [1]-   sace   panānanda   bhikkhu   paccavekkhamāno   evaṃ
pajānāti   natthi   kho  me  imesu  pañcasu  kāmaguṇesu  aññatarasmiṃ  vā
aññatarasmiṃ   vā   āyatane  uppajjati  cetaso  samudācāroti  .  evaṃ
santametaṃ   ānanda   bhikkhu   evaṃ   pajānāti  yo  kho  imesu  pañcasu
kāmaguṇesu    chandarāgo    so    me    pahīnoti   .   itiha   tattha
sampajāno hoti.
     [350]   Pañca   kho   ime  ānanda  upādānakkhandhā  .  yattha
bhikkhunā    udayabbayānupassinā    vihātabbaṃ    iti   rūpaṃ   iti   rūpassa
@Footnote: 1 Ma. Yu. etthantare itiha tattha sampajāno hotīti dissanti.
Samudayo  iti  rūpassa  atthaṅgamo  iti  vedanā  ...  iti  saññā  ...
Iti   saṅkhārā   ...   iti   viññāṇaṃ   iti  viññāṇassa  samudayo  iti
viññāṇassa   atthaṅgamoti   .   tassa   imesu  pañcasu  upādānakkhandhesu
udayabbayānupassino   viharato   yo  pañcasu  upādānakkhandhesu  asmimāno
so   pahīyati   .  evaṃ  santametaṃ  ānanda  bhikkhu  evaṃ  pajānāti  yo
kho   me   pañcasu  upādānakkhandhesu  asmimāno  so  me  pahīnoti .
Itiha   tattha   sampajāno   hoti   .  ime  kho  te  ānanda  dhammā
ekantakusalāyatikā   ariyā   lokuttarā   anavakkantā  pāpimatā  .  taṃ
kiṃ   maññasi   ānanda   kaṃ   atthavasaṃ   sampassamāno   arahati   sāvako
satthāraṃ    anubandhituṃ   apipayujjamānoti   .   bhagavaṃmūlakā   no   bhante
dhammā   bhagavaṃnettikā   bhagavaṃpaṭisaraṇā   sādhu   vata  bhante  bhagavantaṃyeva
paṭibhātu    etassa    bhāsitassa    attho    bhagavato    sutvā   bhikkhū
dhāressantīti.
     [351]  Na  kho  ānanda  arahati  sāvako  satthāraṃ anubandhituṃ yadidaṃ
suttageyyaveyyākaraṇassa   sotuṃ   1-   taṃ   kissa  hetu  dīgharattassa  hi
vo   ānanda   dhammā   sutā   dhatā  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā  supaṭividdhā  .  yā  ca  kho  ayaṃ  ānanda  kathā  abhisallekhikā
cetovicāraṇasappāyā   ekantanibbidāya   virāgāya   nirodhāya  upasamāya
abhiññāya    sambodhāya   nibbānāya   saṃvattati   seyyathīdaṃ   appicchakathā
santuṭṭhikathā    pavivekakathā    asaṃsaggakathā    viriyārambhakathā    sīlakathā
@Footnote: 1 Ma. suttaṃ geyyaṃ veyyākaraṇaṃ tassa hetu. Yu. suttaṃ geyyaṃ veyyākaraṇassa
@hetu.
Samādhikathā    paññākathā   vimuttikathā   vimuttiñāṇadassanakathā   evarūpiyā
kho   ānanda   kathāya   sotuṃ  1-  arahati  sāvako  satthāraṃ  anubandhituṃ
apipayujjamānoti   .   evaṃ   sante   ānanda   ācariyūpaddavo   hoti
evaṃ  sante  antevāsūpaddavo  hoti  evaṃ  sante brahmacārūpaddavo 2-
hoti.
     [352]  Kathañcānanda  ācariyūpaddavo  hoti  .  idhānanda ekacco
satthā   vivittaṃ  senāsanaṃ  bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ  giriguhaṃ
susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   .   tassa   tathāvūpakaṭṭhassa
viharato  anvāvaṭṭanti  brāhmaṇagahapatikā  negamā  ceva  jānapadā  ca.
So   anvāvaṭṭesu  3-  brāhmaṇagahapatikesu  negamesu  ceva  jānapadesu
ca   mucchaṃ   4-   nikāmayati   gedhaṃ  āpajjati  āvaṭṭati  bāhullāya .
Ayaṃ  vuccatānanda  upaddavo  5-  ācariyo  ācariyūpaddavena . Avadhiṃsu naṃ
pāpakā    akusalā    dhammā    saṅkilesikā    ponobbhavikā    sadarā
dukkhavipākā    āyatiṃ    jātijarāmaraṇīyā    .   evaṃ   kho   ānanda
ācariyūpaddavo hoti.
