ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [498]   Puna   caparaṃ  bhikkhave  rājā  cakkavatti  dīghāyuko  hoti
ciraṭṭhitiko   ativiya   aññehi   manussehi  .  rājā  bhikkhave  cakkavatti
imāya dutiyāya iddhiyā samannāgato hoti.
     [499]  Puna  caparaṃ  bhikkhave  rājā  cakkavatti  appābādho  hoti
appātaṅko     samavepākiniyā    gahaṇiyā    samannāgato    nātisītāya
nāccuṇhāya   ativiya   aññehi  manussehi  .  rājā  bhikkhave  cakkavatti
imāya tatiyāya iddhiyā samannāgato hoti.
     [500]  Puna  caparaṃ  bhikkhave  rājā  cakkavatti  brāhmaṇagahapatikānaṃ
piyo  hoti  manāpo  .  seyyathāpi  bhikkhave  pitā  puttānaṃ  piyo hoti
manāpo   evameva   kho  bhikkhave  rājā  cakkavatti  brāhmaṇagahapatikānaṃ
piyo  hoti  manāpo  .  rañño 2- bhikkhave cakkavattissa brāhmaṇagahapatikā
piyā    honti    manāpā    .   seyyathāpi   bhikkhave   pitu   puttā
piyā   honti   manāpā   evameva   kho  bhikkhave  rañño  cakkavattissa
@Footnote: 1 Po. Ma. Yu. imehi sattahi .  2 Ma. Yu. raññopi.
Brāhmaṇagahapatikā   piyā   honti  manāpā  .  bhūtapubbaṃ  bhikkhave  rājā
cakkavatti   caturaṅginiyā   senāya   uyyānabhūmiṃ   niyyāsi   .  atha  kho
bhikkhave     brāhmaṇagahapatikā     rājānaṃ    cakkavattiṃ    upasaṅkamitvā
evamāhaṃsu  ataramāno  deva  yāhi  yathā  taṃ mayaṃ cirataraṃ passeyyāmāti.
Rājāpi   bhikkhave   cakkavatti   sārathiṃ   āmantesi   ataramāno  sārathi
pesehi   yathāhaṃ   brāhmaṇagahapatike   cirataraṃ   passeyyanti   .  rājā
bhikkhave   cakkavatti   imāya   catutthāya  iddhiyā  samannāgato  hoti .
Rājā bhikkhave cakkavatti imāhi catūhi iddhīhi samannāgato hoti.
     {500.1}  Taṃ  kiṃ  maññatha bhikkhave api nu kho rājā cakkavatti imehi
sattahi   ratanehi   samannāgato   imāhi   catūhi   ca  iddhīhi  tatonidānaṃ
sukhaṃ   somanassaṃ   paṭisaṃvediyethāti   .   ekamekenapi   bhante  ratanena
samannāgato   rājā  cakkavatti  tatonidānaṃ  sukhaṃ  somanassaṃ  paṭisaṃvediyetha
ko pana vādo sattahi ratanehi catūhi ca iddhīhīti.



             The Pali Tipitaka in Roman Character Volume 14 page 330-331. https://84000.org/tipitaka/read/roman_item.php?book=14&item=498&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=498&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=498&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=498&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=498              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]