     [353]   Kathañcānanda   antevāsūpaddavo  hoti  .  tasseva  kho
panānanda   satthu   sāvako   tassa   satthu   vivekamanubrūhayamāno  vivittaṃ
senāsanaṃ   bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ
vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   .   tassa   tathāvūpakaṭṭhassa  viharato
anvāvaṭṭanti   brāhmaṇagahapatikā   negamā  ceva  jānapadā  ca  .  so
@Footnote: 1 Ma. Yu. hetu .  2 brahmacariyūpaddavo .  3 Ma. anvāvaṭṭantesu.
@4 Yu. mucchati .  5 Yu. upadduto.
Anvāvaṭṭesu    brāhmaṇagahapatikesu   negamesu   ceva   jānapadesu   ca
mucchaṃ   nikāmayati   gedhaṃ   āpajjati   āvaṭṭati   bāhullāya   .   ayaṃ
vuccatānanda   upaddavo   antevāsī   antevāsūpaddavena  .  avadhiṃsu  naṃ
pāpakā    akusalā    dhammā    saṅkilesikā    ponobbhavikā    sadarā
dukkhavipākā    āyatiṃ    jātijarāmaraṇīyā    .   evaṃ   kho   ānanda
antevāsūpaddavo hoti.
     [354]   Kathañcānanda   brahmacārūpaddavo   hoti   .   idhānanda
tathāgato   loke   uppajjati   arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato       lokavidū       anuttaro      purisadammasārathi      satthā
devamanussānaṃ   buddho   bhagavā  .  so  vivittaṃ  senāsanaṃ  bhajati  araññaṃ
rukkhamūlaṃ    pabbataṃ    kandaraṃ    giriguhaṃ    susānaṃ   vanapatthaṃ   abbhokāsaṃ
palālapuñjaṃ    .    tassa    tathāvūpakaṭṭhassa    viharato    anvāvaṭṭanti
brāhmaṇagahapatikā   negamā   ceva  jānapadā  ca  .  so  anvāvaṭṭesu
brāhmaṇagahapatikesu  negamesu  ceva  jānapadesu  ca  na  mucchaṃ nikāmayati na
gedhaṃ  āpajjati  na  āvaṭṭati  bāhullāya  .  tasseva kho panānanda satthu
sāvako   tassa  satthu  vivekamanubrūhayamāno  1-  vivittaṃ  senāsanaṃ  bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ    .    tassa    tathāvūpakaṭṭhassa    viharato    anvāvaṭṭanti
brāhmaṇagahapatikā   negamā   ceva  jānapadā  ca  .  so  anvāvaṭṭesu
brāhmaṇagahapatikesu   negamesu   ceva   jānapadesu   ca  mucchaṃ  nikāmayati
@Footnote: 1 Yu. vivekamanuyutto brūhayamāno.
Gedhaṃ  āpajjati  āvaṭṭati  bāhullāya  .  ayaṃ  vuccati  ānanda upaddavo
brahmacārī   brahmacārūpaddavena  .  avadhiṃsu  naṃ  pāpakā  akusalā  dhammā
saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā  āyatiṃ jātijarāmaraṇīyā.
Evaṃ kho ānanda brahmacārūpaddavo hoti.
     {354.1} Tatrānanda yo ceva ācariyūpaddavo yo ca antevāsūpaddavo
ayaṃ   tehi   brahmacārūpaddavo   dukkhavipākataro   ceva   kaṭukavipākataro
ca   apica   vinipātāya   saṃvattati  .  tasmātiha  maṃ  ānanda  mittavatāya
samudācaratha mā sapattavatāya taṃ vo bhavissati dīgharattaṃ hitāya sukhāya.
     [355]   Kathañcānanda  satthāraṃ  sāvakā  sapattavatāya  samudācaranti
no   mittavatāya   .   idhānanda   satthā   sāvakānaṃ   dhammaṃ   deseti
anukampako    hitesī    anukampaṃ   upādāya   idaṃ   vo   hitāya   idaṃ
vo  sukhāyāti  .  tassa  sāvakā  na  sussusanti  1-  na  sotaṃ odahanti
na   aññā   cittaṃ   2-  upaṭṭhapenti  vokkamma  ca  satthu  sāsanaṃ  3-
vattanti   .   evaṃ   kho   ānanda   satthāraṃ   sāvakā   sapattavatāya
samudācaranti no mittavatāya.
     [356]   Kathañcānanda   satthāraṃ  sāvakā  mittavatāya  samudācaranti
no   sapattavatāya   .   idhānanda   satthā   sāvakānaṃ   dhammaṃ  deseti
anukampako   hitesī   anukampaṃ   upādāya   idaṃ   vo  hitāya  idaṃ  vo
sukhāyāti   .   tassa   sāvakā   sussusanti   sotaṃ   odahanti   aññā
@Footnote: 1 Po. Ma. Yu. sussūsanti .  2 Yu. aññaṃ cittanti dissati. na iti na dissati.
@3 Ma. Yu. sāsanāti dissati.
Cittaṃ   1-   upaṭṭhapenti   na  ca  vokkamma  satthu  sāsanaṃ  vattanti .
Evaṃ   kho   ānanda   satthāraṃ   sāvakā  mittavatāya  samudācaranti  no
sapattavatāya   .   tasmātiha   maṃ   ānanda  mittavatāya  samudācaratha  mā
sapattavatāya   taṃ   vo   bhavissati   dīgharattaṃ   hitāya   sukhāyāti  .  na
te   2-  ahaṃ  ānanda  tathā  parakkamissāmi  yathā  kumbhakāro  āmake
āmakamatte   .   niggayhaniggayhāhaṃ   ānanda   vakkhāmi  pavayhapavayhāhaṃ
ānanda vakkhāmi yo sāro so ṭhassatīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Mahāsuññatasuttaṃ niṭṭhitaṃ dutiyaṃ.
                       ---------
@Footnote: 1 Yu. na aññaṃ cittanti dissati .  2 Ma. Yu. vo.
                    Acchariyabbhūtadhammasuttaṃ
     [357]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  sambahulānaṃ  bhikkhūnaṃ
pacchābhattaṃ     piṇḍapātapaṭikkantānaṃ     upaṭṭhānasālāyaṃ     sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā    udapādi    acchariyaṃ   āvuso   abbhūtaṃ
āvuso    tathāgatassa   mahiddhikatā   mahānubhāvakatā   yatra   hi   nāma
tathāgato    atīte    buddhe    parinibbute   chinnapapañce   chinnavaṭṭume
pariyādinnavaṭṭe     sabbadukkhavītivatte    jānissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā   te  bhagavanto  ahesuṃ  itipīti  .  evaṃ  vutte  āyasmā
ānando   te   bhikkhū   etadavoca  acchariyā  ceva  āvuso  tathāgatā
acchariyadhammasamannāgatā    ca    abbhūtā    ceva    āvuso   tathāgatā
abbhūtadhammasamannāgatā   cāti   .   ayañca  hidaṃ  tesaṃ  bhikkhūnaṃ  ayaṃ  1-
antarākathā vippakatā hoti.
     [358]    Atha    bhagavā    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
@Footnote: 1 ayaṃsaddo sabbattha natthi.
Nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bhante   amhākaṃ  pacchābhattaṃ  piṇḍapātapaṭikkantānaṃ  upaṭṭhānasālāyaṃ
sannisinnānaṃ     sannipatitānaṃ     ayamantarākathā     udapādi    acchariyaṃ
āvuso    abbhūtaṃ    āvuso   tathāgatassa   mahiddhikatā   mahānubhāvakatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte  jānissati  1- evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   ...  evaṃgottā  ...
Evaṃsīlā ... Evaṃdhammā ... Evaṃpaññā ... Evaṃvihārī ... Evaṃvimuttā
te  bhagavanto  ahesuṃ  itipīti  evaṃ  vutte  bhante  āyasmā  ānando
amhe  etadavoca  acchariyā ceva āvuso tathāgatā acchariyadhammasamannāgatā
ca   abbhūtā  ceva  āvuso  tathāgatā  abbhūtadhammasamannāgatā  cāti  ayaṃ
kho no bhante antarākathā vippakatā atha bhagavā anuppattoti.
     [359]   Atha   kho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
tasmātiha    taṃ    ānanda   bhiyyoso   mattāya   paṭibhantu   tathāgatassa
acchariyā abbhūtadhammāti.
     [360]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
sato   sampajāno   ānanda   bodhisatto   tusitaṃ   kāyaṃ   upapajjīti .
Yampi   bhante   sato   sampajāno   bodhisatto   tusitaṃ   kāyaṃ  upapajji
@Footnote: 1 Po. anussarissati.
Idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [361]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
sato   sampajāno   ānanda   bodhisatto   tusite  kāye  aṭṭhāsīti .
Yampi   bhante   sato   sampajāno   bodhisatto  tusite  kāye  aṭṭhāsi
idaṃpahaṃ bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.
     [362]   Sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
yāvatāyukaṃ   ānanda   bodhisatto   tusite   kāye  aṭṭhāsīti  .  yampi
bhante    yāvatāyukaṃ    bodhisatto   tusite   kāye   aṭṭhāsi   idaṃpahaṃ
bhante bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.



             The Pali Tipitaka in Roman Character Volume 14 page 238-248. https://84000.org/tipitaka/read/roman_item.php?book=14&item=348&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=348&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=348&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=348&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=348              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]